Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
sa evaṃ cintayitvā tu droṇaputro viśāṃ pate |
avatīrya rathopasthāddadhyau saṃprayataḥ sthitaḥ || 1 ||
[Analyze grammar]

drauṇiruvāca |
ugraṃ sthāṇuṃ śivaṃ rudraṃ śarvamīśānamīśvaram |
giriśaṃ varadaṃ devaṃ bhavaṃ bhāvanamavyayam || 2 ||
[Analyze grammar]

śitikaṇṭhamajaṃ śakraṃ krathaṃ kratuharaṃ haram |
viśvarūpaṃ virūpākṣaṃ bahurūpamumāpatim || 3 ||
[Analyze grammar]

śmaśānavāsinaṃ dṛptaṃ mahāgaṇapatiṃ prabhum |
khaṭvāṅgadhāriṇaṃ muṇḍaṃ jaṭilaṃ brahmacāriṇam || 4 ||
[Analyze grammar]

manasāpyasucintyena duṣkareṇālpacetasā |
so'hamātmopahāreṇa yakṣye tripuraghātinam || 5 ||
[Analyze grammar]

stutaṃ stutyaṃ stūyamānamamoghaṃ carmavāsasam |
vilohitaṃ nīlakaṇṭhamapṛktaṃ durnivāraṇam || 6 ||
[Analyze grammar]

śukraṃ viśvasṛjaṃ brahma brahmacāriṇameva ca |
vratavantaṃ taponityamanantaṃ tapatāṃ gatim || 7 ||
[Analyze grammar]

bahurūpaṃ gaṇādhyakṣaṃ tryakṣaṃ pāriṣadapriyam |
gaṇādhyakṣekṣitamukhaṃ gaurīhṛdayavallabham || 8 ||
[Analyze grammar]

kumārapitaraṃ piṅgaṃ govṛṣottamavāhanam |
tanuvāsasamatyugramumābhūṣaṇatatparam || 9 ||
[Analyze grammar]

paraṃ parebhyaḥ paramaṃ paraṃ yasmānna vidyate |
iṣvastrottamabhartāraṃ digantaṃ caiva dakṣiṇam || 10 ||
[Analyze grammar]

hiraṇyakavacaṃ devaṃ candramaulivibhūṣitam |
prapadye śaraṇaṃ devaṃ parameṇa samādhinā || 11 ||
[Analyze grammar]

imāṃ cāpyāpadaṃ ghorāṃ tarāmyadya sudustarām |
sarvabhūtopahāreṇa yakṣye'haṃ śucinā śucim || 12 ||
[Analyze grammar]

iti tasya vyavasitaṃ jñātvā tyāgātmakaṃ manaḥ |
purastātkāñcanī vediḥ prādurāsīnmahātmanaḥ || 13 ||
[Analyze grammar]

tasyāṃ vedyāṃ tadā rājaṃścitrabhānurajāyata |
dyāṃ diśo vidiśaḥ khaṃ ca jvālābhirabhipūrayan || 14 ||
[Analyze grammar]

dīptāsyanayanāścātra naikapādaśirobhujāḥ |
dvipaśailapratīkāśāḥ prādurāsanmahānanāḥ || 15 ||
[Analyze grammar]

śvavarāhoṣṭrarūpāśca hayagomāyugomukhāḥ |
ṛkṣamārjāravadanā vyāghradvīpimukhāstathā || 16 ||
[Analyze grammar]

kākavaktrāḥ plavamukhāḥ śukavaktrāstathaiva ca |
mahājagaravaktrāśca haṃsavaktrāḥ sitaprabhāḥ || 17 ||
[Analyze grammar]

dārvāghāṭamukhāścaiva cāṣavaktrāśca bhārata |
kūrmanakramukhāścaiva śiśumāramukhāstathā || 18 ||
[Analyze grammar]

mahāmakaravaktrāśca timivaktrāstathaiva ca |
harivaktrāḥ krauñcamukhāḥ kapotebhamukhāstathā || 19 ||
[Analyze grammar]

pārāvatamukhāścaiva madguvaktrāstathaiva ca |
pāṇikarṇāḥ sahasrākṣāstathaiva ca śatodarāḥ || 20 ||
[Analyze grammar]

nirmāṃsāḥ kokavaktrāśca śyenavaktrāśca bhārata |
tathaivāśiraso rājannṛkṣavaktrāśca bhīṣaṇāḥ || 21 ||
[Analyze grammar]

pradīptanetrajihvāśca jvālāvaktrāstathaiva ca |
meṣavaktrāstathaivānye tathā chāgamukhā nṛpa || 22 ||
[Analyze grammar]

śaṅkhābhāḥ śaṅkhavaktrāśca śaṅkhakarṇāstathaiva ca |
śaṅkhamālāparikarāḥ śaṅkhadhvanisamasvanāḥ || 23 ||
[Analyze grammar]

jaṭādharāḥ pañcaśikhāstathā muṇḍāḥ kṛśodarāḥ |
caturdaṃṣṭrāścaturjihvāḥ śaṅkukarṇāḥ kirīṭinaḥ || 24 ||
[Analyze grammar]

maulīdharāśca rājendra tathākuñcitamūrdhajāḥ |
uṣṇīṣiṇo mukuṭinaścāruvaktrāḥ svalaṃkṛtāḥ || 25 ||
[Analyze grammar]

padmotpalāpīḍadharāstathā kumudadhāriṇaḥ |
māhātmyena ca saṃyuktāḥ śataśo'tha sahasraśaḥ || 26 ||
[Analyze grammar]

śataghnīcakrahastāśca tathā musalapāṇayaḥ |
bhuśuṇḍīpāśahastāśca gadāhastāśca bhārata || 27 ||
[Analyze grammar]

pṛṣṭheṣu baddheṣudhayaścitrabāṇā raṇotkaṭāḥ |
sadhvajāḥ sapatākāśca saghaṇṭāḥ saparaśvadhāḥ || 28 ||
[Analyze grammar]

mahāpāśodyatakarāstathā laguḍapāṇayaḥ |
sthūṇāhastāḥ khaḍgahastāḥ sarpocchritakirīṭinaḥ |
mahāsarpāṅgadadharāścitrābharaṇadhāriṇaḥ || 29 ||
[Analyze grammar]

rajodhvastāḥ paṅkadigdhāḥ sarve śuklāmbarasrajaḥ |
nīlāṅgāḥ kamalāṅgāśca muṇḍavaktrāstathaiva ca || 30 ||
[Analyze grammar]

bherīśaṅkhamṛdaṅgāṃste jharjharānakagomukhān |
avādayanpāriṣadāḥ prahṛṣṭāḥ kanakaprabhāḥ || 31 ||
[Analyze grammar]

gāyamānāstathaivānye nṛtyamānāstathāpare |
laṅghayantaḥ plavantaśca valgantaśca mahābalāḥ || 32 ||
[Analyze grammar]

dhāvanto javanāścaṇḍāḥ pavanoddhūtamūrdhajāḥ |
mattā iva mahānāgā vinadanto muhurmuhuḥ || 33 ||
[Analyze grammar]

subhīmā ghorarūpāśca śūlapaṭṭiśapāṇayaḥ |
nānāvirāgavasanāścitramālyānulepanāḥ || 34 ||
[Analyze grammar]

ratnacitrāṅgadadharāḥ samudyatakarāstathā |
hantāro dviṣatāṃ śūrāḥ prasahyāsahyavikramāḥ || 35 ||
[Analyze grammar]

pātāro'sṛgvasādyānāṃ māṃsāntrakṛtabhojanāḥ |
cūḍālāḥ karṇikālāśca prakṛśāḥ piṭharodarāḥ || 36 ||
[Analyze grammar]

atihrasvātidīrghāśca prabalāścātibhairavāḥ |
vikaṭāḥ kālalamboṣṭhā bṛhacchephāsthipiṇḍikāḥ || 37 ||
[Analyze grammar]

mahārhanānāmukuṭā muṇḍāśca jaṭilāḥ pare |
sārkendugrahanakṣatrāṃ dyāṃ kuryurye mahītale || 38 ||
[Analyze grammar]

utsaheraṃśca ye hantuṃ bhūtagrāmaṃ caturvidham |
ye ca vītabhayā nityaṃ harasya bhrukuṭībhaṭāḥ || 39 ||
[Analyze grammar]

kāmakārakarāḥ siddhāstrailokyasyeśvareśvarāḥ |
nityānandapramuditā vāgīśā vītamatsarāḥ || 40 ||
[Analyze grammar]

prāpyāṣṭaguṇamaiśvaryaṃ ye na yānti ca vismayam |
yeṣāṃ vismayate nityaṃ bhagavānkarmabhirharaḥ || 41 ||
[Analyze grammar]

manovākkarmabhirbhaktairnityamārādhitaśca yaiḥ |
manovākkarmabhirbhaktānpāti putrānivaurasān || 42 ||
[Analyze grammar]

pibanto'sṛgvasāstvanye kruddhā brahmadviṣāṃ sadā |
caturviṃśātmakaṃ somaṃ ye pibanti ca nityadā || 43 ||
[Analyze grammar]

śrutena brahmacaryeṇa tapasā ca damena ca |
ye samārādhya śūlāṅkaṃ bhavasāyujyamāgatāḥ || 44 ||
[Analyze grammar]

yairātmabhūtairbhagavānpārvatyā ca maheśvaraḥ |
saha bhūtagaṇānbhuṅkte bhūtabhavyabhavatprabhuḥ || 45 ||
[Analyze grammar]

nānāvicitrahasitakṣveḍitotkruṣṭagarjitaiḥ |
saṃnādayantaste viśvamaśvatthāmānamabhyayuḥ || 46 ||
[Analyze grammar]

saṃstuvanto mahādevaṃ bhāḥ kurvāṇāḥ suvarcasaḥ |
vivardhayiṣavo drauṇermahimānaṃ mahātmanaḥ || 47 ||
[Analyze grammar]

jijñāsamānāstattejaḥ sauptikaṃ ca didṛkṣavaḥ |
bhīmograparighālātaśūlapaṭṭiśapāṇayaḥ |
ghorarūpāḥ samājagmurbhūtasaṃghāḥ samantataḥ || 48 ||
[Analyze grammar]

janayeyurbhayaṃ ye sma trailokyasyāpi darśanāt |
tānprekṣamāṇo'pi vyathāṃ na cakāra mahābalaḥ || 49 ||
[Analyze grammar]

atha drauṇirdhanuṣpāṇirbaddhagodhāṅgulitravān |
svayamevātmanātmānamupahāramupāharat || 50 ||
[Analyze grammar]

dhanūṃṣi samidhastatra pavitrāṇi śitāḥ śarāḥ |
havirātmavataścātmā tasminbhārata karmaṇi || 51 ||
[Analyze grammar]

tataḥ saumyena mantreṇa droṇaputraḥ pratāpavān |
upahāraṃ mahāmanyurathātmānamupāharat || 52 ||
[Analyze grammar]

taṃ rudraṃ raudrakarmāṇaṃ raudraiḥ karmabhiracyutam |
abhiṣṭutya mahātmānamityuvāca kṛtāñjaliḥ || 53 ||
[Analyze grammar]

imamātmānamadyāhaṃ jātamāṅgirase kule |
agnau juhomi bhagavanpratigṛhṇīṣva māṃ balim || 54 ||
[Analyze grammar]

bhavadbhaktyā mahādeva parameṇa samādhinā |
asyāmāpadi viśvātmannupākurmi tavāgrataḥ || 55 ||
[Analyze grammar]

tvayi sarvāṇi bhūtāni sarvabhūteṣu cāsi vai |
guṇānāṃ hi pradhānānāmekatvaṃ tvayi tiṣṭhati || 56 ||
[Analyze grammar]

sarvabhūtāśaya vibho havirbhūtamupasthitam |
pratigṛhāṇa māṃ deva yadyaśakyāḥ pare mayā || 57 ||
[Analyze grammar]

ityuktvā drauṇirāsthāya tāṃ vedīṃ dīptapāvakām |
saṃtyaktātmā samāruhya kṛṣṇavartmanyupāviśat || 58 ||
[Analyze grammar]

tamūrdhvabāhuṃ niśceṣṭaṃ dṛṣṭvā havirupasthitam |
abravīdbhagavānsākṣānmahādevo hasanniva || 59 ||
[Analyze grammar]

satyaśaucārjavatyāgaistapasā niyamena ca |
kṣāntyā bhaktyā ca dhṛtyā ca buddhyā ca vacasā tathā || 60 ||
[Analyze grammar]

yathāvadahamārāddhaḥ kṛṣṇenākliṣṭakarmaṇā |
tasmādiṣṭatamaḥ kṛṣṇādanyo mama na vidyate || 61 ||
[Analyze grammar]

kurvatā tasya saṃmānaṃ tvāṃ ca jijñāsatā mayā |
pāñcālāḥ sahasā guptā māyāśca bahuśaḥ kṛtāḥ || 62 ||
[Analyze grammar]

kṛtastasyaiṣa saṃmānaḥ pāñcālānrakṣatā mayā |
abhibhūtāstu kālena naiṣāmadyāsti jīvitam || 63 ||
[Analyze grammar]

evamuktvā maheṣvāsaṃ bhagavānātmanastanum |
āviveśa dadau cāsmai vimalaṃ khaḍgamuttamam || 64 ||
[Analyze grammar]

athāviṣṭo bhagavatā bhūyo jajvāla tejasā |
varṣmavāṃścābhavadyuddhe devasṛṣṭena tejasā || 65 ||
[Analyze grammar]

tamadṛśyāni bhūtāni rakṣāṃsi ca samādravan |
abhitaḥ śatruśibiraṃ yāntaṃ sākṣādiveśvaram || 66 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 7

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: