Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
yuyutsuṃ tava putraṃ tu prādravantaṃ mahadbalam |
ulūko'bhyapatattūrṇaṃ tiṣṭha tiṣṭheti cābravīt || 1 ||
[Analyze grammar]

yuyutsustu tato rājañśitadhāreṇa patriṇā |
ulūkaṃ tāḍayāmāsa vajreṇendra ivācalam || 2 ||
[Analyze grammar]

ulūkastu tataḥ kruddhastava putrasya saṃyuge |
kṣurapreṇa dhanuśchittvā tāḍayāmāsa karṇinā || 3 ||
[Analyze grammar]

tadapāsya dhanuśchinnaṃ yuyutsurvegavattaram |
anyadādatta sumahaccāpaṃ saṃraktalocanaḥ || 4 ||
[Analyze grammar]

śākuniṃ ca tataḥ ṣaṣṭyā vivyādha bharatarṣabha |
sārathiṃ tribhirānarchattaṃ ca bhūyo vyavidhyata || 5 ||
[Analyze grammar]

ulūkastaṃ tu viṃśatyā viddhvā hemavibhūṣitaiḥ |
athāsya samare kruddho dhvajaṃ ciccheda kāñcanam || 6 ||
[Analyze grammar]

sa cchinnayaṣṭiḥ sumahāñśīryamāṇo mahādhvajaḥ |
papāta pramukhe rājanyuyutsoḥ kāñcanojjvalaḥ || 7 ||
[Analyze grammar]

dhvajamunmathitaṃ dṛṣṭvā yuyutsuḥ krodhamūrchitaḥ |
ulūkaṃ pañcabhirbāṇairājaghāna stanāntare || 8 ||
[Analyze grammar]

ulūkastasya bhallena tailadhautena māriṣa |
śiraściccheda sahasā yanturbharatasattama || 9 ||
[Analyze grammar]

jaghāna caturo'śvāṃśca taṃ ca vivyādha pañcabhiḥ |
so'tividdho balavatā pratyapāyādrathāntaram || 10 ||
[Analyze grammar]

taṃ nirjitya raṇe rājannulūkastvarito yayau |
pāñcālānsṛñjayāṃścaiva vinighnanniśitaiḥ śaraiḥ || 11 ||
[Analyze grammar]

śatānīkaṃ mahārāja śrutakarmā sutastava |
vyaśvasūtarathaṃ cakre nimeṣārdhādasaṃbhramam || 12 ||
[Analyze grammar]

hatāśve tu rathe tiṣṭhañśatānīko mahābalaḥ |
gadāṃ cikṣepa saṃkruddhastava putrasya māriṣa || 13 ||
[Analyze grammar]

sā kṛtvā syandanaṃ bhasma hayāṃścaiva sasārathīn |
papāta dharaṇīṃ tūrṇaṃ dārayantīva bhārata || 14 ||
[Analyze grammar]

tāvubhau virathau vīrau kurūṇāṃ kīrtivardhanau |
apākrametāṃ yuddhārtau prekṣamāṇau parasparam || 15 ||
[Analyze grammar]

putrastu tava saṃbhrānto vivitso rathamāviśat |
śatānīko'pi tvaritaḥ prativindhyarathaṃ gataḥ || 16 ||
[Analyze grammar]

sutasomastu śakuniṃ vivyādha niśitaiḥ śaraiḥ |
nākampayata saṃrabdho vāryogha iva parvatam || 17 ||
[Analyze grammar]

sutasomastu taṃ dṛṣṭvā pituratyantavairiṇam |
śarairanekasāhasraiśchādayāmāsa bhārata || 18 ||
[Analyze grammar]

tāñśarāñśakunistūrṇaṃ cicchedānyaiḥ patatribhiḥ |
laghvastraścitrayodhī ca jitakāśī ca saṃyuge || 19 ||
[Analyze grammar]

nivārya samare cāpi śarāṃstānniśitaiḥ śaraiḥ |
ājaghāna susaṃkruddhaḥ sutasomaṃ tribhiḥ śaraiḥ || 20 ||
[Analyze grammar]

tasyāśvānketanaṃ sūtaṃ tilaśo vyadhamaccharaiḥ |
syālastava mahāvīryastataste cukruśurjanāḥ || 21 ||
[Analyze grammar]

hatāśvo virathaścaiva chinnadhanvā ca māriṣa |
dhanvī dhanurvaraṃ gṛhya rathādbhūmāvatiṣṭhata |
vyasṛjatsāyakāṃścaiva svarṇapuṅkhāñśilāśitān || 22 ||
[Analyze grammar]

chādayāmāsuratha te tava syālasya taṃ ratham |
pataṃgānāmiva vrātāḥ śaravrātā mahāratham || 23 ||
[Analyze grammar]

rathopasthānsamīkṣyāpi vivyathe naiva saubalaḥ |
pramṛdnaṃśca śarāṃstāṃstāñśaravrātairmahāyaśāḥ || 24 ||
[Analyze grammar]

tatrātuṣyanta yodhāśca siddhāścāpi divi sthitāḥ |
sutasomasya tatkarma dṛṣṭvāśraddheyamadbhutam |
rathasthaṃ nṛpatiṃ taṃ tu padātiḥ sannayodhayat || 25 ||
[Analyze grammar]

tasya tīkṣṇairmahāvegairbhallaiḥ saṃnataparvabhiḥ |
vyahanatkārmukaṃ rājā tūṇīraṃ caiva sarvaśaḥ || 26 ||
[Analyze grammar]

sa cchinnadhanvā samare khaḍgamudyamya nānadan |
vaiḍūryotpalavarṇābhaṃ hastidantamayatsarum || 27 ||
[Analyze grammar]

bhrāmyamāṇaṃ tatastaṃ tu vimalāmbaravarcasam |
kālopamaṃ tato mene sutasomasya dhīmataḥ || 28 ||
[Analyze grammar]

so'caratsahasā khaḍgī maṇḍalāni sahasraśaḥ |
caturviṃśanmahārāja śikṣābalasamanvitaḥ || 29 ||
[Analyze grammar]

saubalastu tatastasya śarāṃścikṣepa vīryavān |
tānāpatata evāśu ciccheda paramāsinā || 30 ||
[Analyze grammar]

tataḥ kruddho mahārāja saubalaḥ paravīrahā |
prāhiṇotsutasomasya śarānāśīviṣopamān || 31 ||
[Analyze grammar]

ciccheda tāṃśca khaḍgena śikṣayā ca balena ca |
darśayaṃllāghavaṃ yuddhe tārkṣyavīryasamadyutiḥ || 32 ||
[Analyze grammar]

tasya saṃcarato rājanmaṇḍalāvartane tadā |
kṣurapreṇa sutīkṣṇena khaḍgaṃ ciccheda suprabham || 33 ||
[Analyze grammar]

sa cchinnaḥ sahasā bhūmau nipapāta mahānasiḥ |
avaśasya sthitaṃ haste taṃ khaḍgaṃ satsaruṃ tadā || 34 ||
[Analyze grammar]

chinnamājñāya nistriṃśamavaplutya padāni ṣaṭ |
prāvidhyata tataḥ śeṣaṃ sutasomo mahārathaḥ || 35 ||
[Analyze grammar]

sa cchittvā saguṇaṃ cāpaṃ raṇe tasya mahātmanaḥ |
papāta dharaṇīṃ tūrṇaṃ svarṇavajravibhūṣitaḥ |
sutasomastato'gacchacchrutakīrtermahāratham || 36 ||
[Analyze grammar]

saubalo'pi dhanurgṛhya ghoramanyatsuduḥsaham |
abhyayātpāṇḍavānīkaṃ nighnañśatrugaṇānbahūn || 37 ||
[Analyze grammar]

tatra nādo mahānāsītpāṇḍavānāṃ viśāṃ pate |
saubalaṃ samare dṛṣṭvā vicarantamabhītavat || 38 ||
[Analyze grammar]

tānyanīkāni dṛptāni śastravanti mahānti ca |
drāvyamāṇānyadṛśyanta saubalena mahātmanā || 39 ||
[Analyze grammar]

yathā daityacamūṃ rājandevarājo mamarda ha |
tathaiva pāṇḍavīṃ senāṃ saubaleyo vyanāśayat || 40 ||
[Analyze grammar]

dhṛṣṭadyumnaṃ kṛpo rājanvārayāmāsa saṃyuge |
yathā dṛptaṃ vane nāgaṃ śarabho vārayedyudhi || 41 ||
[Analyze grammar]

niruddhaḥ pārṣatastena gautamena balīyasā |
padātpadaṃ vicalituṃ nāśaknottatra bhārata || 42 ||
[Analyze grammar]

gautamasya vapurdṛṣṭvā dhṛṣṭadyumnarathaṃ prati |
vitresuḥ sarvabhūtāni kṣayaṃ prāptaṃ ca menire || 43 ||
[Analyze grammar]

tatrāvocanvimanaso rathinaḥ sādinastathā |
droṇasya nidhane nūnaṃ saṃkruddho dvipadāṃ varaḥ || 44 ||
[Analyze grammar]

śāradvato mahātejā divyāstravidudāradhīḥ |
api svasti bhavedadya dhṛṣṭadyumnasya gautamāt || 45 ||
[Analyze grammar]

apīyaṃ vāhinī kṛtsnā mucyeta mahato bhayāt |
apyayaṃ brāhmaṇaḥ sarvānna no hanyātsamāgatān || 46 ||
[Analyze grammar]

yādṛśaṃ dṛśyate rūpamantakapratimaṃ bhṛśam |
gamiṣyatyadya padavīṃ bhāradvājasya saṃyuge || 47 ||
[Analyze grammar]

ācāryaḥ kṣiprahastaśca vijayī ca sadā yudhi |
astravānvīryasaṃpannaḥ krodhena ca samanvitaḥ || 48 ||
[Analyze grammar]

pārṣataśca bhṛśaṃ yuddhe vimukho'dyāpi lakṣyate |
ityevaṃ vividhā vācastāvakānāṃ paraiḥ saha || 49 ||
[Analyze grammar]

viniḥśvasya tataḥ kruddhaḥ kṛpaḥ śāradvato nṛpa |
pārṣataṃ chādayāmāsa niśceṣṭaṃ sarvamarmasu || 50 ||
[Analyze grammar]

sa vadhyamānaḥ samare gautamena mahātmanā |
kartavyaṃ na prajānāti mohitaḥ paramāhave || 51 ||
[Analyze grammar]

tamabravīttato yantā kaccitkṣemaṃ nu pārṣata |
īdṛśaṃ vyasanaṃ yuddhe na te dṛṣṭaṃ kadācana || 52 ||
[Analyze grammar]

daivayogāttu te bāṇā nātaranmarmabhedinaḥ |
preṣitā dvijamukhyena marmāṇyuddiśya sarvaśaḥ || 53 ||
[Analyze grammar]

vyāvartaye tatra rathaṃ nadīvegamivārṇavāt |
avadhyaṃ brāhmaṇaṃ manye yena te vikramo hataḥ || 54 ||
[Analyze grammar]

dhṛṣṭadyumnastato rājañśanakairabravīdvacaḥ |
muhyate me manastāta gātre svedaśca jāyate || 55 ||
[Analyze grammar]

vepathuṃ ca śarīre me romaharṣaṃ ca paśya vai |
varjayanbrāhmaṇaṃ yuddhe śanairyāhi yato'cyutaḥ || 56 ||
[Analyze grammar]

arjunaṃ bhīmasenaṃ vā samare prāpya sārathe |
kṣemamadya bhavedyantariti me naiṣṭhikī matiḥ || 57 ||
[Analyze grammar]

tataḥ prāyānmahārāja sārathistvarayanhayān |
yato bhīmo maheṣvāso yuyudhe tava sainikaiḥ || 58 ||
[Analyze grammar]

pradrutaṃ tu rathaṃ dṛṣṭvā dhṛṣṭadyumnasya māriṣa |
kirañśaraśatānyeva gautamo'nuyayau tadā || 59 ||
[Analyze grammar]

śaṅkhaṃ ca pūrayāmāsa muhurmuhurariṃdamaḥ |
pārṣataṃ prādravadyantaṃ mahendra iva śambaram || 60 ||
[Analyze grammar]

śikhaṇḍinaṃ tu samare bhīṣmamṛtyuṃ durāsadam |
hārdikyo vārayāmāsa smayanniva muhurmuhuḥ || 61 ||
[Analyze grammar]

śikhaṇḍī ca samāsādya hṛdikānāṃ mahāratham |
pañcabhirniśitairbhallairjatrudeśe samārdayat || 62 ||
[Analyze grammar]

kṛtavarmā tu saṃkruddho bhittvā ṣaṣṭibhirāśugaiḥ |
dhanurekena ciccheda hasanrājanmahārathaḥ || 63 ||
[Analyze grammar]

athānyaddhanurādāya drupadasyātmajo balī |
tiṣṭha tiṣṭheti saṃkruddho hārdikyaṃ pratyabhāṣata || 64 ||
[Analyze grammar]

tato'sya navatiṃ bāṇānrukmapuṅkhānsutejanān |
preṣayāmāsa rājendra te'syābhraśyanta varmaṇaḥ || 65 ||
[Analyze grammar]

vitathāṃstānsamālakṣya patitāṃśca mahītale |
kṣurapreṇa sutīkṣṇena kārmukaṃ cicchide balī || 66 ||
[Analyze grammar]

athainaṃ chinnadhanvānaṃ bhagnaśṛṅgamivarṣabham |
aśītyā mārgaṇaiḥ kruddho bāhvorurasi cārdayat || 67 ||
[Analyze grammar]

kṛtavarmā tu saṃkruddho mārgaṇaiḥ kṛtavikṣataḥ |
dhanuranyatsamādāya samārgaṇagaṇaṃ prabho |
śikhaṇḍinaṃ bāṇavaraiḥ skandhadeśe'bhyatāḍayat || 68 ||
[Analyze grammar]

skandhadeśe sthitairbāṇaiḥ śikhaṇḍī ca rarāja ha |
śākhāpratānairvimalaiḥ sumahānsa yathā drumaḥ || 69 ||
[Analyze grammar]

tāvanyonyaṃ bhṛśaṃ viddhvā rudhireṇa samukṣitau |
anyonyaśṛṅgābhihatau rejaturvṛṣabhāviva || 70 ||
[Analyze grammar]

anyonyasya vadhe yatnaṃ kurvāṇau tau mahārathau |
rathābhyāṃ ceratustatra maṇḍalāni sahasraśaḥ || 71 ||
[Analyze grammar]

kṛtavarmā mahārāja pārṣataṃ niśitaiḥ śaraiḥ |
raṇe vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ || 72 ||
[Analyze grammar]

tato'sya samare bāṇaṃ bhojaḥ praharatāṃ varaḥ |
jīvitāntakaraṃ ghoraṃ vyasṛjattvarayānvitaḥ || 73 ||
[Analyze grammar]

sa tenābhihato rājanmūrchāmāśu samāviśat |
dhvajayaṣṭiṃ ca sahasā śiśriye kaśmalāvṛtaḥ || 74 ||
[Analyze grammar]

apovāha raṇāttaṃ tu sārathī rathināṃ varam |
hārdikyaśarasaṃtaptaṃ niḥśvasantaṃ punaḥ punaḥ || 75 ||
[Analyze grammar]

parājite tataḥ śūre drupadasya sute prabho |
prādravatpāṇḍavī senā vadhyamānā samantataḥ || 76 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 18

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: