Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tato duḥśāsanaḥ kruddhaḥ sahadevamupādravat |
rathavegena tīvreṇa kampayanniva medinīm || 1 ||
[Analyze grammar]

tasyāpatata evāśu bhallenāmitrakarśanaḥ |
mādrīsutaḥ śiro yantuḥ saśirastrāṇamacchinat || 2 ||
[Analyze grammar]

nainaṃ duḥśāsanaḥ sūtaṃ nāpi kaścana sainikaḥ |
hṛtottamāṅgamāśutvātsahadevena buddhavān || 3 ||
[Analyze grammar]

yadā tvasaṃgṛhītatvātprayāntyaśvā yathāsukham |
tato duḥśāsanaḥ sūtaṃ buddhavāngatacetasam || 4 ||
[Analyze grammar]

sa hayānsaṃnigṛhyājau svayaṃ hayaviśāradaḥ |
yuyudhe rathināṃ śreṣṭhaścitraṃ laghu ca suṣṭhu ca || 5 ||
[Analyze grammar]

tadasyāpūjayankarma sve pare caiva saṃyuge |
hatasūtarathenājau vyacaradyadabhītavat || 6 ||
[Analyze grammar]

sahadevastu tānaśvāṃstīkṣṇairbāṇairavākirat |
pīḍyamānāḥ śaraiścāśu prādravaṃste tatastataḥ || 7 ||
[Analyze grammar]

sa raśmiṣu viṣaktatvādutsasarja śarāsanam |
dhanuṣā karma kurvaṃstu raśmīnsa punarutsṛjat || 8 ||
[Analyze grammar]

chidreṣu teṣu taṃ bāṇairmādrīputro'bhyavākirat |
parīpsaṃstvatsutaṃ karṇastadantaramavāpatat || 9 ||
[Analyze grammar]

vṛkodarastataḥ karṇaṃ tribhirbhallaiḥ samāhitaiḥ |
ākarṇapūrṇairabhyaghnanbāhvorurasi cānadat || 10 ||
[Analyze grammar]

saṃnyavartata taṃ karṇaḥ saṃghaṭṭita ivoragaḥ |
tadabhūttumulaṃ yuddhaṃ bhīmarādheyayostadā || 11 ||
[Analyze grammar]

tau vṛṣāviva saṃkruddhau vivṛttanayanāvubhau |
vegena mahatānyonyaṃ saṃrabdhāvabhipetatuḥ || 12 ||
[Analyze grammar]

abhisaṃśliṣṭayostatra tayorāhavaśauṇḍayoḥ |
abhinnaśarapātatvādgadāyuddhamavartata || 13 ||
[Analyze grammar]

gadayā bhīmasenastu karṇasya rathakūbaram |
bibhedāśu tadā rājaṃstadadbhutamivābhavat || 14 ||
[Analyze grammar]

tato bhīmasya rādheyo gadāmādāya vīryavān |
avāsṛjadrathe tāṃ tu bibheda gadayā gadām || 15 ||
[Analyze grammar]

tato bhīmaḥ punargurvīṃ cikṣepādhirathergadām |
tāṃ śarairdaśabhiḥ karṇaḥ supuṅkhaiḥ susamāhitaiḥ |
pratyavidhyatpunaścānyaiḥ sā bhīmaṃ punarāvrajat || 16 ||
[Analyze grammar]

tasyāḥ pratinipātena bhīmasya vipulo dhvajaḥ |
papāta sārathiścāsya mumoha gadayā hataḥ || 17 ||
[Analyze grammar]

sa karṇe sāyakānaṣṭau vyasṛjatkrodhamūrchitaḥ |
dhvaje śarāsane caiva śarāvāpe ca bhārata || 18 ||
[Analyze grammar]

tataḥ punastu rādheyo hayānasya ratheṣubhiḥ |
ṛṣyavarṇāñjaghānāśu tathobhau pārṣṇisārathī || 19 ||
[Analyze grammar]

sa vipannaratho bhīmo nakulasyāpluto ratham |
hariryathā gireḥ śṛṅgaṃ samākrāmadariṃdamaḥ || 20 ||
[Analyze grammar]

tathā droṇārjunau citramayudhyetāṃ mahārathau |
ācāryaśiṣyau rājendra kṛtapraharaṇau yudhi || 21 ||
[Analyze grammar]

laghusaṃdhānayogābhyāṃ rathayośca raṇena ca |
mohayantau manuṣyāṇāṃ cakṣūṃṣi ca manāṃsi ca || 22 ||
[Analyze grammar]

upāramanta te sarve yodhāsmākaṃ pare tathā |
adṛṣṭapūrvaṃ paśyantastadyuddhaṃ guruśiṣyayoḥ || 23 ||
[Analyze grammar]

vicitrānpṛtanāmadhye rathamārgānudīryataḥ |
anyonyamapasavyaṃ ca kartuṃ vīrau tadaiṣatuḥ |
parākramaṃ tayoryodhā dadṛśustaṃ suvismitāḥ || 24 ||
[Analyze grammar]

tayoḥ samabhavadyuddhaṃ droṇapāṇḍavayormahat |
āmiṣārthaṃ mahārāja gagane śyenayoriva || 25 ||
[Analyze grammar]

yadyaccakāra droṇastu kuntīputrajigīṣayā |
tattatpratijaghānāśu prahasaṃstasya pāṇḍavaḥ || 26 ||
[Analyze grammar]

yadā droṇo na śaknoti pāṇḍavasya viśeṣaṇe |
tataḥ prāduścakārāstramastramārgaviśāradaḥ || 27 ||
[Analyze grammar]

aindraṃ pāśupataṃ tvāṣṭraṃ vāyavyamatha vāruṇam |
muktaṃ muktaṃ droṇacāpāttajjaghāna dhanaṃjayaḥ || 28 ||
[Analyze grammar]

astrāṇyastrairyadā tasya vidhivaddhanti pāṇḍavaḥ |
tato'straiḥ paramairdivyairdroṇaḥ pārthamavākirat || 29 ||
[Analyze grammar]

yadyadastraṃ sa pārthāya prayuṅkte vijigīṣayā |
tasyāstrasya vighātārthaṃ tattatsa kurute'rjunaḥ || 30 ||
[Analyze grammar]

sa vadhyamāneṣvastreṣu divyeṣvapi yathāvidhi |
arjunenārjunaṃ droṇo manasaivābhyapūjayat || 31 ||
[Analyze grammar]

mene cātmānamadhikaṃ pṛthivyāmapi bhārata |
tena śiṣyeṇa sarvebhyaḥ śastravidbhyaḥ samantataḥ || 32 ||
[Analyze grammar]

vāryamāṇastu pārthena tathā madhye mahātmanām |
yatamāno'rjunaṃ prītyā pratyavārayadutsmayan || 33 ||
[Analyze grammar]

tato'ntarikṣe devāśca gandharvāśca sahasraśaḥ |
ṛṣayaḥ siddhasaṃghāśca vyatiṣṭhanta didṛkṣayā || 34 ||
[Analyze grammar]

tadapsarobhirākīrṇaṃ yakṣarākṣasasaṃkulam |
śrīmadākāśamabhavadbhūyo meghākulaṃ yathā || 35 ||
[Analyze grammar]

tatra smāntarhitā vāco vyacaranta punaḥ punaḥ |
droṇasya stavasaṃyuktāḥ pārthasya ca mahātmanaḥ |
visṛjyamāneṣvastreṣu jvālayatsu diśo daśa || 36 ||
[Analyze grammar]

naivedaṃ mānuṣaṃ yuddhaṃ nāsuraṃ na ca rākṣasam |
na daivaṃ na ca gāndharvaṃ brāhmaṃ dhruvamidaṃ param |
vicitramidamāścaryaṃ na no dṛṣṭaṃ na ca śrutam || 37 ||
[Analyze grammar]

ati pāṇḍavamācāryo droṇaṃ cāpyati pāṇḍavaḥ |
nānayorantaraṃ draṣṭuṃ śakyamastreṇa kenacit || 38 ||
[Analyze grammar]

yadi rudro dvidhākṛtya yudhyetātmānamātmanā |
tatra śakyopamā kartumanyatra tu na vidyate || 39 ||
[Analyze grammar]

jñānamekasthamācārye jñānaṃ yogaśca pāṇḍave |
śauryamekasthamācārye balaṃ śauryaṃ ca pāṇḍave || 40 ||
[Analyze grammar]

nemau śakyau maheṣvāsau raṇe kṣepayituṃ paraiḥ |
icchamānau punarimau hanyetāṃ sāmaraṃ jagat || 41 ||
[Analyze grammar]

ityabruvanmahārāja dṛṣṭvā tau puruṣarṣabhau |
antarhitāni bhūtāni prakāśāni ca saṃghaśaḥ || 42 ||
[Analyze grammar]

tato droṇo brāhmamastraṃ prāduścakre mahāmatiḥ |
saṃtāpayanraṇe pārthaṃ bhūtānyantarhitāni ca || 43 ||
[Analyze grammar]

tataścacāla pṛthivī saparvatavanadrumā |
vavau ca viṣamo vāyuḥ sāgarāścāpi cukṣubhuḥ || 44 ||
[Analyze grammar]

tatastrāso mahānāsītkurupāṇḍavasenayoḥ |
sarveṣāṃ caiva bhūtānāmudyate'stre mahātmanā || 45 ||
[Analyze grammar]

tataḥ pārtho'pyasaṃbhrāntastadastraṃ pratijaghnivān |
brahmāstreṇaiva rājendra tataḥ sarvamaśīśamat || 46 ||
[Analyze grammar]

yadā na gamyate pāraṃ tayoranyatarasya vā |
tataḥ saṃkulayuddhena tadyuddhaṃ vyakulīkṛtam || 47 ||
[Analyze grammar]

nājñāyata tataḥ kiṃcitpunareva viśāṃ pate |
pravṛtte tumule yuddhe droṇapāṇḍavayormṛdhe || 48 ||
[Analyze grammar]

śarajālaiḥ samākīrṇe meghajālairivāmbare |
na sma saṃpatate kaścidantarikṣacarastadā || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 163

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: