Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
śvetāśvo'pi mahārāja vyadhamattāvakaṃ balam |
yathā vāyuḥ samāsādya tūlarāśiṃ samantataḥ || 1 ||
[Analyze grammar]

pratyudyayustrigartāstaṃ śibayaḥ kauravaiḥ saha |
śālvāḥ saṃśaptakāścaiva nārāyaṇabalaṃ ca yat || 2 ||
[Analyze grammar]

satyasenaḥ satyakīrtirmitradevaḥ śrutaṃjayaḥ |
sauśrutiścitrasenaśca mitravarmā ca bhārata || 3 ||
[Analyze grammar]

trigartarājaḥ samare bhrātṛbhiḥ parivāritaḥ |
putraiścaiva maheṣvāsairnānāśastradharairyudhi || 4 ||
[Analyze grammar]

te sṛjantaḥ śaravrātānkiranto'rjunamāhave |
abhyadravanta samare vāryoghā iva sāgaram || 5 ||
[Analyze grammar]

te tvarjunaṃ samāsādya yodhāḥ śatasahasraśaḥ |
agacchanvilayaṃ sarve tārkṣyaṃ dṛṣṭveva pannagāḥ || 6 ||
[Analyze grammar]

te vadhyamānāḥ samare nājahuḥ pāṇḍavaṃ tadā |
dahyamānā yathā rājañśalabhā iva pāvakam || 7 ||
[Analyze grammar]

satyasenastribhirbāṇairvivyādha yudhi pāṇḍavam |
mitradevastriṣaṣṭyā ca candradevaśca saptabhiḥ || 8 ||
[Analyze grammar]

mitravarmā trisaptatyā sauśrutiścāpi pañcabhiḥ |
śatruṃjayaśca viṃśatyā suśarmā navabhiḥ śaraiḥ || 9 ||
[Analyze grammar]

śatruṃjayaṃ ca rājānaṃ hatvā tatra śilāśitaiḥ |
sauśruteḥ saśirastrāṇaṃ śiraḥ kāyādapāharat |
tvaritaścandradevaṃ ca śarairninye yamakṣayam || 10 ||
[Analyze grammar]

athetarānmahārāja yatamānānmahārathān |
pañcabhiḥ pañcabhirbāṇairekaikaṃ pratyavārayat || 11 ||
[Analyze grammar]

satyasenastu saṃkruddhastomaraṃ vyasṛjanmahat |
samuddiśya raṇe kṛṣṇaṃ siṃhanādaṃ nanāda ca || 12 ||
[Analyze grammar]

sa nirbhidya bhujaṃ savyaṃ mādhavasya mahātmanaḥ |
ayasmayo mahācaṇḍo jagāma dharaṇīṃ tadā || 13 ||
[Analyze grammar]

mādhavasya tu viddhasya tomareṇa mahāraṇe |
pratodaḥ prāpataddhastādraśmayaśca viśāṃ pate || 14 ||
[Analyze grammar]

sa pratodaṃ punargṛhya raśmīṃścaiva mahāyaśāḥ |
vāhayāmāsa tānaśvānsatyasenarathaṃ prati || 15 ||
[Analyze grammar]

viṣvaksenaṃ tu nirbhinnaṃ prekṣya pārtho dhanaṃjayaḥ |
satyasenaṃ śaraistīkṣṇairdārayitvā mahābalaḥ || 16 ||
[Analyze grammar]

tataḥ suniśitairbāṇai rājñastasya mahacchiraḥ |
kuṇḍalopacitaṃ kāyāccakarta pṛtanāntare || 17 ||
[Analyze grammar]

taṃ nihatya śitairbāṇairmitravarmāṇamākṣipat |
vatsadantena tīkṣṇena sārathiṃ cāsya māriṣa || 18 ||
[Analyze grammar]

tataḥ śaraśatairbhūyaḥ saṃśaptakagaṇānvaśī |
pātayāmāsa saṃkruddhaḥ śataśo'tha sahasraśaḥ || 19 ||
[Analyze grammar]

tato rajatapuṅkhena rājñaḥ śīrṣaṃ mahātmanaḥ |
mitradevasya ciccheda kṣurapreṇa mahāyaśāḥ |
suśarmāṇaṃ ca saṃkruddho jatrudeśe samārdayat || 20 ||
[Analyze grammar]

tataḥ saṃśaptakāḥ sarve parivārya dhanaṃjayam |
śastraughairmamṛduḥ kruddhā nādayanto diśo daśa || 21 ||
[Analyze grammar]

abhyarditastu tairjiṣṇuḥ śakratulyaparākramaḥ |
aindramastramameyātmā prāduścakre mahārathaḥ |
tataḥ śarasahasrāṇi prādurāsanviśāṃ pate || 22 ||
[Analyze grammar]

dhvajānāṃ chidyamānānāṃ kārmukāṇāṃ ca saṃyuge |
rathānāṃ sapatākānāṃ tūṇīrāṇāṃ śaraiḥ saha || 23 ||
[Analyze grammar]

akṣāṇāmatha yoktrāṇāṃ cakrāṇāṃ raśmibhiḥ saha |
kūbarāṇāṃ varūthānāṃ pṛṣatkānāṃ ca saṃyuge || 24 ||
[Analyze grammar]

aśmanāṃ patatāṃ caiva prāsānāmṛṣṭibhiḥ saha |
gadānāṃ parighāṇāṃ ca śaktīnāṃ tomaraiḥ saha || 25 ||
[Analyze grammar]

śataghnīnāṃ sacakrāṇāṃ bhujānāmūrubhiḥ saha |
kaṇṭhasūtrāṅgadānāṃ ca keyūrāṇāṃ ca māriṣa || 26 ||
[Analyze grammar]

hārāṇāmatha niṣkāṇāṃ tanutrāṇāṃ ca bhārata |
chatrāṇāṃ vyajanānāṃ ca śirasāṃ mukuṭaiḥ saha |
aśrūyata mahāñśabdastatra tatra viśāṃ pate || 27 ||
[Analyze grammar]

sakuṇḍalāni svakṣīṇi pūrṇacandranibhāni ca |
śirāṃsyurvyāmadṛśyanta tārāgaṇa ivāmbare || 28 ||
[Analyze grammar]

susragvīṇi suvāsāṃsi candanenokṣitāni ca |
śarīrāṇi vyadṛśyanta hatānāṃ ca mahītale |
gandharvanagarākāraṃ ghoramāyodhanaṃ tadā || 29 ||
[Analyze grammar]

nihatai rājaputraiśca kṣatriyaiśca mahābalaiḥ |
hastibhiḥ patitaiścaiva turagaiścābhavanmahī |
agamyamārgā samare viśīrṇairiva parvataiḥ || 30 ||
[Analyze grammar]

nāsīccakrapathaścaiva pāṇḍavasya mahātmanaḥ |
nighnataḥ śātravānbhallairhastyaśvaṃ cāmitaṃ mahat || 31 ||
[Analyze grammar]

ā tumbādavasīdanti rathacakrāṇi māriṣa |
raṇe vicaratastasya tasmiṃllohitakardame || 32 ||
[Analyze grammar]

sīdamānāni cakrāṇi samūhusturagā bhṛśam |
śrameṇa mahatā yuktā manomārutaraṃhasaḥ || 33 ||
[Analyze grammar]

vadhyamānaṃ tu tatsainyaṃ pāṇḍuputreṇa dhanvinā |
prāyaśo vimukhaṃ sarvaṃ nāvatiṣṭhata saṃyuge || 34 ||
[Analyze grammar]

tāñjitvā samare jiṣṇuḥ saṃśaptakagaṇānbahūn |
rarāja sa mahārāja vidhūmo'gniriva jvalan || 35 ||
[Analyze grammar]

yudhiṣṭhiraṃ mahārāja visṛjantaṃ śarānbahūn |
svayaṃ duryodhano rājā pratyagṛhṇādabhītavat || 36 ||
[Analyze grammar]

tamāpatantaṃ sahasā tava putraṃ mahābalam |
dharmarājo drutaṃ viddhvā tiṣṭha tiṣṭheti cābravīt || 37 ||
[Analyze grammar]

sa ca taṃ prativivyādha navabhirniśitaiḥ śaraiḥ |
sārathiṃ cāsya bhallena bhṛśaṃ kruddho'bhyatāḍayat || 38 ||
[Analyze grammar]

tato yudhiṣṭhiro rājā hemapuṅkhāñśilīmukhān |
duryodhanāya cikṣepa trayodaśa śilāśitān || 39 ||
[Analyze grammar]

caturbhiścaturo vāhāṃstasya hatvā mahārathaḥ |
pañcamena śiraḥ kāyātsārathestu samākṣipat || 40 ||
[Analyze grammar]

ṣaṣṭhena ca dhvajaṃ rājñaḥ saptamena ca kārmukam |
aṣṭamena tathā khaḍgaṃ pātayāmāsa bhūtale |
pañcabhirnṛpatiṃ cāpi dharmarājo'rdayadbhṛśam || 41 ||
[Analyze grammar]

hatāśvāttu rathāttasmādavaplutya sutastava |
uttamaṃ vyasanaṃ prāpto bhūmāveva vyatiṣṭhata || 42 ||
[Analyze grammar]

taṃ tu kṛcchragataṃ dṛṣṭvā karṇadrauṇikṛpādayaḥ |
abhyavartanta sahitāḥ parīpsanto narādhipam || 43 ||
[Analyze grammar]

atha pāṇḍusutāḥ sarve parivārya yudhiṣṭhiram |
abhyayuḥ samare rājaṃstato yuddhamavartata || 44 ||
[Analyze grammar]

atha tūryasahasrāṇi prāvādyanta mahāmṛdhe |
kṣveḍāḥ kilakilāśabdāḥ prādurāsanmahīpate |
yadabhyagacchansamare pāñcālāḥ kauravaiḥ saha || 45 ||
[Analyze grammar]

narā naraiḥ samājagmurvāraṇā varavāraṇaiḥ |
rathāśca rathibhiḥ sārdhaṃ hayāśca hayasādibhiḥ || 46 ||
[Analyze grammar]

dvaṃdvānyāsanmahārāja prekṣaṇīyāni saṃyuge |
vismāpanānyacintyāni śastravantyuttamāni ca || 47 ||
[Analyze grammar]

ayudhyanta mahāvegāḥ parasparavadhaiṣiṇaḥ |
anyonyaṃ samare jaghnuryodhavratamanuṣṭhitāḥ |
na hi te samaraṃ cakruḥ pṛṣṭhato vai kathaṃcana || 48 ||
[Analyze grammar]

muhūrtameva tadyuddhamāsīnmadhuradarśanam |
tata unmattavadrājannirmaryādamavartata || 49 ||
[Analyze grammar]

rathī nāgaṃ samāsādya vicaranraṇamūrdhani |
preṣayāmāsa kālāya śaraiḥ saṃnataparvabhiḥ || 50 ||
[Analyze grammar]

nāgā hayānsamāsādya vikṣipanto bahūnatha |
drāvayāmāsuratyugrāstatra tatra tadā tadā || 51 ||
[Analyze grammar]

vidrāvya ca bahūnaśvānnāgā rājanbalotkaṭāḥ |
viṣāṇaiścāpare jaghnurmamṛduścāpare bhṛśam || 52 ||
[Analyze grammar]

sāśvārohāṃśca turagānviṣāṇairbibhidū raṇe |
aparāṃścikṣipurvegātpragṛhyātibalāstathā || 53 ||
[Analyze grammar]

pādātairāhatā nāgā vivareṣu samantataḥ |
cakrurārtasvaraṃ ghoraṃ vyadravanta diśo daśa || 54 ||
[Analyze grammar]

padātīnāṃ tu sahasā pradrutānāṃ mahāmṛdhe |
utsṛjyābharaṇaṃ tūrṇamavaplutya raṇājire || 55 ||
[Analyze grammar]

nimittaṃ manyamānāstu pariṇamya mahāgajāḥ |
jagṛhurbibhiduścaiva citrāṇyābharaṇāni ca || 56 ||
[Analyze grammar]

pratimāneṣu kumbheṣu dantaveṣṭeṣu cāpare |
nigṛhītā bhṛśaṃ nāgāḥ prāsatomaraśaktibhiḥ || 57 ||
[Analyze grammar]

nigṛhya ca gadāḥ kecitpārśvasthairbhṛśadāruṇaiḥ |
rathāśvasādibhistatra saṃbhinnā nyapatanbhuvi || 58 ||
[Analyze grammar]

sarathaṃ sādinaṃ tatra apare tu mahāgajāḥ |
bhūmāvamṛdnanvegena savarmāṇaṃ patākinam || 59 ||
[Analyze grammar]

rathaṃ nāgāḥ samāsādya dhuri gṛhya ca māriṣa |
vyākṣipansahasā tatra ghorarūpe mahāmṛdhe || 60 ||
[Analyze grammar]

nārācairnihataścāpi nipapāta mahāgajaḥ |
parvatasyeva śikharaṃ vajrabhagnaṃ mahītale || 61 ||
[Analyze grammar]

yodhā yodhānsamāsādya muṣṭibhirvyahananyudhi |
keśeṣvanyonyamākṣipya cicchidurbibhiduḥ saha || 62 ||
[Analyze grammar]

udyamya ca bhujāvanyo nikṣipya ca mahītale |
padā coraḥ samākramya sphurato vyahanacchiraḥ || 63 ||
[Analyze grammar]

mṛtamanyo mahārāja padbhyāṃ tāḍitavāṃstadā |
jīvataśca tathaivānyaḥ śastraṃ kāye nyamajjayat || 64 ||
[Analyze grammar]

muṣṭiyuddhaṃ mahaccāsīdyodhānāṃ tatra bhārata |
tathā keśagrahaścogro bāhuyuddhaṃ ca kevalam || 65 ||
[Analyze grammar]

samāsaktasya cānyena avijñātastathāparaḥ |
jahāra samare prāṇānnānāśastrairanekadhā || 66 ||
[Analyze grammar]

saṃsakteṣu ca yodheṣu vartamāne ca saṃkule |
kabandhānyutthitāni sma śataśo'tha sahasraśaḥ || 67 ||
[Analyze grammar]

lohitaiḥ sicyamānāni śastrāṇi kavacāni ca |
mahāraṅgānuraktāni vastrāṇīva cakāśire || 68 ||
[Analyze grammar]

evametanmahāyuddhaṃ dāruṇaṃ bhṛśasaṃkulam |
unmattaraṅgapratimaṃ śabdenāpūrayajjagat || 69 ||
[Analyze grammar]

naiva sve na pare rājanvijñāyante śarāturāḥ |
yoddhavyamiti yudhyante rājāno jayagṛddhinaḥ || 70 ||
[Analyze grammar]

svānsve jaghnurmahārāja parāṃścaiva samāgatān |
ubhayoḥ senayorvīrairvyākulaṃ samapadyata || 71 ||
[Analyze grammar]

rathairbhagnairmahārāja vāraṇaiśca nipātitaiḥ |
hayaiśca patitaistatra naraiśca vinipātitaiḥ || 72 ||
[Analyze grammar]

agamyarūpā pṛthivī māṃsaśoṇitakardamā |
kṣaṇenāsīnmahārāja kṣatajaughapravartinī || 73 ||
[Analyze grammar]

pāñcālānavadhītkarṇastrigartāṃśca dhanaṃjayaḥ |
bhīmasenaḥ kurūnrājanhastyanīkaṃ ca sarvaśaḥ || 74 ||
[Analyze grammar]

evameṣa kṣayo vṛttaḥ kurupāṇḍavasenayoḥ |
aparāhṇe mahārāja kāṅkṣantyorvipulaṃ jayam || 75 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 19

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: