Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
tathā prayāte śibiraṃ droṇaputre mahārathe |
kaccitkṛpaśca bhojaśca bhayārtau na nyavartatām || 1 ||
[Analyze grammar]

kaccinna vāritau kṣudrai rakṣibhirnopalakṣitau |
asahyamiti vā matvā na nivṛttau mahārathau || 2 ||
[Analyze grammar]

kaccitpramathya śibiraṃ hatvā somakapāṇḍavān |
duryodhanasya padavīṃ gatau paramikāṃ raṇe || 3 ||
[Analyze grammar]

pāñcālairvā vinihatau kaccinnāsvapatāṃ kṣitau |
kaccittābhyāṃ kṛtaṃ karma tanmamācakṣva saṃjaya || 4 ||
[Analyze grammar]

saṃjaya uvāca |
tasminprayāte śibiraṃ droṇaputre mahātmani |
kṛpaśca kṛtavarmā ca śibiradvāryatiṣṭhatām || 5 ||
[Analyze grammar]

aśvatthāmā tu tau dṛṣṭvā yatnavantau mahārathau |
prahṛṣṭaḥ śanakai rājannidaṃ vacanamabravīt || 6 ||
[Analyze grammar]

yattau bhavantau paryāptau sarvakṣatrasya nāśane |
kiṃ punaryodhaśeṣasya prasuptasya viśeṣataḥ || 7 ||
[Analyze grammar]

ahaṃ pravekṣye śibiraṃ cariṣyāmi ca kālavat |
yathā na kaścidapi me jīvanmucyeta mānavaḥ || 8 ||
[Analyze grammar]

ityuktvā prāviśaddrauṇiḥ pārthānāṃ śibiraṃ mahat |
advāreṇābhyavaskandya vihāya bhayamātmanaḥ || 9 ||
[Analyze grammar]

sa praviśya mahābāhuruddeśajñaśca tasya ha |
dhṛṣṭadyumnasya nilayaṃ śanakairabhyupāgamat || 10 ||
[Analyze grammar]

te tu kṛtvā mahatkarma śrāntāśca balavadraṇe |
prasuptā vai suviśvastāḥ svasainyaparivāritāḥ || 11 ||
[Analyze grammar]

atha praviśya tadveśma dhṛṣṭadyumnasya bhārata |
pāñcālyaṃ śayane drauṇirapaśyatsuptamantikāt || 12 ||
[Analyze grammar]

kṣaumāvadāte mahati spardhyāstaraṇasaṃvṛte |
mālyapravarasaṃyukte dhūpaiścūrṇaiśca vāsite || 13 ||
[Analyze grammar]

taṃ śayānaṃ mahātmānaṃ visrabdhamakutobhayam |
prābodhayata pādena śayanasthaṃ mahīpate || 14 ||
[Analyze grammar]

sa buddhvā caraṇasparśamutthāya raṇadurmadaḥ |
abhyajānadameyātmā droṇaputraṃ mahāratham || 15 ||
[Analyze grammar]

tamutpatantaṃ śayanādaśvatthāmā mahābalaḥ |
keśeṣvālambya pāṇibhyāṃ niṣpipeṣa mahītale || 16 ||
[Analyze grammar]

sa balāttena niṣpiṣṭaḥ sādhvasena ca bhārata |
nidrayā caiva pāñcālyo nāśakacceṣṭituṃ tadā || 17 ||
[Analyze grammar]

tamākramya tadā rājankaṇṭhe corasi cobhayoḥ |
nadantaṃ visphurantaṃ ca paśumāramamārayat || 18 ||
[Analyze grammar]

tudannakhaistu sa drauṇiṃ nātivyaktamudāharat |
ācāryaputra śastreṇa jahi mā mā ciraṃ kṛthāḥ |
tvatkṛte sukṛtāṃllokāngaccheyaṃ dvipadāṃ vara || 19 ||
[Analyze grammar]

tasyāvyaktāṃ tu tāṃ vācaṃ saṃśrutya drauṇirabravīt |
ācāryaghātināṃ lokā na santi kulapāṃsana |
tasmācchastreṇa nidhanaṃ na tvamarhasi durmate || 20 ||
[Analyze grammar]

evaṃ bruvāṇastaṃ vīraṃ siṃho mattamiva dvipam |
marmasvabhyavadhītkruddhaḥ pādāṣṭhīlaiḥ sudāruṇaiḥ || 21 ||
[Analyze grammar]

tasya vīrasya śabdena māryamāṇasya veśmani |
abudhyanta mahārāja striyo ye cāsya rakṣiṇaḥ || 22 ||
[Analyze grammar]

te dṛṣṭvā varṣmavantaṃ tamatimānuṣavikramam |
bhūtameva vyavasyanto na sma pravyāharanbhayāt || 23 ||
[Analyze grammar]

taṃ tu tenābhyupāyena gamayitvā yamakṣayam |
adhyatiṣṭhatsa tejasvī rathaṃ prāpya sudarśanam || 24 ||
[Analyze grammar]

sa tasya bhavanādrājanniṣkramyānādayandiśaḥ |
rathena śibiraṃ prāyājjighāṃsurdviṣato balī || 25 ||
[Analyze grammar]

apakrānte tatastasmindroṇaputre mahārathe |
saha tai rakṣibhiḥ sarvaiḥ praṇeduryoṣitastadā || 26 ||
[Analyze grammar]

rājānaṃ nihataṃ dṛṣṭvā bhṛśaṃ śokaparāyaṇāḥ |
vyākrośankṣatriyāḥ sarve dhṛṣṭadyumnasya bhārata || 27 ||
[Analyze grammar]

tāsāṃ tu tena śabdena samīpe kṣatriyarṣabhāḥ |
kṣipraṃ ca samanahyanta kimetaditi cābruvan || 28 ||
[Analyze grammar]

striyastu rājanvitrastā bhāradvājaṃ nirīkṣya tam |
abruvandīnakaṇṭhena kṣipramādravateti vai || 29 ||
[Analyze grammar]

rākṣaso vā manuṣyo vā nainaṃ jānīmahe vayam |
hatvā pāñcālarājaṃ yo rathamāruhya tiṣṭhati || 30 ||
[Analyze grammar]

tataste yodhamukhyāstaṃ sahasā paryavārayan |
sa tānāpatataḥ sarvānrudrāstreṇa vyapothayat || 31 ||
[Analyze grammar]

dhṛṣṭadyumnaṃ ca hatvā sa tāṃścaivāsya padānugān |
apaśyacchayane suptamuttamaujasamantike || 32 ||
[Analyze grammar]

tamapyākramya pādena kaṇṭhe corasi caujasā |
tathaiva mārayāmāsa vinardantamariṃdamam || 33 ||
[Analyze grammar]

yudhāmanyustu saṃprāpto mattvā taṃ rakṣasā hatam |
gadāmudyamya vegena hṛdi drauṇimatāḍayat || 34 ||
[Analyze grammar]

tamabhidrutya jagrāha kṣitau cainamapātayat |
visphurantaṃ ca paśuvattathaivainamamārayat || 35 ||
[Analyze grammar]

tathā sa vīro hatvā taṃ tato'nyānsamupādravat |
saṃsuptāneva rājendra tatra tatra mahārathān |
sphurato vepamānāṃśca śamiteva paśūnmakhe || 36 ||
[Analyze grammar]

tato nistriṃśamādāya jaghānānyānpṛthagjanān |
bhāgaśo vicaranmārgānasiyuddhaviśāradaḥ || 37 ||
[Analyze grammar]

tathaiva gulme saṃprekṣya śayānānmadhyagaulmikān |
śrāntānnyastāyudhānsarvānkṣaṇenaiva vyapothayat || 38 ||
[Analyze grammar]

yodhānaśvāndvipāṃścaiva prācchinatsa varāsinā |
rudhirokṣitasarvāṅgaḥ kālasṛṣṭa ivāntakaḥ || 39 ||
[Analyze grammar]

visphuradbhiśca tairdrauṇirnistriṃśasyodyamena ca |
ākṣepeṇa tathaivāsestridhā raktokṣito'bhavat || 40 ||
[Analyze grammar]

tasya lohitasiktasya dīptakhaḍgasya yudhyataḥ |
amānuṣa ivākāro babhau paramabhīṣaṇaḥ || 41 ||
[Analyze grammar]

ye tvajāgrata kauravya te'pi śabdena mohitāḥ |
nirīkṣyamāṇā anyonyaṃ drauṇiṃ dṛṣṭvā pravivyathuḥ || 42 ||
[Analyze grammar]

tadrūpaṃ tasya te dṛṣṭvā kṣatriyāḥ śatrukarśanāḥ |
rākṣasaṃ manyamānāstaṃ nayanāni nyamīlayan || 43 ||
[Analyze grammar]

sa ghorarūpo vyacaratkālavacchibire tataḥ |
apaśyaddraupadīputrānavaśiṣṭāṃśca somakān || 44 ||
[Analyze grammar]

tena śabdena vitrastā dhanurhastā mahārathāḥ |
dhṛṣṭadyumnaṃ hataṃ śrutvā draupadeyā viśāṃ pate |
avākirañśaravrātairbhāradvājamabhītavat || 45 ||
[Analyze grammar]

tatastena ninādena saṃprabuddhāḥ prabhadrakāḥ |
śilīmukhaiḥ śikhaṇḍī ca droṇaputraṃ samārdayan || 46 ||
[Analyze grammar]

bhāradvājastu tāndṛṣṭvā śaravarṣāṇi varṣataḥ |
nanāda balavannādaṃ jighāṃsustānsudurjayān || 47 ||
[Analyze grammar]

tataḥ paramasaṃkruddhaḥ piturvadhamanusmaran |
avaruhya rathopasthāttvaramāṇo'bhidudruve || 48 ||
[Analyze grammar]

sahasracandraṃ vipulaṃ gṛhītvā carma saṃyuge |
khaḍgaṃ ca vipulaṃ divyaṃ jātarūpapariṣkṛtam |
draupadeyānabhidrutya khaḍgena vyacaradbalī || 49 ||
[Analyze grammar]

tataḥ sa naraśārdūlaḥ prativindhyaṃ tamāhave |
kukṣideśe'vadhīdrājansa hato nyapatadbhuvi || 50 ||
[Analyze grammar]

prāsena viddhvā drauṇiṃ tu sutasomaḥ pratāpavān |
punaścāsiṃ samudyamya droṇaputramupādravat || 51 ||
[Analyze grammar]

sutasomasya sāsiṃ tu bāhuṃ chittvā nararṣabhaḥ |
punarabhyahanatpārśve sa bhinnahṛdayo'patat || 52 ||
[Analyze grammar]

nākulistu śatānīko rathacakreṇa vīryavān |
dorbhyāmutkṣipya vegena vakṣasyenamatāḍayat || 53 ||
[Analyze grammar]

atāḍayacchatānīkaṃ muktacakraṃ dvijastu saḥ |
sa vihvalo yayau bhūmiṃ tato'syāpāharacchiraḥ || 54 ||
[Analyze grammar]

śrutakarmā tu parighaṃ gṛhītvā samatāḍayat |
abhidrutya tato drauṇiṃ savye sa phalake bhṛśam || 55 ||
[Analyze grammar]

sa tu taṃ śrutakarmāṇamāsye jaghne varāsinā |
sa hato nyapatadbhūmau vimūḍho vikṛtānanaḥ || 56 ||
[Analyze grammar]

tena śabdena vīrastu śrutakīrtirmahādhanuḥ |
aśvatthāmānamāsādya śaravarṣairavākirat || 57 ||
[Analyze grammar]

tasyāpi śaravarṣāṇi carmaṇā prativārya saḥ |
sakuṇḍalaṃ śiraḥ kāyādbhrājamānamapāharat || 58 ||
[Analyze grammar]

tato bhīṣmanihantā taṃ saha sarvaiḥ prabhadrakaiḥ |
ahanatsarvato vīraṃ nānāpraharaṇairbalī |
śilīmukhena cāpyenaṃ bhruvormadhye samārdayat || 59 ||
[Analyze grammar]

sa tu krodhasamāviṣṭo droṇaputro mahābalaḥ |
śikhaṇḍinaṃ samāsādya dvidhā ciccheda so'sinā || 60 ||
[Analyze grammar]

śikhaṇḍinaṃ tato hatvā krodhāviṣṭaḥ paraṃtapaḥ |
prabhadrakagaṇānsarvānabhidudrāva vegavān |
yacca śiṣṭaṃ virāṭasya balaṃ tacca samādravat || 61 ||
[Analyze grammar]

drupadasya ca putrāṇāṃ pautrāṇāṃ suhṛdāmapi |
cakāra kadanaṃ ghoraṃ dṛṣṭvā dṛṣṭvā mahābalaḥ || 62 ||
[Analyze grammar]

anyānanyāṃśca puruṣānabhisṛtyābhisṛtya ca |
nyakṛntadasinā drauṇirasimārgaviśāradaḥ || 63 ||
[Analyze grammar]

kālīṃ raktāsyanayanāṃ raktamālyānulepanām |
raktāmbaradharāmekāṃ pāśahastāṃ śikhaṇḍinīm || 64 ||
[Analyze grammar]

dadṛśuḥ kālarātriṃ te smayamānāmavasthitām |
narāśvakuñjarānpāśairbaddhvā ghoraiḥ pratasthuṣīm |
harantīṃ vividhānpretānpāśabaddhānvimūrdhajān || 65 ||
[Analyze grammar]

svapne suptānnayantīṃ tāṃ rātriṣvanyāsu māriṣa |
dadṛśuryodhamukhyāste ghnantaṃ drauṇiṃ ca nityadā || 66 ||
[Analyze grammar]

yataḥ pravṛttaḥ saṃgrāmaḥ kurupāṇḍavasenayoḥ |
tataḥ prabhṛti tāṃ kṛtyāmapaśyandrauṇimeva ca || 67 ||
[Analyze grammar]

tāṃstu daivahatānpūrvaṃ paścāddrauṇirnyapātayat |
trāsayansarvabhūtāni vinadanbhairavānravān || 68 ||
[Analyze grammar]

tadanusmṛtya te vīrā darśanaṃ paurvakālikam |
idaṃ tadityamanyanta daivenopanipīḍitāḥ || 69 ||
[Analyze grammar]

tatastena ninādena pratyabudhyanta dhanvinaḥ |
śibire pāṇḍaveyānāṃ śataśo'tha sahasraśaḥ || 70 ||
[Analyze grammar]

so'cchinatkasyacitpādau jaghanaṃ caiva kasyacit |
kāṃścidbibheda pārśveṣu kālasṛṣṭa ivāntakaḥ || 71 ||
[Analyze grammar]

atyugrapratipiṣṭaiśca nadadbhiśca bhṛśāturaiḥ |
gajāśvamathitaiścānyairmahī kīrṇābhavatprabho || 72 ||
[Analyze grammar]

krośatāṃ kimidaṃ ko'yaṃ kiṃ śabdaḥ kiṃ nu kiṃ kṛtam |
evaṃ teṣāṃ tadā drauṇirantakaḥ samapadyata || 73 ||
[Analyze grammar]

apetaśastrasaṃnāhānsaṃrabdhānpāṇḍusṛñjayān |
prāhiṇonmṛtyulokāya drauṇiḥ praharatāṃ varaḥ || 74 ||
[Analyze grammar]

tatastacchastravitrastā utpatanto bhayāturāḥ |
nidrāndhā naṣṭasaṃjñāśca tatra tatra nililyire || 75 ||
[Analyze grammar]

ūrustambhagṛhītāśca kaśmalābhihataujasaḥ |
vinadanto bhṛśaṃ trastāḥ saṃnyapeṣanparasparam || 76 ||
[Analyze grammar]

tato rathaṃ punardrauṇirāsthito bhīmanisvanam |
dhanuṣpāṇiḥ śarairanyānpreṣayadvai yamakṣayam || 77 ||
[Analyze grammar]

punarutpatataḥ kāṃściddūrādapi narottamān |
śūrānsaṃpatataścānyānkālarātryai nyavedayat || 78 ||
[Analyze grammar]

tathaiva syandanāgreṇa pramathansa vidhāvati |
śaravarṣaiśca vividhairavarṣacchātravāṃstataḥ || 79 ||
[Analyze grammar]

punaśca suvicitreṇa śatacandreṇa carmaṇā |
tena cākāśavarṇena tadācarata so'sinā || 80 ||
[Analyze grammar]

tathā sa śibiraṃ teṣāṃ drauṇirāhavadurmadaḥ |
vyakṣobhayata rājendra mahāhradamiva dvipaḥ || 81 ||
[Analyze grammar]

utpetustena śabdena yodhā rājanvicetasaḥ |
nidrārtāśca bhayārtāśca vyadhāvanta tatastataḥ || 82 ||
[Analyze grammar]

visvaraṃ cukruśuścānye bahvabaddhaṃ tathāvadan |
na ca sma pratipadyante śastrāṇi vasanāni ca || 83 ||
[Analyze grammar]

vimuktakeśāścāpyanye nābhyajānanparasparam |
utpatantaḥ pare bhītāḥ kecittatra tathābhraman |
purīṣamasṛjankecitkecinmūtraṃ prasusruvuḥ || 84 ||
[Analyze grammar]

bandhanāni ca rājendra saṃchidya turagā dvipāḥ |
samaṃ paryapataṃścānye kurvanto mahadākulam || 85 ||
[Analyze grammar]

tatra kecinnarā bhītā vyalīyanta mahītale |
tathaiva tānnipatitānapiṃṣangajavājinaḥ || 86 ||
[Analyze grammar]

tasmiṃstathā vartamāne rakṣāṃsi puruṣarṣabha |
tṛptāni vyanadannuccairmudā bharatasattama || 87 ||
[Analyze grammar]

sa śabdaḥ prerito rājanbhūtasaṃghairmudā yutaiḥ |
apūrayaddiśaḥ sarvā divaṃ cāpi mahāsvanaḥ || 88 ||
[Analyze grammar]

teṣāmārtasvaraṃ śrutvā vitrastā gajavājinaḥ |
muktāḥ paryapatanrājanmṛdnantaḥ śibire janam || 89 ||
[Analyze grammar]

taistatra paridhāvadbhiścaraṇodīritaṃ rajaḥ |
akarocchibire teṣāṃ rajanyāṃ dviguṇaṃ tamaḥ || 90 ||
[Analyze grammar]

tasmiṃstamasi saṃjāte pramūḍhāḥ sarvato janāḥ |
nājānanpitaraḥ putrānbhrātṝnbhrātara eva ca || 91 ||
[Analyze grammar]

gajā gajānatikramya nirmanuṣyā hayā hayān |
atāḍayaṃstathābhañjaṃstathāmṛdnaṃśca bhārata || 92 ||
[Analyze grammar]

te bhagnāḥ prapatantaśca nighnantaśca parasparam |
nyapātayanta ca parānpātayitvā tathāpiṣan || 93 ||
[Analyze grammar]

vicetasaḥ sanidrāśca tamasā cāvṛtā narāḥ |
jaghnuḥ svāneva tatrātha kālenābhipracoditāḥ || 94 ||
[Analyze grammar]

tyaktvā dvārāṇi ca dvāḥsthāstathā gulmāṃśca gaulmikāḥ |
prādravanta yathāśakti kāṃdiśīkā vicetasaḥ || 95 ||
[Analyze grammar]

vipranaṣṭāśca te'nyonyaṃ nājānanta tadā vibho |
krośantastāta putreti daivopahatacetasaḥ || 96 ||
[Analyze grammar]

palāyatāṃ diśasteṣāṃ svānapyutsṛjya bāndhavān |
gotranāmabhiranyonyamākrandanta tato janāḥ || 97 ||
[Analyze grammar]

hāhākāraṃ ca kurvāṇāḥ pṛthivyāṃ śerate pare |
tānbuddhvā raṇamatto'sau droṇaputro vyapothayat || 98 ||
[Analyze grammar]

tatrāpare vadhyamānā muhurmuhuracetasaḥ |
śibirānniṣpatanti sma kṣatriyā bhayapīḍitāḥ || 99 ||
[Analyze grammar]

tāṃstu niṣpatatastrastāñśibirāñjīvitaiṣiṇaḥ |
kṛtavarmā kṛpaścaiva dvāradeśe nijaghnatuḥ || 100 ||
[Analyze grammar]

viśastrayantrakavacānmuktakeśānkṛtāñjalīn |
vepamānānkṣitau bhītānnaiva kāṃścidamuñcatām || 101 ||
[Analyze grammar]

nāmucyata tayoḥ kaścinniṣkrāntaḥ śibirādbahiḥ |
kṛpasya ca mahārāja hārdikyasya ca durmateḥ || 102 ||
[Analyze grammar]

bhūyaścaiva cikīrṣantau droṇaputrasya tau priyam |
triṣu deśeṣu dadatuḥ śibirasya hutāśanam || 103 ||
[Analyze grammar]

tataḥ prakāśe śibire khaḍgena pitṛnandanaḥ |
aśvatthāmā mahārāja vyacaratkṛtahastavat || 104 ||
[Analyze grammar]

kāṃścidāpatato vīrānaparāṃśca pradhāvataḥ |
vyayojayata khaḍgena prāṇairdvijavaro narān || 105 ||
[Analyze grammar]

kāṃścidyodhānsa khaḍgena madhye saṃchidya vīryavān |
apātayaddroṇasutaḥ saṃrabdhastilakāṇḍavat || 106 ||
[Analyze grammar]

vinadadbhirbhṛśāyastairnarāśvadviradottamaiḥ |
patitairabhavatkīrṇā medinī bharatarṣabha || 107 ||
[Analyze grammar]

mānuṣāṇāṃ sahasreṣu hateṣu patiteṣu ca |
udatiṣṭhankabandhāni bahūnyutthāya cāpatan || 108 ||
[Analyze grammar]

sāyudhānsāṅgadānbāhūnnicakarta śirāṃsi ca |
hastihastopamānūrūnhastānpādāṃśca bhārata || 109 ||
[Analyze grammar]

pṛṣṭhacchinnāñśiraśchinnānpārśvacchinnāṃstathāparān |
samāsādyākaroddrauṇiḥ kāṃściccāpi parāṅmukhān || 110 ||
[Analyze grammar]

madhyakāyānnarānanyāṃścicchedānyāṃśca karṇataḥ |
aṃsadeśe nihatyānyānkāye prāveśayacchiraḥ || 111 ||
[Analyze grammar]

evaṃ vicaratastasya nighnataḥ subahūnnarān |
tamasā rajanī ghorā babhau dāruṇadarśanā || 112 ||
[Analyze grammar]

kiṃcitprāṇaiśca puruṣairhataiścānyaiḥ sahasraśaḥ |
bahunā ca gajāśvena bhūrabhūdbhīmadarśanā || 113 ||
[Analyze grammar]

yakṣarakṣaḥsamākīrṇe rathāśvadvipadāruṇe |
kruddhena droṇaputreṇa saṃchinnāḥ prāpatanbhuvi || 114 ||
[Analyze grammar]

mātṝranye pitṝnanye bhrātṝnanye vicukruśuḥ |
kecidūcurna tatkruddhairdhārtarāṣṭraiḥ kṛtaṃ raṇe || 115 ||
[Analyze grammar]

yatkṛtaṃ naḥ prasuptānāṃ rakṣobhiḥ krūrakarmabhiḥ |
asāṃnidhyāddhi pārthānāmidaṃ naḥ kadanaṃ kṛtam || 116 ||
[Analyze grammar]

na devāsuragandharvairna yakṣairna ca rākṣasaiḥ |
śakyo vijetuṃ kaunteyo goptā yasya janārdanaḥ || 117 ||
[Analyze grammar]

brahmaṇyaḥ satyavāgdāntaḥ sarvabhūtānukampakaḥ |
na ca suptaṃ pramattaṃ vā nyastaśastraṃ kṛtāñjalim |
dhāvantaṃ muktakeśaṃ vā hanti pārtho dhanaṃjayaḥ || 118 ||
[Analyze grammar]

tadidaṃ naḥ kṛtaṃ ghoraṃ rakṣobhiḥ krūrakarmabhiḥ |
iti lālapyamānāḥ sma śerate bahavo janāḥ || 119 ||
[Analyze grammar]

stanatāṃ ca manuṣyāṇāmapareṣāṃ ca kūjatām |
tato muhūrtātprāśāmyatsa śabdastumulo mahān || 120 ||
[Analyze grammar]

śoṇitavyatiṣiktāyāṃ vasudhāyāṃ ca bhūmipa |
tadrajastumulaṃ ghoraṃ kṣaṇenāntaradhīyata || 121 ||
[Analyze grammar]

saṃveṣṭamānānudvignānnirutsāhānsahasraśaḥ |
nyapātayannarānkruddhaḥ paśūnpaśupatiryathā || 122 ||
[Analyze grammar]

anyonyaṃ saṃpariṣvajya śayānāndravato'parān |
saṃlīnānyudhyamānāṃśca sarvāndrauṇirapothayat || 123 ||
[Analyze grammar]

dahyamānā hutāśena vadhyamānāśca tena te |
parasparaṃ tadā yodhā anayanyamasādanam || 124 ||
[Analyze grammar]

tasyā rajanyāstvardhena pāṇḍavānāṃ mahadbalam |
gamayāmāsa rājendra drauṇiryamaniveśanam || 125 ||
[Analyze grammar]

niśācarāṇāṃ sattvānāṃ sa rātrirharṣavardhinī |
āsīnnaragajāśvānāṃ raudrī kṣayakarī bhṛśam || 126 ||
[Analyze grammar]

tatrādṛśyanta rakṣāṃsi piśācāśca pṛthagvidhāḥ |
khādanto naramāṃsāni pibantaḥ śoṇitāni ca || 127 ||
[Analyze grammar]

karālāḥ piṅgalā raudrāḥ śailadantā rajasvalāḥ |
jaṭilā dīrghasakthāśca pañcapādā mahodarāḥ || 128 ||
[Analyze grammar]

paścādaṅgulayo rūkṣā virūpā bhairavasvanāḥ |
ghaṭajānavo'tihrasvāśca nīlakaṇṭhā vibhīṣaṇāḥ || 129 ||
[Analyze grammar]

saputradārāḥ sukrūrā durdarśanasunirghṛṇāḥ |
vividhāni ca rūpāṇi tatrādṛśyanta rakṣasām || 130 ||
[Analyze grammar]

pītvā ca śoṇitaṃ hṛṣṭāḥ prānṛtyangaṇaśo'pare |
idaṃ varamidaṃ medhyamidaṃ svādviti cābruvan || 131 ||
[Analyze grammar]

medomajjāsthiraktānāṃ vasānāṃ ca bhṛśāśitāḥ |
paramāṃsāni khādantaḥ kravyādā māṃsajīvinaḥ || 132 ||
[Analyze grammar]

vasāṃ cāpyapare pītvā paryadhāvanvikukṣilāḥ |
nānāvaktrāstathā raudrāḥ kravyādāḥ piśitāśinaḥ || 133 ||
[Analyze grammar]

ayutāni ca tatrāsanprayutānyarbudāni ca |
rakṣasāṃ ghorarūpāṇāṃ mahatāṃ krūrakarmaṇām || 134 ||
[Analyze grammar]

muditānāṃ vitṛptānāṃ tasminmahati vaiśase |
sametāni bahūnyāsanbhūtāni ca janādhipa || 135 ||
[Analyze grammar]

pratyūṣakāle śibirātpratigantumiyeṣa saḥ |
nṛśoṇitāvasiktasya drauṇerāsīdasitsaruḥ |
pāṇinā saha saṃśliṣṭa ekībhūta iva prabho || 136 ||
[Analyze grammar]

sa niḥśeṣānarīnkṛtvā virarāja janakṣaye |
yugānte sarvabhūtāni bhasma kṛtveva pāvakaḥ || 137 ||
[Analyze grammar]

yathāpratijñaṃ tatkarma kṛtvā drauṇāyaniḥ prabho |
durgamāṃ padavīṃ kṛtvā piturāsīdgatajvaraḥ || 138 ||
[Analyze grammar]

yathaiva saṃsuptajane śibire prāviśanniśi |
tathaiva hatvā niḥśabde niścakrāma nararṣabhaḥ || 139 ||
[Analyze grammar]

niṣkramya śibirāttasmāttābhyāṃ saṃgamya vīryavān |
ācakhyau karma tatsarvaṃ hṛṣṭaḥ saṃharṣayanvibho || 140 ||
[Analyze grammar]

tāvapyācakhyatustasmai priyaṃ priyakarau tadā |
pāñcālānsṛñjayāṃścaiva vinikṛttānsahasraśaḥ |
prītyā coccairudakrośaṃstathaivāsphoṭayaṃstalān || 141 ||
[Analyze grammar]

evaṃvidhā hi sā rātriḥ somakānāṃ janakṣaye |
prasuptānāṃ pramattānāmāsītsubhṛśadāruṇā || 142 ||
[Analyze grammar]

asaṃśayaṃ hi kālasya paryāyo duratikramaḥ |
tādṛśā nihatā yatra kṛtvāsmākaṃ janakṣayam || 143 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
prāgeva sumahatkarma drauṇiretanmahārathaḥ |
nākarodīdṛśaṃ kasmānmatputravijaye dhṛtaḥ || 144 ||
[Analyze grammar]

atha kasmāddhate kṣatre karmedaṃ kṛtavānasau |
droṇaputro maheṣvāsastanme śaṃsitumarhasi || 145 ||
[Analyze grammar]

saṃjaya uvāca |
teṣāṃ nūnaṃ bhayānnāsau kṛtavānkurunandana |
asāṃnidhyāddhi pārthānāṃ keśavasya ca dhīmataḥ || 146 ||
[Analyze grammar]

sātyakeścāpi karmedaṃ droṇaputreṇa sādhitam |
na hi teṣāṃ samakṣaṃ tānhanyādapi marutpatiḥ || 147 ||
[Analyze grammar]

etadīdṛśakaṃ vṛttaṃ rājansuptajane vibho |
tato janakṣayaṃ kṛtvā pāṇḍavānāṃ mahātyayam |
diṣṭyā diṣṭyeti cānyonyaṃ sametyocurmahārathāḥ || 148 ||
[Analyze grammar]

paryaṣvajattato drauṇistābhyāṃ ca pratinanditaḥ |
idaṃ harṣācca sumahadādade vākyamuttamam || 149 ||
[Analyze grammar]

pāñcālā nihatāḥ sarve draupadeyāśca sarvaśaḥ |
somakā matsyaśeṣāśca sarve vinihatā mayā || 150 ||
[Analyze grammar]

idānīṃ kṛtakṛtyāḥ sma yāma tatraiva māciram |
yadi jīvati no rājā tasmai śaṃsāmahe priyam || 151 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 8

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: