Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
hrīniṣedhāḥ sadā santaḥ satyārjavasamanvitāḥ |
śaktāḥ kathayituṃ samyakte tava syuḥ sabhāsadaḥ || 1 ||
[Analyze grammar]

atyāḍhyāṃścātiśūrāṃśca brāhmaṇāṃśca bahuśrutān |
susaṃtuṣṭāṃśca kaunteya mahotsāhāṃśca karmasu || 2 ||
[Analyze grammar]

etānsahāyāṃllipsethāḥ sarvāsvāpatsu bhārata |
kulīnaḥ pūjito nityaṃ na hi śaktiṃ nigūhati || 3 ||
[Analyze grammar]

prasannaṃ hyaprasannaṃ vā pīḍitaṃ hṛtameva vā |
āvartayati bhūyiṣṭhaṃ tadeko hyanupālitaḥ || 4 ||
[Analyze grammar]

kulīnā deśajāḥ prājñā rūpavanto bahuśrutāḥ |
pragalbhāścānuraktāśca te tava syuḥ paricchadāḥ || 5 ||
[Analyze grammar]

dauṣkuleyāśca lubdhāśca nṛśaṃsā nirapatrapāḥ |
te tvāṃ tāta niṣeveyuryāvadārdrakapāṇayaḥ || 6 ||
[Analyze grammar]

arthamānārghyasatkārairbhogairuccāvacaiḥ priyān |
yānarthabhājo manyethāste te syuḥ sukhabhāginaḥ || 7 ||
[Analyze grammar]

abhinnavṛttā vidvāṃsaḥ sadvṛttāścaritavratāḥ |
na tvāṃ nityārthino jahyurakṣudrāḥ satyavādinaḥ || 8 ||
[Analyze grammar]

anāryā ye na jānanti samayaṃ mandacetasaḥ |
tebhyaḥ pratijugupsethā jānīyāḥ samayacyutān || 9 ||
[Analyze grammar]

naikamicchedgaṇaṃ hitvā syāccedanyataragrahaḥ |
yastveko bahubhiḥ śreyānkāmaṃ tena gaṇaṃ tyajet || 10 ||
[Analyze grammar]

śreyaso lakṣaṇaṃ hyetadvikramo yasya dṛśyate |
kīrtipradhāno yaśca syātsamaye yaśca tiṣṭhati || 11 ||
[Analyze grammar]

samarthānpūjayedyaśca nāspardhyaiḥ spardhate ca yaḥ |
na ca kāmādbhayātkrodhāllobhādvā dharmamutsṛjet || 12 ||
[Analyze grammar]

amānī satyavākśakto jitātmā mānyamānitā |
sa te mantrasahāyaḥ syātsarvāvasthaṃ parīkṣitaḥ || 13 ||
[Analyze grammar]

kulīnaḥ satyasaṃpannastitikṣurdakṣa ātmavān |
śūraḥ kṛtajñaḥ satyaśca śreyasaḥ pārtha lakṣaṇam || 14 ||
[Analyze grammar]

tasyaivaṃ vartamānasya puruṣasya vijānataḥ |
amitrāḥ saṃprasīdanti tato mitrībhavantyapi || 15 ||
[Analyze grammar]

ata ūrdhvamamātyānāṃ parīkṣeta guṇāguṇān |
saṃyatātmā kṛtaprajño bhūtikāmaśca bhūmipaḥ || 16 ||
[Analyze grammar]

saṃbaddhāḥ puruṣairāptairabhijātaiḥ svadeśajaiḥ |
ahāryairavyabhīcāraiḥ sarvataḥ suparīkṣitaiḥ || 17 ||
[Analyze grammar]

yodhāḥ srauvāstathā maulāstathaivānye'pyavaskṛtāḥ |
kartavyā bhūtikāmena puruṣeṇa bubhūṣatā || 18 ||
[Analyze grammar]

yeṣāṃ vainayikī buddhiḥ prakṛtā caiva śobhanā |
tejo dhairyaṃ kṣamā śaucamanurāga sthitirdhṛtiḥ || 19 ||
[Analyze grammar]

parīkṣitaguṇānnityaṃ prauḍhabhāvāndhuraṃdharān |
pañcopadhāvyatītāṃśca kuryādrājārthakāriṇaḥ || 20 ||
[Analyze grammar]

paryāptavacanānvīrānpratipattiviśāradān |
kulīnānsatyasaṃpannāniṅgitajñānaniṣṭhurān || 21 ||
[Analyze grammar]

deśakālavidhānajñānbhartṛkāryahitaiṣiṇaḥ |
nityamartheṣu sarveṣu rājā kurvīta mantriṇaḥ || 22 ||
[Analyze grammar]

hīnatejā hyasaṃhṛṣṭo naiva jātu vyavasyati |
avaśyaṃ janayatyeva sarvakarmasu saṃśayān || 23 ||
[Analyze grammar]

evamalpaśruto mantrī kalyāṇābhijano'pyuta |
dharmārthakāmayukto'pi nālaṃ mantraṃ parīkṣitum || 24 ||
[Analyze grammar]

tathaivānabhijāto'pi kāmamastu bahuśrutaḥ |
anāyaka ivācakṣurmuhyatyūhyeṣu karmasu || 25 ||
[Analyze grammar]

yo vā hyasthirasaṃkalpo buddhimānāgatāgamaḥ |
upāyajño'pi nālaṃ sa karma yāpayituṃ ciram || 26 ||
[Analyze grammar]

kevalātpunarācārātkarmaṇo nopapadyate |
parimarśo viśeṣāṇāmaśrutasyeha durmateḥ || 27 ||
[Analyze grammar]

mantriṇyananurakte tu viśvāso na hi vidyate |
tasmādananuraktāya naiva mantraṃ prakāśayet || 28 ||
[Analyze grammar]

vyathayeddhi sa rājānaṃ mantribhiḥ sahito'nṛjuḥ |
mārutopahatacchidraiḥ praviśyāgniriva drumam || 29 ||
[Analyze grammar]

saṃkrudhyatyekadā svāmī sthānāccaivāpakarṣati |
vācā kṣipati saṃrabdhastataḥ paścātprasīdati || 30 ||
[Analyze grammar]

tāni tānyanuraktena śakyānyanutitikṣitum |
mantriṇāṃ ca bhavetkrodho visphūrjitamivāśaneḥ || 31 ||
[Analyze grammar]

yastu saṃharate tāni bhartuḥ priyacikīrṣayā |
samānasukhaduḥkhaṃ taṃ pṛcchedartheṣu mānavam || 32 ||
[Analyze grammar]

anṛjustvanurakto'pi saṃpannaścetarairguṇaiḥ |
rājñaḥ prajñānayukto'pi na mantraṃ śrotumarhati || 33 ||
[Analyze grammar]

yo'mitraiḥ saha saṃbaddho na paurānbahu manyate |
sa suhṛttādṛśo rājño na mantraṃ śrotumarhati || 34 ||
[Analyze grammar]

avidvānaśuciḥ stabdhaḥ śatrusevī vikatthanaḥ |
sa suhṛtkrodhano lubdho na mantraṃ śrotumarhati || 35 ||
[Analyze grammar]

āgantuścānurakto'pi kāmamastu bahuśrutaḥ |
satkṛtaḥ saṃvibhakto vā na mantraṃ śrotumarhati || 36 ||
[Analyze grammar]

yastvalpenāpi kāryeṇa sakṛdākṣārito bhavet |
punaranyairguṇairyukto na mantraṃ śrotumarhati || 37 ||
[Analyze grammar]

kṛtaprajñaśca medhāvī budho jānapadaḥ śuciḥ |
sarvakarmasu yaḥ śuddhaḥ sa mantraṃ śrotumarhati || 38 ||
[Analyze grammar]

jñānavijñānasaṃpannaḥ prakṛtijñaḥ parātmanoḥ |
suhṛdātmasamo rājñaḥ sa mantraṃ śrotumarhati || 39 ||
[Analyze grammar]

satyavākśīlasaṃpanno gambhīraḥ satrapo mṛduḥ |
pitṛpaitāmaho yaḥ syātsa mantraṃ śrotumarhati || 40 ||
[Analyze grammar]

saṃtuṣṭaḥ saṃmataḥ satyaḥ śauṭīro dveṣyapāpakaḥ |
mantravitkālavicchūraḥ sa mantraṃ śrotumarhati || 41 ||
[Analyze grammar]

sarvalokaṃ samaṃ śaktaḥ sāntvena kurute vaśe |
tasmai mantraḥ prayoktavyo daṇḍamādhitsatā nṛpa || 42 ||
[Analyze grammar]

paurajānapadā yasminviśvāsaṃ dharmato gatāḥ |
yoddhā nayavipaścicca sa mantraṃ śrotumarhati || 43 ||
[Analyze grammar]

tasmātsarvairguṇairetairupapannāḥ supūjitāḥ |
mantriṇaḥ prakṛtijñāḥ syustryavarā mahadīpsavaḥ || 44 ||
[Analyze grammar]

svāsu prakṛtiṣu chidraṃ lakṣayeranparasya ca |
mantriṇo mantramūlaṃ hi rājño rāṣṭraṃ vivardhate || 45 ||
[Analyze grammar]

nāsya chidraṃ paraḥ paśyecchidreṣu paramanviyāt |
gūhetkūrma ivāṅgāni rakṣedvivaramātmanaḥ || 46 ||
[Analyze grammar]

mantragrāhā hi rājyasya mantriṇo ye manīṣiṇaḥ |
mantrasaṃhanano rājā mantrāṅgānītaro janaḥ || 47 ||
[Analyze grammar]

rājyaṃ praṇidhimūlaṃ hi mantrasāraṃ pracakṣate |
svāminaṃ tvanuvartanti vṛttyarthamiha mantriṇaḥ || 48 ||
[Analyze grammar]

sa vinīya madakrodhau mānamīrṣyāṃ ca nirvṛtaḥ |
nityaṃ pañcopadhātītairmantrayetsaha mantribhiḥ || 49 ||
[Analyze grammar]

teṣāṃ trayāṇāṃ vividhaṃ vimarśaṃ budhyeta cittaṃ viniveśya tatra |
svaniścayaṃ taṃ paraniścayaṃ ca nivedayeduttaramantrakāle || 50 ||
[Analyze grammar]

dharmārthakāmajñamupetya pṛcchedyukto guruṃ brāhmaṇamuttamārtham |
niṣṭhā kṛtā tena yadā saha syāttaṃ tatra mārgaṃ praṇayedasaktam || 51 ||
[Analyze grammar]

evaṃ sadā mantrayitavyamāhurye mantratattvārthaviniścayajñāḥ |
tasmāttvamevaṃ praṇayeḥ sadaiva mantraṃ prajāsaṃgrahaṇe samartham || 52 ||
[Analyze grammar]

na vāmanāḥ kubjakṛśā na khañjā nāndhā jaḍāḥ strī na napuṃsakaṃ ca |
na cātra tiryaṅna puro na paścānnordhvaṃ na cādhaḥ pracareta kaścit || 53 ||
[Analyze grammar]

āruhya vātāyanameva śūnyaṃ sthalaṃ prakāśaṃ kuśakāśahīnam |
vāgaṅgadoṣānparihṛtya mantraṃ saṃmantrayetkāryamahīnakālam || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 84

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: