Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
atitīvrāṇi duḥkhāni duḥsahāni bahūni ca |
tavāhaṃ saṃjayāśrauṣaṃ putrāṇāṃ mama saṃkṣayam || 1 ||
[Analyze grammar]

tathā tu me kathayase yathā yuddhaṃ tu vartate |
na santi sūta kauravyā iti me naiṣṭhikī matiḥ || 2 ||
[Analyze grammar]

duryodhanastu virathaḥ kṛtastatra mahāraṇe |
dharmaputraḥ kathaṃ cakre tasminvā nṛpatiḥ katham || 3 ||
[Analyze grammar]

aparāhṇe kathaṃ yuddhamabhavallomaharṣaṇam |
tanmamācakṣva tattvena kuśalo hyasi saṃjaya || 4 ||
[Analyze grammar]

saṃjaya uvāca |
saṃsakteṣu ca sainyeṣu yudhyamāneṣu bhāgaśaḥ |
rathamanyaṃ samāsthāya putrastava viśāṃ pate || 5 ||
[Analyze grammar]

krodhena mahatāviṣṭaḥ saviṣo bhujago yathā |
duryodhanastu dṛṣṭvā vai dharmarājaṃ yudhiṣṭhiram |
uvāca sūta tvaritaṃ yāhi yāhīti bhārata || 6 ||
[Analyze grammar]

atra māṃ prāpaya kṣipraṃ sārathe yatra pāṇḍavaḥ |
dhriyamāṇena chatreṇa rājā rājati daṃśitaḥ || 7 ||
[Analyze grammar]

sa sūtaścodito rājñā rājñaḥ syandanamuttamam |
yudhiṣṭhirasyābhimukhaṃ preṣayāmāsa saṃyuge || 8 ||
[Analyze grammar]

tato yudhiṣṭhiraḥ kruddhaḥ pramatta iva sadgavaḥ |
sārathiṃ codayāmāsa yāhi yatra suyodhanaḥ || 9 ||
[Analyze grammar]

tau samājagmaturvīrau bhrātarau rathasattamau |
sametya ca mahāvīryau saṃnaddhau yuddhadurmadau |
tatakṣaturmaheṣvāsau śarairanyonyamāhave || 10 ||
[Analyze grammar]

tato duryodhano rājā dharmaśīlasya māriṣa |
śilāśitena bhallena dhanuściccheda saṃyuge |
taṃ nāmṛṣyata saṃkruddho vyavasāyaṃ yudhiṣṭhiraḥ || 11 ||
[Analyze grammar]

apavidhya dhanuśchinnaṃ krodhasaṃraktalocanaḥ |
anyatkārmukamādāya dharmaputraścamūmukhe || 12 ||
[Analyze grammar]

duryodhanasya ciccheda dhvajaṃ kārmukameva ca |
athānyaddhanurādāya pratyavidhyata pāṇḍavam || 13 ||
[Analyze grammar]

tāvanyonyaṃ susaṃrabdhau śaravarṣāṇyamuñcatām |
siṃhāviva susaṃkruddhau parasparajigīṣayā || 14 ||
[Analyze grammar]

anyonyaṃ jaghnatuścaiva nardamānau vṛṣāviva |
anyonyaṃ prekṣamāṇau ca ceratustau mahārathau || 15 ||
[Analyze grammar]

tataḥ pūrṇāyatotsṛṣṭairanyonyaṃ sukṛtavraṇau |
virejaturmahārāja puṣpitāviva kiṃśukau || 16 ||
[Analyze grammar]

tato rājanpratibhayānsiṃhanādānmuhurmuhuḥ |
talayośca tathā śabdāndhanuṣośca mahāhave || 17 ||
[Analyze grammar]

śaṅkhaśabdaravāṃścaiva cakratustau rathottamau |
anyonyaṃ ca mahārāja pīḍayāṃ cakraturbhṛśam || 18 ||
[Analyze grammar]

tato yudhiṣṭhiro rājā tava putraṃ tribhiḥ śaraiḥ |
ājaghānorasi kruddho vajravego durāsadaḥ || 19 ||
[Analyze grammar]

prativivyādha taṃ tūrṇaṃ tava putro mahīpatim |
pañcabhirniśitairbāṇairhemapuṅkhaiḥ śilāśitaiḥ || 20 ||
[Analyze grammar]

tato duryodhano rājā śaktiṃ cikṣepa bhārata |
sarvapāraśavīṃ tīkṣṇāṃ maholkāpratimāṃ tadā || 21 ||
[Analyze grammar]

tāmāpatantīṃ sahasā dharmarājaḥ śilāśitaiḥ |
tribhiściccheda sahasā taṃ ca vivyādha saptabhiḥ || 22 ||
[Analyze grammar]

nipapāta tataḥ sātha hemadaṇḍā mahāghanā |
nipatantī maholkeva vyarājacchikhisaṃnibhā || 23 ||
[Analyze grammar]

śaktiṃ vinihatāṃ dṛṣṭvā putrastava viśāṃ pate |
navabhirniśitairbhallairnijaghāna yudhiṣṭhiram || 24 ||
[Analyze grammar]

so'tividdho balavatāmagraṇīḥ śatrutāpanaḥ |
duryodhanaṃ samuddiśya bāṇaṃ jagrāha satvaraḥ || 25 ||
[Analyze grammar]

samādhatta ca taṃ bāṇaṃ dhanuṣyugraṃ mahābalaḥ |
cikṣepa ca tato rājā rājñaḥ kruddhaḥ parākramī || 26 ||
[Analyze grammar]

sa tu bāṇaḥ samāsādya tava putraṃ mahāratham |
vyamohayata rājānaṃ dharaṇīṃ ca jagāma ha || 27 ||
[Analyze grammar]

tato duryodhanaḥ kruddho gadāmudyamya vegitaḥ |
vidhitsuḥ kalahasyāntamabhidudrāva pāṇḍavam || 28 ||
[Analyze grammar]

tamālakṣyodyatagadaṃ daṇḍahastamivāntakam |
dharmarājo mahāśaktiṃ prāhiṇottava sūnave |
dīpyamānāṃ mahāvegāṃ maholkāṃ jvalitāmiva || 29 ||
[Analyze grammar]

rathasthaḥ sa tayā viddho varma bhittvā mahāhave |
bhṛśaṃ saṃvignahṛdayaḥ papāta ca mumoha ca || 30 ||
[Analyze grammar]

tatastvaritamāgatya kṛtavarmā tavātmajam |
pratyapadyata rājānaṃ magnaṃ vai vyasanārṇave || 31 ||
[Analyze grammar]

bhīmo'pi mahatīṃ gṛhya gadāṃ hemapariṣkṛtām |
abhidudrāva vegena kṛtavarmāṇamāhave |
evaṃ tadabhavadyuddhaṃ tvadīyānāṃ paraiḥ saha || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 20

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: