Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tānabhidravato dṛṣṭvā pāṇḍavāṃstāvakaṃ balam |
krośatastava putrasya na sma rājannyavartata || 1 ||
[Analyze grammar]

tataḥ pakṣātprapakṣācca prapakṣaiścāpi dakṣiṇāt |
udastaśastrāḥ kuravo bhīmamabhyadravanraṇe || 2 ||
[Analyze grammar]

karṇo'pi dṛṣṭvā dravato dhārtarāṣṭrānparāṅmukhān |
haṃsavarṇānhayāgryāṃstānpraiṣīdyatra vṛkodaram || 3 ||
[Analyze grammar]

te preṣitā mahārāja śalyenāhavaśobhinā |
bhīmasenarathaṃ prāpya samasajjanta vājinaḥ || 4 ||
[Analyze grammar]

dṛṣṭvā karṇaṃ samāyāntaṃ bhīmaḥ krodhasamanvitaḥ |
matiṃ dadhre vināśāya karṇasya bharatarṣabha || 5 ||
[Analyze grammar]

so'bravītsātyakiṃ vīraṃ dhṛṣṭadyumnaṃ ca pārṣatam |
enaṃ rakṣata rājānaṃ dharmātmānaṃ yudhiṣṭhiram |
saṃśayānmahato muktaṃ kathaṃcitprekṣato mama || 6 ||
[Analyze grammar]

agrato me kṛto rājā chinnasarvaparicchadaḥ |
duryodhanasya prītyarthaṃ rādheyena durātmanā || 7 ||
[Analyze grammar]

antamadya kariṣyāmi tasya duḥkhasya pārṣata |
hantā vāsmi raṇe karṇaṃ sa vā māṃ nihaniṣyati |
saṃgrāmeṇa sughoreṇa satyametadbravīmi vaḥ || 8 ||
[Analyze grammar]

rājānamadya bhavatāṃ nyāsabhūtaṃ dadāmi vai |
asya saṃrakṣaṇe sarve yatadhvaṃ vigatajvarāḥ || 9 ||
[Analyze grammar]

evamuktvā mahābāhuḥ prāyādādhirathiṃ prati |
siṃhanādena mahatā sarvāḥ saṃnādayandiśaḥ || 10 ||
[Analyze grammar]

dṛṣṭvā tvaritamāyāntaṃ bhīmaṃ yuddhābhinandinam |
sūtaputramathovāca madrāṇāmīśvaro vibhuḥ || 11 ||
[Analyze grammar]

paśya karṇa mahābāhuṃ kruddhaṃ pāṇḍavanandanam |
dīrghakālārjitaṃ krodhaṃ moktukāmaṃ tvayi dhruvam || 12 ||
[Analyze grammar]

īdṛśaṃ nāsya rūpaṃ me dṛṣṭapūrvaṃ kadācana |
abhimanyau hate karṇa rākṣase vā ghaṭotkace || 13 ||
[Analyze grammar]

trailokyasya samastasya śaktaḥ kruddho nivāraṇe |
bibharti yādṛśaṃ rūpaṃ kālāgnisadṛśaṃ śubham || 14 ||
[Analyze grammar]

iti bruvati rādheyaṃ madrāṇāmīśvare nṛpa |
abhyavartata vai karṇaṃ krodhadīpto vṛkodaraḥ || 15 ||
[Analyze grammar]

tathāgataṃ tu saṃprekṣya bhīmaṃ yuddhābhinandinam |
abravīdvacanaṃ śalyaṃ rādheyaḥ prahasanniva || 16 ||
[Analyze grammar]

yaduktaṃ vacanaṃ me'dya tvayā madrajaneśvara |
bhīmasenaṃ prati vibho tatsatyaṃ nātra saṃśayaḥ || 17 ||
[Analyze grammar]

eṣa śūraśca vīraśca krodhanaśca vṛkodaraḥ |
nirapekṣaḥ śarīre ca prāṇataśca balādhikaḥ || 18 ||
[Analyze grammar]

ajñātavāsaṃ vasatā virāṭanagare tadā |
draupadyāḥ priyakāmena kevalaṃ bāhusaṃśrayāt |
gūḍhabhāvaṃ samāśritya kīcakaḥ sagaṇo hataḥ || 19 ||
[Analyze grammar]

so'dya saṃgrāmaśirasi saṃnaddhaḥ krodhamūrcchitaḥ |
kiṃkarodyatadaṇḍena mṛtyunāpi vrajedraṇam || 20 ||
[Analyze grammar]

cirakālābhilaṣito mamāyaṃ tu manorathaḥ |
arjunaṃ samare hanyāṃ māṃ vā hanyāddhanaṃjayaḥ |
sa me kadācidadyaiva bhavedbhīmasamāgamāt || 21 ||
[Analyze grammar]

nihate bhīmasene tu yadi vā virathīkṛte |
abhiyāsyati māṃ pārthastanme sādhu bhaviṣyati |
atra yanmanyase prāptaṃ tacchīghraṃ saṃpradhāraya || 22 ||
[Analyze grammar]

etacchrutvā tu vacanaṃ rādheyasya mahātmanaḥ |
uvāca vacanaṃ śalyaḥ sūtaputraṃ tathāgatam || 23 ||
[Analyze grammar]

abhiyāsi mahābāho bhīmasenaṃ mahābalam |
nirasya bhīmasenaṃ tu tataḥ prāpsyasi phalgunam || 24 ||
[Analyze grammar]

yaste kāmo'bhilaṣitaścirātprabhṛti hṛdgataḥ |
sa vai saṃpatsyate karṇa satyametadbravīmi te || 25 ||
[Analyze grammar]

evamukte tataḥ karṇaḥ śalyaṃ punarabhāṣata |
hantāhamarjunaṃ saṃkhye māṃ vā hantā dhanaṃjayaḥ |
yuddhe manaḥ samādhāya yāhi yāhītyacodayat || 26 ||
[Analyze grammar]

tataḥ prāyādrathenāśu śalyastatra viśāṃ pate |
yatra bhīmo maheṣvāso vyadrāvayata vāhinīm || 27 ||
[Analyze grammar]

tatastūryaninādaśca bherīṇāṃ ca mahāsvanaḥ |
udatiṣṭhata rājendra karṇabhīmasamāgame || 28 ||
[Analyze grammar]

bhīmaseno'tha saṃkruddhastava sainyaṃ durāsadam |
nārācairvimalaistīkṣṇairdiśaḥ prādrāvayadbalī || 29 ||
[Analyze grammar]

sa saṃnipātastumulo bhīmarūpo viśāṃ pate |
āsīdraudro mahārāja karṇapāṇḍavayormṛdhe |
tato muhūrtādrājendra pāṇḍavaḥ karṇamādravat || 30 ||
[Analyze grammar]

tamāpatantaṃ saṃprekṣya karṇo vaikartano vṛṣaḥ |
ājaghānorasi kruddho nārācena stanāntare |
punaścainamameyātmā śaravarṣairavākirat || 31 ||
[Analyze grammar]

sa viddhaḥ sūtaputreṇa chādayāmāsa patribhiḥ |
vivyādha niśitaiḥ karṇa navabhirnataparvabhiḥ || 32 ||
[Analyze grammar]

tasya karṇo dhanurmadhye dvidhā ciccheda patriṇā |
atha taṃ chinnadhanvānamabhyavidhyatstanāntare |
nārācena sutīkṣṇena sarvāvaraṇabhedinā || 33 ||
[Analyze grammar]

so'nyatkārmukamādāya sūtaputraṃ vṛkodaraḥ |
rājanmarmasu marmajño viddhvā suniśitaiḥ śaraiḥ |
nanāda balavannādaṃ kampayanniva rodasī || 34 ||
[Analyze grammar]

taṃ karṇaḥ pañcaviṃśatyā nārācānāṃ samārdayat |
madotkaṭaṃ vane dṛptamulkābhiriva kuñjaram || 35 ||
[Analyze grammar]

tataḥ sāyakabhinnāṅgaḥ pāṇḍavaḥ krodhamūrcchitaḥ |
saṃrambhāmarṣatāmrākṣaḥ sūtaputravadhecchayā || 36 ||
[Analyze grammar]

sa kārmuke mahāvegaṃ bhārasādhanamuttamam |
girīṇāmapi bhettāraṃ sāyakaṃ samayojayat || 37 ||
[Analyze grammar]

vikṛṣya balavaccāpamā karṇādatimārutiḥ |
taṃ mumoca maheṣvāsaḥ kruddhaḥ karṇajighāṃsayā || 38 ||
[Analyze grammar]

sa visṛṣṭo balavatā bāṇo vajrāśanisvanaḥ |
adārayadraṇe karṇaṃ vajravega ivācalam || 39 ||
[Analyze grammar]

sa bhīmasenābhihato sūtaputraḥ kurūdvaha |
niṣasāda rathopasthe visaṃjñaḥ pṛtanāpatiḥ || 40 ||
[Analyze grammar]

tato madrādhipo dṛṣṭvā visaṃjñaṃ sūtanandanam |
apovāha rathenājau karṇamāhavaśobhinam || 41 ||
[Analyze grammar]

tataḥ parājite karṇe dhārtarāṣṭrīṃ mahācamūm |
vyadrāvayadbhīmaseno yathendro dānavīṃ camūm || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 34

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: