Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
dvāradeśe tato drauṇimavasthitamavekṣya tau |
akurvatāṃ bhojakṛpau kiṃ saṃjaya vadasva me || 1 ||
[Analyze grammar]

saṃjaya uvāca |
kṛtavarmāṇamāmantrya kṛpaṃ ca sa mahāratham |
drauṇirmanyuparītātmā śibiradvāramāsadat || 2 ||
[Analyze grammar]

tatra bhūtaṃ mahākāyaṃ candrārkasadṛśadyutim |
so'paśyaddvāramāvṛtya tiṣṭhantaṃ lomaharṣaṇam || 3 ||
[Analyze grammar]

vasānaṃ carma vaiyāghraṃ mahārudhiravisravam |
kṛṣṇājinottarāsaṅgaṃ nāgayajñopavītinam || 4 ||
[Analyze grammar]

bāhubhiḥ svāyataiḥ pīnairnānāpraharaṇodyataiḥ |
baddhāṅgadamahāsarpaṃ jvālāmālākulānanam || 5 ||
[Analyze grammar]

daṃṣṭrākarālavadanaṃ vyāditāsyaṃ bhayāvaham |
nayanānāṃ sahasraiśca vicitrairabhibhūṣitam || 6 ||
[Analyze grammar]

naiva tasya vapuḥ śakyaṃ pravaktuṃ veṣa eva vā |
sarvathā tu tadālakṣya sphuṭeyurapi parvatāḥ || 7 ||
[Analyze grammar]

tasyāsyānnāsikābhyāṃ ca śravaṇābhyāṃ ca sarvaśaḥ |
tebhyaścākṣisahasrebhyaḥ prādurāsanmahārciṣaḥ || 8 ||
[Analyze grammar]

tathā tejomarīcibhyaḥ śaṅkhacakragadādharāḥ |
prādurāsanhṛṣīkeśāḥ śataśo'tha sahasraśaḥ || 9 ||
[Analyze grammar]

tadatyadbhutamālokya bhūtaṃ lokabhayaṃkaram |
drauṇiravyathito divyairastravarṣairavākirat || 10 ||
[Analyze grammar]

drauṇimuktāñśarāṃstāṃstu tadbhūtaṃ mahadagrasat |
udadheriva vāryoghānpāvako vaḍavāmukhaḥ || 11 ||
[Analyze grammar]

aśvatthāmā tu saṃprekṣya tāñśaraughānnirarthakān |
rathaśaktiṃ mumocāsmai dīptāmagniśikhāmiva || 12 ||
[Analyze grammar]

sā tadāhatya dīptāgrā rathaśaktiraśīryata |
yugānte sūryamāhatya maholkeva divaścyutā || 13 ||
[Analyze grammar]

atha hematsaruṃ divyaṃ khaḍgamākāśavarcasam |
kośātsamudbabarhāśu bilāddīptamivoragam || 14 ||
[Analyze grammar]

tataḥ khaḍgavaraṃ dhīmānbhūtāya prāhiṇottadā |
sa tadāsādya bhūtaṃ vai vilayaṃ tūlavadyayau || 15 ||
[Analyze grammar]

tataḥ sa kupito drauṇirindraketunibhāṃ gadām |
jvalantīṃ prāhiṇottasmai bhūtaṃ tāmapi cāgrasat || 16 ||
[Analyze grammar]

tataḥ sarvāyudhābhāve vīkṣamāṇastatastataḥ |
apaśyatkṛtamākāśamanākāśaṃ janārdanaiḥ || 17 ||
[Analyze grammar]

tadadbhutatamaṃ dṛṣṭvā droṇaputro nirāyudhaḥ |
abravīdabhisaṃtaptaḥ kṛpavākyamanusmaran || 18 ||
[Analyze grammar]

bruvatāmapriyaṃ pathyaṃ suhṛdāṃ na śṛṇoti yaḥ |
sa śocatyāpadaṃ prāpya yathāhamativartya tau || 19 ||
[Analyze grammar]

śāstradṛṣṭānavadhyānyaḥ samatītya jighāṃsati |
sa pathaḥ pracyuto dharmyātkupathaṃ pratipadyate || 20 ||
[Analyze grammar]

gobrāhmaṇanṛpastrīṣu sakhyurmāturgurostathā |
vṛddhabālajaḍāndheṣu suptabhītotthiteṣu ca || 21 ||
[Analyze grammar]

mattonmattapramatteṣu na śastrāṇyupadhārayet |
ityevaṃ gurubhiḥ pūrvamupadiṣṭaṃ nṛṇāṃ sadā || 22 ||
[Analyze grammar]

so'hamutkramya panthānaṃ śāstradṛṣṭaṃ sanātanam |
amārgeṇaivamārabhya ghorāmāpadamāgataḥ || 23 ||
[Analyze grammar]

tāṃ cāpadaṃ ghoratarāṃ pravadanti manīṣiṇaḥ |
yadudyamya mahatkṛtyaṃ bhayādapi nivartate || 24 ||
[Analyze grammar]

aśakyaṃ caiva kaḥ kartuṃ śaktaḥ śaktibalādiha |
na hi daivādgarīyo vai mānuṣaṃ karma kathyate || 25 ||
[Analyze grammar]

mānuṣaṃ kurvataḥ karma yadi daivānna sidhyati |
sa pathaḥ pracyuto dharmyādvipadaṃ pratipadyate || 26 ||
[Analyze grammar]

pratighātaṃ hyavijñātaṃ pravadanti manīṣiṇaḥ |
yadārabhya kriyāṃ kāṃcidbhayādiha nivartate || 27 ||
[Analyze grammar]

tadidaṃ duṣpraṇītena bhayaṃ māṃ samupasthitam |
na hi droṇasutaḥ saṃkhye nivarteta kathaṃcana || 28 ||
[Analyze grammar]

idaṃ ca sumahadbhūtaṃ daivadaṇḍamivodyatam |
na caitadabhijānāmi cintayannapi sarvathā || 29 ||
[Analyze grammar]

dhruvaṃ yeyamadharme me pravṛttā kaluṣā matiḥ |
tasyāḥ phalamidaṃ ghoraṃ pratighātāya dṛśyate || 30 ||
[Analyze grammar]

tadidaṃ daivavihitaṃ mama saṃkhye nivartanam |
nānyatra daivādudyantumiha śakyaṃ kathaṃcana || 31 ||
[Analyze grammar]

so'hamadya mahādevaṃ prapadye śaraṇaṃ prabhum |
daivadaṇḍamimaṃ ghoraṃ sa hi me nāśayiṣyati || 32 ||
[Analyze grammar]

kapardinaṃ prapadyātha devadevamumāpatim |
kapālamālinaṃ rudraṃ bhaganetraharaṃ haram || 33 ||
[Analyze grammar]

sa hi devo'tyagāddevāṃstapasā vikrameṇa ca |
tasmāccharaṇamabhyeṣye giriśaṃ śūlapāṇinam || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 6

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: