Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
vidārya karṇastāṃ senāṃ dharmarājamupādravat |
rathahastyaśvapattīnāṃ sahasraiḥ parivāritaḥ || 1 ||
[Analyze grammar]

nānāyudhasahasrāṇi preṣitānyaribhirvṛṣaḥ |
chittvā bāṇaśatairugraistānavidhyadasaṃbhramaḥ || 2 ||
[Analyze grammar]

nicakarta śirāṃsyeṣāṃ bāhūnūrūṃśca sarvaśaḥ |
te hatā vasudhāṃ peturbhagnāścānye vidudruvuḥ || 3 ||
[Analyze grammar]

draviḍāndhraniṣādāstu punaḥ sātyakicoditāḥ |
abhyardayañjighāṃsantaḥ pattayaḥ karṇamāhave || 4 ||
[Analyze grammar]

te vibāhuśirastrāṇāḥ prahatāḥ karṇasāyakaiḥ |
petuḥ pṛthivyāṃ yugapacchinnaṃ śālavanaṃ yathā || 5 ||
[Analyze grammar]

evaṃ yodhaśatānyājau sahasrāṇyayutāni ca |
hatānīyurmahīṃ dehairyaśasāpūrayandiśaḥ || 6 ||
[Analyze grammar]

atha vaikartanaṃ karṇaṃ raṇe kruddhamivāntakam |
rurudhuḥ pāṇḍupāñcālā vyādhiṃ mantrauṣadhairiva || 7 ||
[Analyze grammar]

sa tānpramṛdyābhyapatatpunareva yudhiṣṭhiram |
mantrauṣadhikriyātīto vyādhiratyulbaṇo yathā || 8 ||
[Analyze grammar]

sa rājagṛddhibhī ruddhaḥ pāṇḍupāñcālakekayaiḥ |
nāśakattānatikrāntuṃ mṛtyurbrahmavido yathā || 9 ||
[Analyze grammar]

tato yudhiṣṭhiraḥ karṇamadūrasthaṃ nivāritam |
abravītparavīraghnaḥ krodhasaṃraktalocanaḥ || 10 ||
[Analyze grammar]

karṇa karṇa vṛthādṛṣṭe sūtaputra vacaḥ śṛṇu |
sadā spardhasi saṃgrāme phalgunena yaśasvinā |
tathāsmānbādhase nityaṃ dhārtarāṣṭramate sthitaḥ || 11 ||
[Analyze grammar]

yadbalaṃ yacca te vīryaṃ pradveṣo yaśca pāṇḍuṣu |
tatsarvaṃ darśayasvādya pauruṣaṃ mahadāsthitaḥ |
yuddhaśraddhāṃ sa te'dyāhaṃ vineṣyāmi mahāhave || 12 ||
[Analyze grammar]

evamuktvā mahārāja karṇaṃ pāṇḍusutastadā |
suvarṇapuṅkhairdaśabhirvivyādhāyasmayaiḥ śitaiḥ || 13 ||
[Analyze grammar]

taṃ sūtaputro navabhiḥ pratyavidhyadariṃdamaḥ |
vatsadantairmaheṣvāsaḥ prahasanniva bhārata || 14 ||
[Analyze grammar]

tataḥ kṣurābhyāṃ pāñcālyau cakrarakṣau mahātmanaḥ |
jaghāna samare śūraḥ śaraiḥ saṃnataparvabhiḥ || 15 ||
[Analyze grammar]

tāvubhau dharmarājasya pravīrau paripārśvataḥ |
rathābhyāśe cakāśete candrasyeva punarvasū || 16 ||
[Analyze grammar]

yudhiṣṭhiraḥ punaḥ karṇamavidhyattriṃśatā śaraiḥ |
suṣeṇaṃ satyasenaṃ ca tribhistribhiratāḍayat || 17 ||
[Analyze grammar]

śalyaṃ navatyā vivyādha trisaptatyā ca sūtajam |
tāṃścāsya goptṝnvivyādha tribhistribhirajihmagaiḥ || 18 ||
[Analyze grammar]

tataḥ prahasyādhirathirvidhunvānaḥ sa kārmukam |
bhittvā bhallena rājānaṃ viddhvā ṣaṣṭyānadanmudā || 19 ||
[Analyze grammar]

tataḥ pravīrāḥ pāṇḍūnāmabhyadhāvanyudhiṣṭhiram |
sūtaputrātparīpsantaḥ karṇamabhyardayañśaraiḥ || 20 ||
[Analyze grammar]

sātyakiścekitānaśca yuyutsuḥ pāṇḍya eva ca |
dhṛṣṭadyumnaḥ śikhaṇḍī ca draupadeyāḥ prabhadrakāḥ || 21 ||
[Analyze grammar]

yamau ca bhīmasenaśca śiśupālasya cātmajaḥ |
kārūṣā matsyaśeṣāśca kekayāḥ kāśikosalāḥ |
ete ca tvaritā vīrā vasuṣeṇamavārayan || 22 ||
[Analyze grammar]

janamejayaśca pāñcālyaḥ karṇaṃ vivyādha sāyakaiḥ |
varāhakarṇairnārācairnālīkairniśitaiḥ śaraiḥ |
vatsadantairvipāṭhaiśca kṣurapraiścaṭakāmukhaiḥ || 23 ||
[Analyze grammar]

nānāpraharaṇaiścograi rathahastyaśvasādinaḥ |
sarvato'bhyādravankarṇaṃ parivārya jighāṃsayā || 24 ||
[Analyze grammar]

sa pāṇḍavānāṃ pravaraiḥ sarvataḥ samabhidrutaḥ |
udairayadbrāhmamastraṃ śaraiḥ saṃpūrayandiśaḥ || 25 ||
[Analyze grammar]

tataḥ śaramahājvālo vīryoṣmā karṇapāvakaḥ |
nirdahanpāṇḍavavanaṃ cāru paryacaradraṇe || 26 ||
[Analyze grammar]

sa saṃvārya mahāstrāṇi maheṣvāso mahātmanām |
prahasya puruṣendrasya śaraiściccheda kārmukam || 27 ||
[Analyze grammar]

tataḥ saṃdhāya navatiṃ nimeṣānnataparvaṇām |
bibheda kavacaṃ rājño raṇe karṇaḥ śitaiḥ śaraiḥ || 28 ||
[Analyze grammar]

tadvarma hemavikṛtaṃ rarāja nipatattadā |
savidyudabhraṃ savituḥ śiṣṭaṃ vātahataṃ yathā || 29 ||
[Analyze grammar]

tadaṅgaṃ puruṣendrasya bhraṣṭavarma vyarocata |
ratnairalaṃkṛtaṃ divyairvyabhraṃ niśi yathā nabhaḥ || 30 ||
[Analyze grammar]

sa vivarmā śaraiḥ pārtho rudhireṇa samukṣitaḥ |
kruddhaḥ sarvāyasīṃ śaktiṃ cikṣepādhirathiṃ prati || 31 ||
[Analyze grammar]

tāṃ jvalantīmivākāśe śaraiściccheda saptabhiḥ |
sā chinnā bhūmimapatanmaheṣvāsasya sāyakaiḥ || 32 ||
[Analyze grammar]

tato bāhvorlalāṭe ca hṛdi caiva yudhiṣṭhiraḥ |
caturbhistomaraiḥ karṇaṃ tāḍayitvā mudānadat || 33 ||
[Analyze grammar]

udbhinnarudhiraḥ karṇaḥ kruddhaḥ sarpa iva śvasan |
dhvajaṃ ciccheda bhallena tribhirvivyādha pāṇḍavam |
iṣudhī cāsya ciccheda rathaṃ ca tilaśo'cchinat || 34 ||
[Analyze grammar]

evaṃ pārtho vyapāyātsa nihataprārṣṭisārathiḥ |
aśaknuvanpramukhataḥ sthātuṃ karṇasya durmanāḥ || 35 ||
[Analyze grammar]

tamabhidrutya rādheyaḥ skandhaṃ saṃspṛśya pāṇinā |
abravītprahasanrājankutsayanniva pāṇḍavam || 36 ||
[Analyze grammar]

kathaṃ nāma kule jātaḥ kṣatradharme vyavasthitaḥ |
prajahyātsamare śatrūnprāṇānrakṣanmahāhave || 37 ||
[Analyze grammar]

na bhavānkṣatradharmeṣu kuśalo'sīti me matiḥ |
brāhme bale bhavānyuktaḥ svādhyāye yajñakarmaṇi || 38 ||
[Analyze grammar]

mā sma yudhyasva kaunteya mā ca vīrānsamāsadaḥ |
mā cainānapriyaṃ brūhi mā ca vraja mahāraṇam || 39 ||
[Analyze grammar]

evamuktvā tataḥ pārthaṃ visṛjya ca mahābalaḥ |
nyahanatpāṇḍavīṃ senāṃ vajrahasta ivāsurīm |
tataḥ prāyāddrutaṃ rājanvrīḍanniva janeśvaraḥ || 40 ||
[Analyze grammar]

atha prayāntaṃ rājānamanvayuste tadācyutam |
cedipāṇḍavapāñcālāḥ sātyakiśca mahārathaḥ |
draupadeyāstathā śūrā mādrīputrau ca pāṇḍavau || 41 ||
[Analyze grammar]

tato yudhiṣṭhirānīkaṃ dṛṣṭvā karṇaḥ parāṅmukham |
kurubhiḥ sahito vīraiḥ pṛṣṭhagaiḥ pṛṣṭhamanvayāt || 42 ||
[Analyze grammar]

śaṅkhabherīninādaiśca kārmukāṇāṃ ca nisvanaiḥ |
babhūva dhārtarāṣṭrāṇāṃ siṃhanādaravastadā || 43 ||
[Analyze grammar]

yudhiṣṭhirastu kauravya rathamāruhya satvaraḥ |
śrutakīrtermahārāja dṛṣṭavānkarṇavikramam || 44 ||
[Analyze grammar]

kālyamānaṃ balaṃ dṛṣṭvā dharmarājo yudhiṣṭhiraḥ |
tānyodhānabravītkruddho hatainaṃ vai sahasraśaḥ || 45 ||
[Analyze grammar]

tato rājñābhyanujñātāḥ pāṇḍavānāṃ mahārathāḥ |
bhīmasenamukhāḥ sarve putrāṃste pratyupādravan || 46 ||
[Analyze grammar]

abhavattumulaḥ śabdo yodhānāṃ tatra bhārata |
hastyaśvarathapattīnāṃ śastrāṇāṃ ca tatastataḥ || 47 ||
[Analyze grammar]

uttiṣṭhata praharata praitābhipatateti ca |
iti bruvāṇā anyonyaṃ jaghnuryodhā raṇājire || 48 ||
[Analyze grammar]

abhracchāyeva tatrāsīccharavṛṣṭibhirambare |
samāvṛttairnaravarairnighnadbhiritaretaram || 49 ||
[Analyze grammar]

vipatākādhvajacchatrā vyaśvasūtāyudhā raṇe |
vyaṅgāṅgāvayavāḥ petuḥ kṣitau kṣīṇā hateśvarāḥ || 50 ||
[Analyze grammar]

pravarāṇīva śailānāṃ śikharāṇi dvipottamāḥ |
sārohā nihatāḥ peturvajrabhinnā ivādrayaḥ || 51 ||
[Analyze grammar]

chinnabhinnaviparyastairvarmālaṃkāravigrahaiḥ |
sārohāsturagāḥ peturhatavīrāḥ sahasraśaḥ || 52 ||
[Analyze grammar]

vipraviddhāyudhāṅgāśca dviradāśvarathairhatāḥ |
prativīraiśca saṃmarde pattisaṃghāḥ sahasraśaḥ || 53 ||
[Analyze grammar]

viśālāyatatāmrākṣaiḥ padmendusadṛśānanaiḥ |
śirobhiryuddhaśauṇḍānāṃ sarvataḥ saṃstṛtā mahī || 54 ||
[Analyze grammar]

tathā tu vitate vyomni nisvanaṃ śuśruvurjanāḥ |
vimānairapsaraḥsaṃghairgītavāditranisvanaiḥ || 55 ||
[Analyze grammar]

hatānkṛttānabhimukhānvīrānvīraiḥ sahasraśaḥ |
āropyāropya gacchanti vimāneṣvapsarogaṇāḥ || 56 ||
[Analyze grammar]

taddṛṣṭvā mahadāścaryaṃ pratyakṣaṃ svargalipsayā |
prahṛṣṭamanasaḥ śūrāḥ kṣipraṃ jagmuḥ parasparam || 57 ||
[Analyze grammar]

rathino rathibhiḥ sārdhaṃ citraṃ yuyudhurāhave |
pattayaḥ pattibhirnāgā nāgaiḥ saha hayairhayāḥ || 58 ||
[Analyze grammar]

evaṃ pravṛtte saṃgrāme gajavājijanakṣaye |
sainye ca rajasā vyāpte sve svāñjaghnuḥ pare parān || 59 ||
[Analyze grammar]

kacākaci babhau yuddhaṃ dantādanti nakhānakhi |
muṣṭiyuddhaṃ niyuddhaṃ ca dehapāpmavināśanam || 60 ||
[Analyze grammar]

tathā vartati saṃgrāme gajavājijanakṣaye |
narāśvagajadehebhyaḥ prasṛtā lohitāpagā |
narāśvagajadehānsā vyuvāha patitānbahūn || 61 ||
[Analyze grammar]

narāśvagajasaṃbādhe narāśvagajasādinām |
lohitodā mahāghorā nadī lohitakardamā |
narāśvagajadehānsā vahantī bhīrubhīṣaṇī || 62 ||
[Analyze grammar]

tasyāḥ paramapāraṃ ca vrajanti vijayaiṣiṇaḥ |
gādhena ca plavantaśca nimajjyonmajjya cāpare || 63 ||
[Analyze grammar]

te tu lohitadigdhāṅgā raktavarmāyudhāmbarāḥ |
sasnustasyāṃ papuścāsṛṅmamluśca bharatarṣabha || 64 ||
[Analyze grammar]

rathānaśvānnarānnāgānāyudhābharaṇāni ca |
vasanānyatha varmāṇi hanyamānānhatānapi |
bhūmiṃ khaṃ dyāṃ diśaścaiva prāyaḥ paśyāma lohitam || 65 ||
[Analyze grammar]

lohitasya tu gandhena sparśena ca rasena ca |
rūpeṇa cātiriktena śabdena ca visarpatā |
viṣādaḥ sumahānāsītprāyaḥ sainyasya bhārata || 66 ||
[Analyze grammar]

tattu viprahataṃ sainyaṃ bhīmasenamukhaistava |
bhūyaḥ samādravanvīrāḥ sātyakipramukhā rathāḥ || 67 ||
[Analyze grammar]

teṣāmāpatatāṃ vegamaviṣahya mahātmanām |
putrāṇāṃ te mahatsainyamāsīdrājanparāṅmukham || 68 ||
[Analyze grammar]

tatprakīrṇarathāśvebhaṃ naravājisamākulam |
vidhvastacarmakavacaṃ praviddhāyudhakārmukam || 69 ||
[Analyze grammar]

vyadravattāvakaṃ sainyaṃ loḍyamānaṃ samantataḥ |
siṃhārditaṃ mahāraṇye yathā gajakulaṃ tathā || 70 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 33

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: