Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
tathā vyūḍheṣvanīkeṣu saṃsakteṣu ca saṃjaya |
saṃśaptakānkathaṃ pārtho gataḥ karṇaśca pāṇḍavān || 1 ||
[Analyze grammar]

etadvistarato yuddhaṃ prabrūhi kuśalo hyasi |
na hi tṛpyāmi vīrāṇāṃ śṛṇvāno vikramānraṇe || 2 ||
[Analyze grammar]

saṃjaya uvāca |
tatsthāne samavasthāpya pratyamitraṃ mahābalam |
avyūhatārjuno vyūhaṃ putrasya tava durnaye || 3 ||
[Analyze grammar]

tatsādināgakalilaṃ padātirathasaṃkulam |
dhṛṣṭadyumnamukhairvyūḍhamaśobhata mahadbalam || 4 ||
[Analyze grammar]

pārāvatasavarṇāśvaścandrādityasamadyutiḥ |
pārṣataḥ prababhau dhanvī kālo vigrahavāniva || 5 ||
[Analyze grammar]

pārṣataṃ tvabhi saṃtasthurdraupadeyā yuyutsavaḥ |
sānugā bhīmavapuṣaścandraṃ tārāgaṇā iva || 6 ||
[Analyze grammar]

atha vyūḍheṣvanīkeṣu prekṣya saṃśaptakānraṇe |
kruddho'rjuno'bhidudrāva vyākṣipangāṇḍivaṃ dhanuḥ || 7 ||
[Analyze grammar]

atha saṃśaptakāḥ pārthamabhyadhāvanvadhaiṣiṇaḥ |
vijaye kṛtasaṃkalpā mṛtyuṃ kṛtvā nivartanam || 8 ||
[Analyze grammar]

tadaśvasaṃghabahulaṃ mattanāgarathākulam |
pattimacchūravīraughairdrutamarjunamādravat || 9 ||
[Analyze grammar]

sa saṃprahārastumulasteṣāmāsītkirīṭinā |
tasyaiva naḥ śruto yādṛṅnivātakavacaiḥ saha || 10 ||
[Analyze grammar]

rathānaśvāndhvajānnāgānpattīnrathapatīnapi |
iṣūndhanūṃṣi khaḍgāṃśca cakrāṇi ca paraśvadhān || 11 ||
[Analyze grammar]

sāyudhānudyatānbāhūnudyatānyāyudhāni ca |
ciccheda dviṣatāṃ pārthaḥ śirāṃsi ca sahasraśaḥ || 12 ||
[Analyze grammar]

tasminsainye mahāvarte pātālāvartasaṃnibhe |
nimagnaṃ taṃ rathaṃ matvā neduḥ saṃśaptakā mudā || 13 ||
[Analyze grammar]

sa purastādarīnhatvā paścārdhenottareṇa ca |
dakṣiṇena ca bībhatsuḥ kruddho rudraḥ paśūniva || 14 ||
[Analyze grammar]

atha pāñcālacedīnāṃ sṛñjayānāṃ ca māriṣa |
tvadīyaiḥ saha saṃgrāma āsītparamadāruṇaḥ || 15 ||
[Analyze grammar]

kṛpaśca kṛtavarmā ca śakuniścāpi saubalaḥ |
hṛṣṭasenāḥ susaṃrabdhā rathānīkaiḥ prahāriṇaḥ || 16 ||
[Analyze grammar]

kosalaiḥ kāśimatsyaiśca kārūṣaiḥ kekayairapi |
śūrasenaiḥ śūravīrairyuyudhuryuddhadurmadāḥ || 17 ||
[Analyze grammar]

teṣāmantakaraṃ yuddhaṃ dehapāpmapraṇāśanam |
śūdraviṭkṣatravīrāṇāṃ dharmyaṃ svargyaṃ yaśaskaram || 18 ||
[Analyze grammar]

duryodhano'pi sahito bhrātṛbhirbharatarṣabha |
guptaḥ kurupravīraiśca madrāṇāṃ ca mahārathaiḥ || 19 ||
[Analyze grammar]

pāṇḍavaiḥ sahapāñcālaiścedibhiḥ sātyakena ca |
yudhyamānaṃ raṇe karṇaṃ kuruvīro'bhyapālayat || 20 ||
[Analyze grammar]

karṇo'pi niśitairbāṇairvinihatya mahācamūm |
pramṛdya ca rathaśreṣṭhānyudhiṣṭhiramapīḍayat || 21 ||
[Analyze grammar]

vipatrāyudhadehāsūnkṛtvā śatrūnsahasraśaḥ |
yuktvā svargayaśobhyāṃ ca svebhyo mudamudāvahat || 22 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
yattatpraviśya pārthānāṃ senāṃ kurvañjanakṣayam |
karṇo rājānamabhyarcchattanmamācakṣva saṃjaya || 23 ||
[Analyze grammar]

ke ca pravīrāḥ pārthānāṃ yudhi karṇamavārayan |
kāṃśca pramathyādhirathiryudhiṣṭhiramapīḍayat || 24 ||
[Analyze grammar]

saṃjaya uvāca |
dhṛṣṭadyumnamukhānpārthāndṛṣṭvā karṇo vyavasthitān |
samabhyadhāvattvaritaḥ pāñcālāñśatrukarśanaḥ || 25 ||
[Analyze grammar]

taṃ tūrṇamabhidhāvantaṃ pāñcālā jitakāśinaḥ |
pratyudyayurmahārāja haṃsā iva mahārṇavam || 26 ||
[Analyze grammar]

tataḥ śaṅkhasahasrāṇāṃ nisvano hṛdayaṃgamaḥ |
prādurāsīdubhayato bherīśabdaśca dāruṇaḥ || 27 ||
[Analyze grammar]

nānāvāditranādaśca dvipāśvarathanisvanaḥ |
siṃhanādaśca vīrāṇāmabhavaddāruṇastadā || 28 ||
[Analyze grammar]

sādridrumārṇavā bhūmiḥ savātāmbudamambaram |
sārkendugrahanakṣatrā dyauśca vyaktaṃ vyaghūrṇata || 29 ||
[Analyze grammar]

ati bhūtāni taṃ śabdaṃ menire'ti ca vivyathuḥ |
yāni cāplavasattvāni prāyastāni mṛtāni ca || 30 ||
[Analyze grammar]

atha karṇo bhṛśaṃ kruddhaḥ śīghramastramudīrayan |
jaghāna pāṇḍavīṃ senāmāsurīṃ maghavāniva || 31 ||
[Analyze grammar]

sa pāṇḍavarathāṃstūrṇaṃ praviśya visṛjañśarān |
prabhadrakāṇāṃ pravarānahanatsaptasaptatim || 32 ||
[Analyze grammar]

tataḥ supuṅkhairniśitai rathaśreṣṭho ratheṣubhiḥ |
avadhītpañcaviṃśatyā pāñcālānpañcaviṃśatim || 33 ||
[Analyze grammar]

suvarṇapuṅkhairnārācaiḥ parakāyavidāraṇaiḥ |
cedikānavadhīdvīraḥ śataśo'tha sahasraśaḥ || 34 ||
[Analyze grammar]

taṃ tathā samare karma kurvāṇamatimānuṣam |
parivavrurmahārāja pāñcālānāṃ rathavrajāḥ || 35 ||
[Analyze grammar]

tataḥ saṃdhāya viśikhānpañca bhārata duḥsahān |
pāñcālānavadhītpañca karṇo vaikartano vṛṣaḥ || 36 ||
[Analyze grammar]

bhānudevaṃ citrasenaṃ senābinduṃ ca bhārata |
tapanaṃ śūrasenaṃ ca pāñcālānavadhīdraṇe || 37 ||
[Analyze grammar]

pāñcāleṣu ca śūreṣu vadhyamāneṣu sāyakaiḥ |
hāhākāro mahānāsītpāñcālānāṃ mahāhave || 38 ||
[Analyze grammar]

teṣāṃ saṃkīryamāṇānāṃ hāhākārakṛtā diśaḥ |
punareva ca tānkarṇo jaghānāśu patatribhiḥ || 39 ||
[Analyze grammar]

cakrarakṣau tu karṇasya putrau māriṣa durjayau |
suṣeṇaḥ satyasenaśca tyaktvā prāṇānayudhyatām || 40 ||
[Analyze grammar]

pṛṣṭhagopastu karṇasya jyeṣṭhaḥ putro mahārathaḥ |
vṛṣasenaḥ svayaṃ karṇaṃ pṛṣṭhataḥ paryapālayat || 41 ||
[Analyze grammar]

dhṛṣṭadyumnaḥ sātyakiśca draupadeyā vṛkodaraḥ |
janamejayaḥ śikhaṇḍī ca pravīrāśca prabhadrakāḥ || 42 ||
[Analyze grammar]

cedikekayapāñcālā yamau matsyāśca daṃśitāḥ |
samabhyadhāvanrādheyaṃ jighāṃsantaḥ prahāriṇaḥ || 43 ||
[Analyze grammar]

ta enaṃ vividhaiḥ śastraiḥ śaradhārābhireva ca |
abhyavarṣanvimṛdnantaḥ prāvṛṣīvāmbudā girim || 44 ||
[Analyze grammar]

pitaraṃ tu parīpsantaḥ karṇaputrāḥ prahāriṇaḥ |
tvadīyāścāpare rājanvīrā vīrānavārayan || 45 ||
[Analyze grammar]

suṣeṇo bhīmasenasya chittvā bhallena kārmukam |
nārācaiḥ saptabhirviddhvā hṛdi bhīmaṃ nanāda ha || 46 ||
[Analyze grammar]

athānyaddhanurādāya sudṛḍhaṃ bhīmavikramaḥ |
sajyaṃ vṛkodaraḥ kṛtvā suṣeṇasyācchinaddhanuḥ || 47 ||
[Analyze grammar]

vivyādha cainaṃ navabhiḥ kruddho nṛtyanniveṣubhiḥ |
karṇaṃ ca tūrṇaṃ vivyādha trisaptatyā śitaiḥ śaraiḥ || 48 ||
[Analyze grammar]

satyasenaṃ ca daśabhiḥ sāśvasūtadhvajāyudham |
paśyatāṃ suhṛdāṃ madhye karṇaputramapātayat || 49 ||
[Analyze grammar]

kṣurapraṇunnaṃ tattasya śiraścandranibhānanam |
śubhadarśanamevāsīnnālabhraṣṭamivāmbujam || 50 ||
[Analyze grammar]

hatvā karṇasutaṃ bhīmastāvakānpunarārdayat |
kṛpahārdikyayośchittvā cāpe tāvapyathārdayat || 51 ||
[Analyze grammar]

duḥśāsanaṃ tribhirviddhvā śakuniṃ ṣaḍbhirāyasaiḥ |
ulūkaṃ ca patatriṃ ca cakāra virathāvubhau || 52 ||
[Analyze grammar]

he suṣeṇa hato'sīti bruvannādatta sāyakam |
tamasya karṇaściccheda tribhiścainamatāḍayat || 53 ||
[Analyze grammar]

athānyamapi jagrāha suparvāṇaṃ sutejanam |
suṣeṇāyāsṛjadbhīmastamapyasyācchinadvṛṣaḥ || 54 ||
[Analyze grammar]

punaḥ karṇastrisaptatyā bhīmasenaṃ ratheṣubhiḥ |
putraṃ parīpsanvivyādha krūraṃ krūrairjighāṃsayā || 55 ||
[Analyze grammar]

suṣeṇastu dhanurgṛhya bhārasādhanamuttamam |
nakulaṃ pañcabhirbāṇairbāhvorurasi cārdayat || 56 ||
[Analyze grammar]

nakulastaṃ tu viṃśatyā viddhvā bhārasahairdṛḍhaiḥ |
nanāda balavannādaṃ karṇasya bhayamādadhat || 57 ||
[Analyze grammar]

taṃ suṣeṇo mahārāja viddhvā daśabhirāśugaiḥ |
ciccheda ca dhanuḥ śīghraṃ kṣurapreṇa mahārathaḥ || 58 ||
[Analyze grammar]

athānyaddhanurādāya nakulaḥ krodhamūrcchitaḥ |
suṣeṇaṃ bahubhirbāṇairvārayāmāsa saṃyuge || 59 ||
[Analyze grammar]

sa tu bāṇairdiśo rājannācchādya paravīrahā |
ājaghne sārathiṃ cāsya suṣeṇaṃ ca tatastribhiḥ |
ciccheda cāsya sudṛḍhaṃ dhanurbhallaistribhistridhā || 60 ||
[Analyze grammar]

athānyaddhanurādāya suṣeṇaḥ krodhamūrchitaḥ |
avidhyannakulaṃ ṣaṣṭyā sahadevaṃ ca saptabhiḥ || 61 ||
[Analyze grammar]

tadyuddhaṃ sumahadghoramāsīddevāsuropamam |
nighnatāṃ sāyakaistūrṇamanyonyasya vadhaṃ prati || 62 ||
[Analyze grammar]

sātyakirvṛṣasenasya hatvā sūtaṃ tribhiḥ śaraiḥ |
dhanuściccheda bhallena jaghānāśvāṃśca saptabhiḥ |
dhvajamekeṣuṇonmathya tribhistaṃ hṛdyatāḍayat || 63 ||
[Analyze grammar]

athāvasannaḥ svarathe muhūrtātpunarutthitaḥ |
atho jighāṃsuḥ śaineyaṃ khaḍgacarmabhṛdabhyayāt || 64 ||
[Analyze grammar]

tasya cāplavataḥ śīghraṃ vṛṣasenasya sātyakiḥ |
varāhakarṇairdaśabhiravidhyadasicarmaṇī || 65 ||
[Analyze grammar]

duḥśāsanastu taṃ dṛṣṭvā virathaṃ vyāyudhaṃ kṛtam |
āropya svarathe tūrṇamapovāha rathāntaram || 66 ||
[Analyze grammar]

athānyaṃ rathamāsthāya vṛṣaseno mahārathaḥ |
karṇasya yudhi durdharṣaḥ punaḥ pṛṣṭhamapālayat || 67 ||
[Analyze grammar]

duḥśāsanaṃ tu śaineyo navairnavabhirāśugaiḥ |
visūtāśvarathaṃ kṛtvā lalāṭe tribhirārpayat || 68 ||
[Analyze grammar]

sa tvanyaṃ rathamāsthāya vidhivatkalpitaṃ punaḥ |
yuyudhe pāṇḍubhiḥ sārdhaṃ karṇasyāpyāyayanbalam || 69 ||
[Analyze grammar]

dhṛṣṭadyumnastataḥ karṇamavidhyaddaśabhiḥ śaraiḥ |
draupadeyāstrisaptatyā yuyudhānastu saptabhiḥ || 70 ||
[Analyze grammar]

bhīmasenaścatuḥṣaṣṭyā sahadevaśca pañcabhiḥ |
nakulastriṃśatā bāṇaiḥ śatānīkaśca saptabhiḥ |
śikhaṇḍī daśabhirvīro dharmarājaḥ śatena tu || 71 ||
[Analyze grammar]

ete cānye ca rājendra pravīrā jayagṛddhinaḥ |
abhyardayanmaheṣvāsaṃ sūtaputraṃ mahāmṛdhe || 72 ||
[Analyze grammar]

tānsūtaputro viśikhairdaśabhirdaśabhiḥ śitaiḥ |
rathe cāru caranvīraḥ pratyavidhyadariṃdamaḥ || 73 ||
[Analyze grammar]

tatrāstravīryaṃ karṇasya lāghavaṃ ca mahātmanaḥ |
apaśyāma mahārāja tadadbhutamivābhavat || 74 ||
[Analyze grammar]

na hyādadānaṃ dadṛśuḥ saṃdadhānaṃ ca sāyakān |
vimuñcantaṃ ca saṃrambhāddadṛśuste mahāratham || 75 ||
[Analyze grammar]

dyaurviyadbhūrdiśaścāśu praṇunnā niśitaiḥ śaraiḥ |
aruṇābhrāvṛtākāraṃ tasmindeśe babhau viyat || 76 ||
[Analyze grammar]

nṛtyanniva hi rādheyaścāpahastaḥ pratāpavān |
yairviddhaḥ pratyavidhyattānekaikaṃ triguṇaiḥ śaraiḥ || 77 ||
[Analyze grammar]

daśabhirdaśabhiścainānpunarviddhvā nanāda ha |
sāśvasūtadhvajacchatrāstataste vivaraṃ daduḥ || 78 ||
[Analyze grammar]

tānpramṛdnanmaheṣvāsānrādheyaḥ śaravṛṣṭibhiḥ |
rājānīkamasaṃbādhaṃ prāviśacchatrukarśanaḥ || 79 ||
[Analyze grammar]

sa rathāṃstriśatānhatvā cedīnāmanivartinām |
rādheyo niśitairbāṇaistato'bhyārcchadyudhiṣṭhiram || 80 ||
[Analyze grammar]

tataste pāṇḍavā rājañśikhaṇḍī ca sasātyakiḥ |
rādheyātparirakṣanto rājānaṃ paryavārayan || 81 ||
[Analyze grammar]

tathaiva tāvakāḥ sarve karṇaṃ durvāraṇaṃ raṇe |
yattāḥ senāmaheṣvāsāḥ paryarakṣanta sarvaśaḥ || 82 ||
[Analyze grammar]

nānāvāditraghoṣāśca prādurāsanviśāṃ pate |
siṃhanādaśca saṃjajñe śūrāṇāmanivartinām || 83 ||
[Analyze grammar]

tataḥ punaḥ samājagmurabhītāḥ kurupāṇḍavāḥ |
yudhiṣṭhiramukhāḥ pārthāḥ sūtaputramukhā vayam || 84 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 32

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: