Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
evamagrāhyake tasmiñjñātisaṃbandhimaṇḍale |
mitreṣvamitreṣvapi ca kathaṃ bhāvo vibhāvyate || 1 ||
[Analyze grammar]

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
vāsudevasya saṃvādaṃ surarṣernāradasya ca || 2 ||
[Analyze grammar]

vāsudeva uvāca |
nāsuhṛtparamaṃ mantraṃ nāradārhati veditum |
apaṇḍito vāpi suhṛtpaṇḍito vāpi nātmavān || 3 ||
[Analyze grammar]

sa te sauhṛdamāsthāya kiṃcidvakṣyāmi nārada |
kṛtsnāṃ ca buddhiṃ saṃprekṣya saṃpṛcche tridivaṃgama || 4 ||
[Analyze grammar]

dāsyamaiśvaryavādena jñātīnāṃ vai karomyaham |
ardhabhoktāsmi bhogānāṃ vāgduruktāni ca kṣame || 5 ||
[Analyze grammar]

araṇīmagnikāmo vā mathnāti hṛdayaṃ mama |
vācā duruktaṃ devarṣe tanme dahati nityadā || 6 ||
[Analyze grammar]

balaṃ saṃkarṣaṇe nityaṃ saukumāryaṃ punargade |
rūpeṇa mattaḥ pradyumnaḥ so'sahāyo'smi nārada || 7 ||
[Analyze grammar]

anye hi sumahābhāgā balavanto durāsadāḥ |
nityotthānena saṃpannā nāradāndhakavṛṣṇayaḥ || 8 ||
[Analyze grammar]

yasya na syurna vai sa syādyasya syuḥ kṛcchrameva tat |
dvābhyāṃ nivārito nityaṃ vṛṇomyekataraṃ na ca || 9 ||
[Analyze grammar]

syātāṃ yasyāhukākrūrau kiṃ nu duḥkhataraṃ tataḥ |
yasya vāpi na tau syātāṃ kiṃ nu duḥkhataraṃ tataḥ || 10 ||
[Analyze grammar]

so'haṃ kitavamāteva dvayorapi mahāmune |
ekasya jayamāśaṃse dvitīyasyāparājayam || 11 ||
[Analyze grammar]

mamaivaṃ kliśyamānasya nāradobhayataḥ sadā |
vaktumarhasi yacchreyo jñātīnāmātmanastathā || 12 ||
[Analyze grammar]

nārada uvāca |
āpado dvividhāḥ kṛṣṇa bāhyāścābhyantarāśca ha |
prādurbhavanti vārṣṇeya svakṛtā yadi vānyataḥ || 13 ||
[Analyze grammar]

seyamābhyantarā tubhyamāpatkṛcchrā svakarmajā |
akrūrabhojaprabhavāḥ sarve hyete tadanvayāḥ || 14 ||
[Analyze grammar]

arthahetorhi kāmādvādvārā bībhatsayāpi vā |
ātmanā prāptamaiśvaryamanyatra pratipāditam || 15 ||
[Analyze grammar]

kṛtamūlamidānīṃ tajjātaśabdaṃ sahāyavat |
na śakyaṃ punarādātuṃ vāntamannamiva tvayā || 16 ||
[Analyze grammar]

babhrūgrasenayo rājyaṃ nāptuṃ śakyaṃ kathaṃcana |
jñātibhedabhayātkṛṣṇa tvayā cāpi viśeṣataḥ || 17 ||
[Analyze grammar]

taccetsidhyetprayatnena kṛtvā karma suduṣkaram |
mahākṣayavyayaṃ vā syādvināśo vā punarbhavet || 18 ||
[Analyze grammar]

anāyasena śastreṇa mṛdunā hṛdayacchidā |
jihvāmuddhara sarveṣāṃ parimṛjyānumṛjya ca || 19 ||
[Analyze grammar]

vāsudeva uvāca |
anāyasaṃ mune śastraṃ mṛdu vidyāmahaṃ katham |
yenaiṣāmuddhare jihvāṃ parimṛjyānumṛjya ca || 20 ||
[Analyze grammar]

nārada uvāca |
śaktyānnadānaṃ satataṃ titikṣā dama ārjavam |
yathārhapratipūjā ca śastrametadanāyasam || 21 ||
[Analyze grammar]

jñātīnāṃ vaktukāmānāṃ kaṭūni ca laghūni ca |
girā tvaṃ hṛdayaṃ vācaṃ śamayasva manāṃsi ca || 22 ||
[Analyze grammar]

nāmahāpuruṣaḥ kaścinnānātmā nāsahāyavān |
mahatīṃ dhuramādatte tāmudyamyorasā vaha || 23 ||
[Analyze grammar]

sarva eva guruṃ bhāramanaḍvānvahate same |
durge pratīkaḥ sugavo bhāraṃ vahati durvaham || 24 ||
[Analyze grammar]

bhedādvināśaḥ saṃghānāṃ saṃghamukhyo'si keśava |
yathā tvāṃ prāpya notsīdedayaṃ saṃghastathā kuru || 25 ||
[Analyze grammar]

nānyatra buddhikṣāntibhyāṃ nānyatrendriyanigrahāt |
nānyatra dhanasaṃtyāgādgaṇaḥ prājñe'vatiṣṭhate || 26 ||
[Analyze grammar]

dhanyaṃ yaśasyamāyuṣyaṃ svapakṣodbhāvanaṃ śubham |
jñātīnāmavināśaḥ syādyathā kṛṣṇa tathā kuru || 27 ||
[Analyze grammar]

āyatyāṃ ca tadātve ca na te'styaviditaṃ prabho |
ṣāḍguṇyasya vidhānena yātrāyānavidhau tathā || 28 ||
[Analyze grammar]

mādhavāḥ kukurā bhojāḥ sarve cāndhakavṛṣṇayaḥ |
tvayyāsaktā mahābāho lokā lokeśvarāśca ye || 29 ||
[Analyze grammar]

upāsate hi tvadbuddhimṛṣayaścāpi mādhava |
tvaṃ guruḥ sarvabhūtānāṃ jānīṣe tvaṃ gatāgatam |
tvāmāsādya yaduśreṣṭhamedhante jñātinaḥ sukham || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 82

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: