Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tasmiṃstathā vartamāne narāśvagajasaṃkṣaye |
duḥśāsano mahārāja dhṛṣṭadyumnamayodhayat || 1 ||
[Analyze grammar]

sa tu rukmarathāsakto duḥśāsanaśarārditaḥ |
amarṣāttava putrasya śarairvāhānavākirat || 2 ||
[Analyze grammar]

kṣaṇena sa rathastasya sadhvajaḥ sahasārathiḥ |
nādṛśyata mahārāja pārṣatasya śaraiścitaḥ || 3 ||
[Analyze grammar]

duḥśāsanastu rājendra pāñcālyasya mahātmanaḥ |
nāśakatpramukhe sthātuṃ śarajālaprapīḍitaḥ || 4 ||
[Analyze grammar]

sa tu duḥśāsanaṃ bāṇairvimukhīkṛtya pārṣataḥ |
kirañśarasahasrāṇi droṇamevābhyayādraṇe || 5 ||
[Analyze grammar]

pratyapadyata hārdikyaḥ kṛtavarmā tadantaram |
sodaryāṇāṃ trayaścaiva ta enaṃ paryavārayan || 6 ||
[Analyze grammar]

taṃ yamau pṛṣṭhato'nvaitāṃ rakṣantau puruṣarṣabhau |
droṇāyābhimukhaṃ yāntaṃ dīpyamānamivānalam || 7 ||
[Analyze grammar]

saṃprahāramakurvaṃste sarve sapta mahārathāḥ |
amarṣitāḥ sattvavantaḥ kṛtvā maraṇamagrataḥ || 8 ||
[Analyze grammar]

śuddhātmānaḥ śuddhavṛttā rājansvargapuraskṛtāḥ |
āryaṃ yuddhamakurvanta parasparajigīṣavaḥ || 9 ||
[Analyze grammar]

śuklābhijanakarmāṇo matimanto janādhipāḥ |
dharmayuddhamayudhyanta prekṣanto gatimuttamām || 10 ||
[Analyze grammar]

na tatrāsīdadharmiṣṭhamaśastraṃ yuddhameva ca |
nātra karṇī na nālīko na lipto na ca vastakaḥ || 11 ||
[Analyze grammar]

na sūcī kapiśo nātra na gavāsthirgajāsthikaḥ |
iṣurāsīnna saṃśliṣṭo na pūtirna ca jihmagaḥ || 12 ||
[Analyze grammar]

ṛjūnyeva viśuddhāni sarve śastrāṇyadhārayan |
suyuddhena parāṃllokānīpsantaḥ kīrtimeva ca || 13 ||
[Analyze grammar]

tadāsīttumulaṃ yuddhaṃ sarvadoṣavivarjitam |
caturṇāṃ tava yodhānāṃ taistribhiḥ pāṇḍavaiḥ saha || 14 ||
[Analyze grammar]

dhṛṣṭadyumnastu tānhitvā tava rājanratharṣabhān |
yamābhyāṃ vāritāndṛṣṭvā śīghrāstro droṇamabhyayāt || 15 ||
[Analyze grammar]

nivāritāstu te vīrāstayoḥ puruṣasiṃhayoḥ |
samasajjanta catvāro vātāḥ parvatayoriva || 16 ||
[Analyze grammar]

dvābhyāṃ dvābhyāṃ yamau sārdhaṃ rathābhyāṃ rathapuṃgavau |
samāsaktau tato droṇaṃ dhṛṣṭadyumno'bhyavartata || 17 ||
[Analyze grammar]

dṛṣṭvā droṇāya pāñcālyaṃ vrajantaṃ yuddhadurmadam |
yamābhyāṃ tāṃśca saṃsaktāṃstadantaramupādravat || 18 ||
[Analyze grammar]

duryodhano mahārāja kirañśoṇitabhojanān |
taṃ sātyakiḥ śīghrataraṃ punarevābhyavartata || 19 ||
[Analyze grammar]

tau parasparamāsādya samīpe kurumādhavau |
hasamānau nṛśārdūlāvabhītau samagacchatām || 20 ||
[Analyze grammar]

bālye vṛttāni sarvāṇi prīyamāṇau vicintya tau |
anyonyaṃ prekṣamāṇau ca hasamānau punaḥ punaḥ || 21 ||
[Analyze grammar]

atha duryodhano rājā sātyakiṃ pratyabhāṣata |
priyaṃ sakhāyaṃ satataṃ garhayanvṛttamātmanaḥ || 22 ||
[Analyze grammar]

dhikkrodhaṃ dhiksakhe lobhaṃ dhiṅmohaṃ dhigamarṣitam |
dhigastu kṣātramācāraṃ dhigastu balamaurasam || 23 ||
[Analyze grammar]

yattvaṃ māmabhisaṃdhatse tvāṃ cāhaṃ śinipuṃgava |
tvaṃ hi prāṇaiḥ priyataro mamāhaṃ ca sadā tava || 24 ||
[Analyze grammar]

smarāmi tāni sarvāṇi bālye vṛttāni yāni nau |
tāni sarvāṇi jīrṇāni sāṃprataṃ nau raṇājire |
kimanyatkrodhalobhābhyāṃ yudhyāmi tvādya sātvata || 25 ||
[Analyze grammar]

taṃ tathāvādinaṃ rājansātyakiḥ pratyabhāṣata |
prahasanviśikhāṃstīkṣṇānudyamya paramāstravit || 26 ||
[Analyze grammar]

neyaṃ sabhā rājaputra na cācāryaniveśanam |
yatra krīḍitamasmābhistadā rājansamāgataiḥ || 27 ||
[Analyze grammar]

duryodhana uvāca |
kva sā krīḍā gatāsmākaṃ bālye vai śinipuṃgava |
kva ca yuddhamidaṃ bhūyaḥ kālo hi duratikramaḥ || 28 ||
[Analyze grammar]

kiṃ nu no vidyate kṛtyaṃ dhanena dhanalipsayā |
yatra yudhyāmahe sarve dhanalobhātsamāgatāḥ || 29 ||
[Analyze grammar]

saṃjaya uvāca |
taṃ tathāvādinaṃ tatra rājānaṃ mādhavo'bravīt |
evaṃvṛttaṃ sadā kṣatraṃ yaddhantīha gurūnapi || 30 ||
[Analyze grammar]

yadi te'haṃ priyo rājañjahi māṃ mā ciraṃ kṛthāḥ |
tvatkṛte sukṛtāṃllokāngaccheyaṃ bharatarṣabha || 31 ||
[Analyze grammar]

yā te śaktirbalaṃ caiva tatkṣipraṃ mayi darśaya |
necchāmyetadahaṃ draṣṭuṃ mitrāṇāṃ vyasanaṃ mahat || 32 ||
[Analyze grammar]

ityevaṃ vyaktamābhāṣya pratibhāṣya ca sātyakiḥ |
abhyayāttūrṇamavyagro nirapekṣo viśāṃ pate || 33 ||
[Analyze grammar]

tamāyāntamabhiprekṣya pratyagṛhṇāttavātmajaḥ |
śaraiścāvākiradrājañśaineyaṃ tanayastava || 34 ||
[Analyze grammar]

tataḥ pravavṛte yuddhaṃ kurumādhavasiṃhayoḥ |
anyonyaṃ kruddhayorghoraṃ yathā dviradasiṃhayoḥ || 35 ||
[Analyze grammar]

tataḥ pūrṇāyatotsṛṣṭaiḥ sātvataṃ yuddhadurmadam |
duryodhanaḥ pratyavidhyaddaśabhirniśitaiḥ śaraiḥ || 36 ||
[Analyze grammar]

taṃ sātyakiḥ pratyavidhyattathaiva daśabhiḥ śaraiḥ |
pañcāśatā punaścājau triṃśatā daśabhiśca ha || 37 ||
[Analyze grammar]

tasya saṃdadhataśceṣūnsaṃhiteṣuṃ ca kārmukam |
acchinatsātyakistūrṇaṃ śaraiścaivābhyavīvṛṣat || 38 ||
[Analyze grammar]

sa gāḍhaviddho vyathitaḥ pratyapāyādrathāntaram |
duryodhano mahārāja dāśārhaśarapīḍitaḥ || 39 ||
[Analyze grammar]

samāśvasya tu putraste sātyakiṃ punarabhyayāt |
visṛjanniṣujālāni yuyudhānarathaṃ prati || 40 ||
[Analyze grammar]

tathaiva sātyakirbāṇānduryodhanarathaṃ prati |
pratataṃ vyasṛjadrājaṃstatsaṃkulamavartata || 41 ||
[Analyze grammar]

tatreṣubhiḥ kṣipyamāṇaiḥ patadbhiśca samantataḥ |
agneriva mahākakṣe śabdaḥ samabhavanmahān || 42 ||
[Analyze grammar]

tatrābhyadhikamālakṣya mādhavaṃ rathasattamam |
kṣipramabhyapatatkarṇaḥ parīpsaṃstanayaṃ tava || 43 ||
[Analyze grammar]

na tu taṃ marṣayāmāsa bhīmaseno mahābalaḥ |
abhyayāttvaritaḥ karṇaṃ visṛjansāyakānbahūn || 44 ||
[Analyze grammar]

tasya karṇaḥ śitānbāṇānpratihanya hasanniva |
dhanuḥ śarāṃśca ciccheda sūtaṃ cābhyahanaccharaiḥ || 45 ||
[Analyze grammar]

bhīmasenastu saṃkruddho gadāmādāya pāṇḍavaḥ |
dhvajaṃ dhanuśca sūtaṃ ca saṃmamardāhave ripoḥ || 46 ||
[Analyze grammar]

amṛṣyamāṇaḥ karṇastu bhīmasenamayudhyata |
vividhairiṣujālaiśca nānāśastraiśca saṃyuge || 47 ||
[Analyze grammar]

saṃkule vartamāne tu rājā dharmasuto'bravīt |
pāñcālānāṃ naravyāghrānmatsyānāṃ ca nararṣabhān || 48 ||
[Analyze grammar]

ye naḥ prāṇāḥ śiro ye no ye no yodhā mahābalāḥ |
ta ete dhārtarāṣṭreṣu viṣaktāḥ puruṣarṣabhāḥ || 49 ||
[Analyze grammar]

kiṃ tiṣṭhata yathā mūḍhāḥ sarve vigatacetasaḥ |
tatra gacchata yatraite yudhyante māmakā rathāḥ || 50 ||
[Analyze grammar]

kṣatradharmaṃ puraskṛtya sarva eva gatajvarāḥ |
jayanto vadhyamānā vā gatimiṣṭāṃ gamiṣyatha || 51 ||
[Analyze grammar]

jitvā ca bahubhiryajñairyakṣyadhvaṃ bhūridakṣiṇaiḥ |
hatā vā devasādbhūtvā lokānprāpsyatha puṣkalān || 52 ||
[Analyze grammar]

te rājñā coditā vīrā yotsyamānā mahārathāḥ |
caturdhā vahinīṃ kṛtvā tvaritā droṇamabhyayuḥ || 53 ||
[Analyze grammar]

pāñcālāstvekato droṇamabhyaghnanbahubhiḥ śaraiḥ |
bhīmasenapurogāśca ekataḥ paryavārayan || 54 ||
[Analyze grammar]

āsaṃstu pāṇḍuputrāṇāṃ trayo'jihmā mahārathāḥ |
yamau ca bhīmasenaśca prākrośanta dhanaṃjayam || 55 ||
[Analyze grammar]

abhidravārjuna kṣipraṃ kurūndroṇādapānuda |
tata enaṃ haniṣyanti pāñcālā hatarakṣiṇam || 56 ||
[Analyze grammar]

kauraveyāṃstataḥ pārthaḥ sahasā samupādravat |
pāñcālāneva tu droṇo dhṛṣṭadyumnapurogamān || 57 ||
[Analyze grammar]

pāñcālānāṃ tato droṇo'pyakarotkadanaṃ mahat |
yathā kruddho raṇe śakro dānavānāṃ kṣayaṃ purā || 58 ||
[Analyze grammar]

droṇāstreṇa mahārāja vadhyamānāḥ pare yudhi |
nātrasanta raṇe droṇātsattvavanto mahārathāḥ || 59 ||
[Analyze grammar]

vadhyamānā mahārāja pāñcālāḥ sṛñjayāstathā |
droṇamevābhyayuryuddhe mohayanto mahāratham || 60 ||
[Analyze grammar]

teṣāṃ tūtsādyamānānāṃ pāñcālānāṃ samantataḥ |
abhavadbhairavo nādo vadhyatāṃ śaraśaktibhiḥ || 61 ||
[Analyze grammar]

vadhyamāneṣu saṃgrāme pāñcāleṣu mahātmanā |
udīryamāṇe droṇāstre pāṇḍavānbhayamāviśat || 62 ||
[Analyze grammar]

dṛṣṭvāśvanarasaṃghānāṃ vipulaṃ ca kṣayaṃ yudhi |
pāṇḍaveyā mahārāja nāśaṃsurvijayaṃ tadā || 63 ||
[Analyze grammar]

kacciddroṇo na naḥ sarvānkṣapayetparamāstravit |
samiddhaḥ śiśirāpāye dahankakṣamivānalaḥ || 64 ||
[Analyze grammar]

na cainaṃ saṃyuge kaścitsamarthaḥ prativīkṣitum |
na cainamarjuno jātu pratiyudhyeta dharmavit || 65 ||
[Analyze grammar]

trastānkuntīsutāndṛṣṭvā droṇasāyakapīḍitān |
matimāñśreyase yuktaḥ keśavo'rjunamabravīt || 66 ||
[Analyze grammar]

naiṣa yuddhena saṃgrāme jetuṃ śakyaḥ kathaṃcana |
api vṛtrahaṇā yuddhe rathayūthapayūthapaḥ || 67 ||
[Analyze grammar]

āsthīyatāṃ jaye yogo dharmamutsṛjya pāṇḍava |
yathā vaḥ saṃyuge sarvānna hanyādrukmavāhanaḥ || 68 ||
[Analyze grammar]

aśvatthāmni hate naiṣa yudhyediti matirmama |
taṃ hataṃ saṃyuge kaścidasmai śaṃsatu mānavaḥ || 69 ||
[Analyze grammar]

etannārocayadrājankuntīputro dhanaṃjayaḥ |
anye tvarocayansarve kṛcchreṇa tu yudhiṣṭhiraḥ || 70 ||
[Analyze grammar]

tato bhīmo mahābāhuranīke sve mahāgajam |
jaghāna gadayā rājannaśvatthāmānamityuta || 71 ||
[Analyze grammar]

bhīmasenastu savrīḍamupetya droṇamāhave |
aśvatthāmā hata iti śabdamuccaiścakāra ha || 72 ||
[Analyze grammar]

aśvatthāmeti hi gajaḥ khyāto nāmnā hato'bhavat |
kṛtvā manasi taṃ bhīmo mithyā vyāhṛtavāṃstadā || 73 ||
[Analyze grammar]

bhīmasenavacaḥ śrutvā droṇastatparamapriyam |
manasā sannagātro'bhūdyathā saikatamambhasi || 74 ||
[Analyze grammar]

śaṅkamānaḥ sa tanmithyā vīryajñaḥ svasutasya vai |
hataḥ sa iti ca śrutvā naiva dhairyādakampata || 75 ||
[Analyze grammar]

sa labdhvā cetanāṃ droṇaḥ kṣaṇenaiva samāśvasat |
anucintyātmanaḥ putramaviṣahyamarātibhiḥ || 76 ||
[Analyze grammar]

sa pārṣatamabhidrutya jighāṃsurmṛtyumātmanaḥ |
avākiratsahasreṇa tīkṣṇānāṃ kaṅkapatriṇām || 77 ||
[Analyze grammar]

taṃ vai viṃśatisāhasrāḥ pāñcālānāṃ nararṣabhāḥ |
tathā carantaṃ saṃgrāme sarvato vyakirañśaraiḥ || 78 ||
[Analyze grammar]

tataḥ prāduṣkaroddroṇo brāhmamastraṃ paraṃtapaḥ |
vadhāya teṣāṃ śūrāṇāṃ pāñcālānāmamarṣitaḥ || 79 ||
[Analyze grammar]

tato vyarocata droṇo vinighnansarvasomakān |
śirāṃsyapātayaccāpi pāñcālānāṃ mahāmṛdhe |
tathaiva parighākārānbāhūnkanakabhūṣaṇān || 80 ||
[Analyze grammar]

te vadhyamānāḥ samare bhāradvājena pārthivāḥ |
medinyāmanvakīryanta vātanunnā iva drumāḥ || 81 ||
[Analyze grammar]

kuñjarāṇāṃ ca patatāṃ hayaughānāṃ ca bhārata |
agamyarūpā pṛthivī māṃsaśoṇitakardamā || 82 ||
[Analyze grammar]

hatvā viṃśatisāhasrānpāñcālānāṃ rathavrajān |
atiṣṭhadāhave droṇo vidhūmo'gniriva jvalan || 83 ||
[Analyze grammar]

tathaiva ca punaḥ kruddho bhāradvājaḥ pratāpavān |
vasudānasya bhallena śiraḥ kāyādapāharat || 84 ||
[Analyze grammar]

punaḥ pañcaśatānmatsyānṣaṭsahasrāṃśca sṛñjayān |
hastināmayutaṃ hatvā jaghānāśvāyutaṃ punaḥ || 85 ||
[Analyze grammar]

kṣatriyāṇāmabhāvāya dṛṣṭvā droṇamavasthitam |
ṛṣayo'bhyāgamaṃstūrṇaṃ havyavāhapurogamāḥ || 86 ||
[Analyze grammar]

viśvāmitro jamadagnirbhāradvājo'tha gautamaḥ |
vasiṣṭhaḥ kaśyapo'triśca brahmalokaṃ ninīṣavaḥ || 87 ||
[Analyze grammar]

sikatāḥ pṛśnayo gargā bālakhilyā marīcipāḥ |
bhṛgavo'ṅgirasaścaiva sūkṣmāścānye maharṣayaḥ || 88 ||
[Analyze grammar]

ta enamabruvansarve droṇamāhavaśobhinam |
adharmataḥ kṛtaṃ yuddhaṃ samayo nidhanasya te || 89 ||
[Analyze grammar]

nyasyāyudhaṃ raṇe droṇa sametyāsmānavasthitān |
nātaḥ krūrataraṃ karma punaḥ kartuṃ tvamarhasi || 90 ||
[Analyze grammar]

vedavedāṅgaviduṣaḥ satyadharmaparasya ca |
brāhmaṇasya viśeṣeṇa tavaitannopapadyate || 91 ||
[Analyze grammar]

nyasyāyudhamamogheṣo tiṣṭha vartmani śāśvate |
paripūrṇaśca kālaste vastuṃ loke'dya mānuṣe || 92 ||
[Analyze grammar]

iti teṣāṃ vacaḥ śrutvā bhīmasenavacaśca tat |
dhṛṣṭadyumnaṃ ca saṃprekṣya raṇe sa vimanābhavat || 93 ||
[Analyze grammar]

sa dahyamāno vyathitaḥ kuntīputraṃ yudhiṣṭhiram |
ahataṃ vā hataṃ veti papraccha sutamātmanaḥ || 94 ||
[Analyze grammar]

sthirā buddhirhi droṇasya na pārtho vakṣyate'nṛtam |
trayāṇāmapi lokānāmaiśvaryārthe kathaṃcana || 95 ||
[Analyze grammar]

tasmāttaṃ paripapraccha nānyaṃ kaṃcidviśeṣataḥ |
tasmiṃstasya hi satyāśā bālyātprabhṛti pāṇḍave || 96 ||
[Analyze grammar]

tato niṣpāṇḍavāmurvīṃ kariṣyantaṃ yudhāṃ patim |
droṇaṃ jñātvā dharmarājaṃ govindo vyathito'bravīt || 97 ||
[Analyze grammar]

yadyardhadivasaṃ droṇo yudhyate manyumāsthitaḥ |
satyaṃ bravīmi te senā vināśaṃ samupaiṣyati || 98 ||
[Analyze grammar]

sa bhavāṃstrātu no droṇātsatyājjyāyo'nṛtaṃ bhavet |
anṛtaṃ jīvitasyārthe vadanna spṛśyate'nṛtaiḥ || 99 ||
[Analyze grammar]

tayoḥ saṃvadatorevaṃ bhīmaseno'bravīdidam |
śrutvaiva taṃ mahārāja vadhopāyaṃ mahātmanaḥ || 100 ||
[Analyze grammar]

gāhamānasya te senāṃ mālavasyendravarmaṇaḥ |
aśvatthāmeti vikhyāto gajaḥ śakragajopamaḥ || 101 ||
[Analyze grammar]

nihato yudhi vikramya tato'haṃ droṇamabruvam |
aśvatthāmā hato brahmannivartasvāhavāditi || 102 ||
[Analyze grammar]

nūnaṃ nāśraddadhadvākyameṣa me puruṣarṣabhaḥ |
sa tvaṃ govindavākyāni mānayasva jayaiṣiṇaḥ || 103 ||
[Analyze grammar]

droṇāya nihataṃ śaṃsa rājañśāradvatīsutam |
tvayokto naiṣa yudhyeta jātu rājandvijarṣabhaḥ |
satyavānhi nṛloke'sminbhavānkhyāto janādhipa || 104 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā kṛṣṇavākyapracoditaḥ |
bhāvitvācca mahārāja vaktuṃ samupacakrame || 105 ||
[Analyze grammar]

tamatathyabhaye magno jaye sakto yudhiṣṭhiraḥ |
avyaktamabravīdrājanhataḥ kuñjara ityuta || 106 ||
[Analyze grammar]

tasya pūrvaṃ rathaḥ pṛthvyāścaturaṅgula uttaraḥ |
babhūvaivaṃ tu tenokte tasya vāhāspṛśanmahīm || 107 ||
[Analyze grammar]

yudhiṣṭhirāttu tadvākyaṃ śrutvā droṇo mahārathaḥ |
putravyasanasaṃtapto nirāśo jīvite'bhavat || 108 ||
[Analyze grammar]

āgaskṛtamivātmānaṃ pāṇḍavānāṃ mahātmanām |
ṛṣivākyaṃ ca manvānaḥ śrutvā ca nihataṃ sutam || 109 ||
[Analyze grammar]

vicetāḥ paramodvigno dhṛṣṭadyumnamavekṣya ca |
yoddhuṃ nāśaknuvadrājanyathāpūrvamariṃdama || 110 ||
[Analyze grammar]

taṃ dṛṣṭvā paramodvignaṃ śokopahatacetasam |
pāñcālarājasya suto dhṛṣṭadyumnaḥ samādravat || 111 ||
[Analyze grammar]

ya iṣṭvā manujendreṇa drupadena mahāmakhe |
labdho droṇavināśāya samiddhāddhavyavāhanāt || 112 ||
[Analyze grammar]

sa dhanurjaitramādāya ghoraṃ jaladanisvanam |
dṛḍhajyamajaraṃ divyaṃ śarāṃścāśīviṣopamān || 113 ||
[Analyze grammar]

saṃdadhe kārmuke tasmiñśaramāśīviṣopamam |
droṇaṃ jighāṃsuḥ pāñcālyo mahājvālamivānalam || 114 ||
[Analyze grammar]

tasya rūpaṃ śarasyāsīddhanurjyāmaṇḍalāntare |
dyotato bhāskarasyeva ghanānte pariveśinaḥ || 115 ||
[Analyze grammar]

pārṣatena parāmṛṣṭaṃ jvalantamiva taddhanuḥ |
antakālamiva prāptaṃ menire vīkṣya sainikāḥ || 116 ||
[Analyze grammar]

tamiṣuṃ saṃhitaṃ tena bhāradvājaḥ pratāpavān |
dṛṣṭvāmanyata dehasya kālaparyāyamāgatam || 117 ||
[Analyze grammar]

tataḥ sa yatnamātiṣṭhadācāryastasya vāraṇe |
na cāsyāstrāṇi rājendra prādurāsanmahātmanaḥ || 118 ||
[Analyze grammar]

tasya tvahāni catvāri kṣapā caikāsyato gatā |
tasya cāhnastribhāgena kṣayaṃ jagmuḥ patatriṇaḥ || 119 ||
[Analyze grammar]

sa śarakṣayamāsādya putraśokena cārditaḥ |
vividhānāṃ ca divyānāmastrāṇāmaprasannatām || 120 ||
[Analyze grammar]

utsraṣṭukāmaḥ śastrāṇi vipravākyābhicoditaḥ |
tejasā preryamāṇaśca yuyudhe so'timānuṣam || 121 ||
[Analyze grammar]

athānyatsa samādāya divyamāṅgirasaṃ dhanuḥ |
śarāṃśca brahmadaṇḍābhāndhṛṣṭadyumnamayodhayat || 122 ||
[Analyze grammar]

tatastaṃ śaravarṣeṇa mahatā samavākirat |
vyaśātayacca saṃkruddho dhṛṣṭadyumnamamarṣaṇaḥ || 123 ||
[Analyze grammar]

taṃ śaraṃ śatadhā cāsya droṇaściccheda sāyakaiḥ |
dhvajaṃ dhanuśca niśitaiḥ sārathiṃ cāpyapātayat || 124 ||
[Analyze grammar]

dhṛṣṭadyumnaḥ prahasyānyatpunarādāya kārmukam |
śitena cainaṃ bāṇena pratyavidhyatstanāntare || 125 ||
[Analyze grammar]

so'tividdho maheṣvāsaḥ saṃbhrānta iva saṃyuge |
bhallena śitadhāreṇa cicchedāsya mahaddhanuḥ || 126 ||
[Analyze grammar]

yaccāsya bāṇaṃ vikṛtaṃ dhanūṃṣi ca viśāṃ pate |
sarvaṃ saṃchidya durdharṣo gadāṃ khaḍgamathāpi ca || 127 ||
[Analyze grammar]

dhṛṣṭadyumnaṃ tato'vidhyannavabhirniśitaiḥ śaraiḥ |
jīvitāntakaraiḥ kruddhaḥ kruddharūpaṃ paraṃtapaḥ || 128 ||
[Analyze grammar]

dhṛṣṭadyumnarathasyāśvānsvarathāśvairmahārathaḥ |
amiśrayadameyātmā brāhmamastramudīrayan || 129 ||
[Analyze grammar]

te miśrā bahvaśobhanta javanā vātaraṃhasaḥ |
pārāvatasavarṇāśca śoṇāśca bharatarṣabha || 130 ||
[Analyze grammar]

yathā savidyuto meghā nadanto jaladāgame |
tathā rejurmahārāja miśritā raṇamūrdhani || 131 ||
[Analyze grammar]

īṣābandhaṃ cakrabandhaṃ rathabandhaṃ tathaiva ca |
praṇāśayadameyātmā dhṛṣṭadyumnasya sa dvijaḥ || 132 ||
[Analyze grammar]

sa chinnadhanvā viratho hatāśvo hatasārathiḥ |
uttamāmāpadaṃ prāpya gadāṃ vīraḥ parāmṛśat || 133 ||
[Analyze grammar]

tāmasya viśikhaistīkṣṇaiḥ kṣipyamāṇāṃ mahārathaḥ |
nijaghāna śarairdroṇaḥ kruddhaḥ satyaparākramaḥ || 134 ||
[Analyze grammar]

tāṃ dṛṣṭvā tu naravyāghro droṇena nihatāṃ śaraiḥ |
vimalaṃ khaḍgamādatta śatacandraṃ ca bhānumat || 135 ||
[Analyze grammar]

asaṃśayaṃ tathābhūte pāñcālyaḥ sādhvamanyata |
vadhamācāryamukhyasya prāptakālaṃ mahātmanaḥ || 136 ||
[Analyze grammar]

tataḥ svarathanīḍasthaḥ svarathasya ratheṣayā |
agacchadasimudyamya śatacandraṃ ca bhānumat || 137 ||
[Analyze grammar]

cikīrṣurduṣkaraṃ karma dhṛṣṭadyumno mahārathaḥ |
iyeṣa vakṣo bhettuṃ ca bhāradvājasya saṃyuge || 138 ||
[Analyze grammar]

so'tiṣṭhadyugamadhye vai yugasaṃnahaneṣu ca |
śoṇānāṃ jaghanārdheṣu tatsainyāḥ samapūjayan || 139 ||
[Analyze grammar]

tiṣṭhato yugapālīṣu śoṇānapyadhitiṣṭhataḥ |
nāpaśyadantaraṃ droṇastadadbhutamivābhavat || 140 ||
[Analyze grammar]

kṣipraṃ śyenasya carato yathaivāmiṣagṛddhinaḥ |
tadvadāsīdabhīsāro droṇaṃ prārthayato raṇe || 141 ||
[Analyze grammar]

tasyāśvānrathaśaktyāsau tadā kruddhaḥ parākramī |
sarvānekaikaśo droṇaḥ kapotābhānajīghanat || 142 ||
[Analyze grammar]

te hatā nyapatanbhūmau dhṛṣṭadyumnasya vājinaḥ |
śoṇāśca paryamucyanta rathabandhādviśāṃ pate || 143 ||
[Analyze grammar]

tānhayānnihatāndṛṣṭvā dvijāgryeṇa sa pārṣataḥ |
nāmṛṣyata yudhāṃ śreṣṭho yājñasenirmahārathaḥ || 144 ||
[Analyze grammar]

virathaḥ sa gṛhītvā tu khaḍgaṃ khaḍgabhṛtāṃ varaḥ |
droṇamabhyapatadrājanvainateya ivoragam || 145 ||
[Analyze grammar]

tasya rūpaṃ babhau rājanbhāradvājaṃ jighāṃsataḥ |
yathā rūpaṃ paraṃ viṣṇorhiraṇyakaśiporvadhe || 146 ||
[Analyze grammar]

so'caradvividhānmārgānprakārānekaviṃśatim |
bhrāntamudbhrāntamāviddhamāplutaṃ prasṛtaṃ sṛtam || 147 ||
[Analyze grammar]

parivṛttaṃ nivṛttaṃ ca khaḍgaṃ carma ca dhārayan |
saṃpātaṃ samudīrṇaṃ ca darśayāmāsa pārṣataḥ || 148 ||
[Analyze grammar]

tataḥ śarasahasreṇa śatacandramapātayat |
khaḍgaṃ carma ca saṃbādhe dhṛṣṭadyumnasya sa dvijaḥ || 149 ||
[Analyze grammar]

te tu vaitastikā nāma śarā hyāsannaghātinaḥ |
nikṛṣṭayuddhe droṇasya nānyeṣāṃ santi te śarāḥ || 150 ||
[Analyze grammar]

śāradvatasya pārthasya drauṇervaikartanasya ca |
pradyumnayuyudhānābhyāmabhimanyośca te śarāḥ || 151 ||
[Analyze grammar]

athāsyeṣuṃ samādhatta dṛḍhaṃ paramasaṃśitam |
antevāsinamācāryo jighāṃsuḥ putrasaṃmitam || 152 ||
[Analyze grammar]

taṃ śarairdaśabhistīkṣṇaiściccheda śinipuṃgavaḥ |
paśyatastava putrasya karṇasya ca mahātmanaḥ |
grastamācāryamukhyena dhṛṣṭadyumnamamocayat || 153 ||
[Analyze grammar]

carantaṃ rathamārgeṣu sātyakiṃ satyavikramam |
droṇakarṇāntaragataṃ kṛpasyāpi ca bhārata |
apaśyetāṃ mahātmānau viṣvaksenadhanaṃjayau || 154 ||
[Analyze grammar]

apūjayetāṃ vārṣṇeyaṃ bruvāṇau sādhu sādhviti |
divyānyastrāṇi sarveṣāṃ yudhi nighnantamacyutam |
abhipatya tataḥ senāṃ viṣvaksenadhanaṃjayau || 155 ||
[Analyze grammar]

dhanaṃjayastataḥ kṛṣṇamabravītpaśya keśava |
ācāryavaramukhyānāṃ madhye krīḍanmadhūdvahaḥ || 156 ||
[Analyze grammar]

ānandayati māṃ bhūyaḥ sātyakiḥ satyavikramaḥ |
mādrīputrau ca bhīmaṃ ca rājānaṃ ca yudhiṣṭhiram || 157 ||
[Analyze grammar]

yacchikṣayānuddhataḥ sanraṇe carati sātyakiḥ |
mahārathānupakrīḍanvṛṣṇīnāṃ kīrtivardhanaḥ || 158 ||
[Analyze grammar]

tamete pratinandanti siddhāḥ sainyāśca vismitāḥ |
ajayyaṃ samare dṛṣṭvā sādhu sādhviti sātvatam |
yodhāścobhayataḥ sarve karmabhiḥ samapūjayan || 159 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 164

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: