Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
krūramāyodhanaṃ jajñe tasminrājasamāgame |
rudrasyeva hi kruddhasya nighnatastu paśūnyathā || 1 ||
[Analyze grammar]

hastānāmuttamāṅgānāṃ kārmukāṇāṃ ca bhārata |
chatrāṇāṃ cāpaviddhānāṃ cāmarāṇāṃ ca saṃyuge || 2 ||
[Analyze grammar]

bhagnacakrai rathaiścāpi pātitaiśca mahādhvajaiḥ |
sādibhiśca hataiḥ śūraiḥ saṃkīrṇā vasudhābhavat || 3 ||
[Analyze grammar]

bāṇapātanikṛttāstu yodhāste kurusattama |
ceṣṭanto vividhāśceṣṭā vyadṛśyanta mahāhave || 4 ||
[Analyze grammar]

vartamāne tathā yuddhe ghore devāsuropame |
abravītkṣatriyāṃstatra dharmarājo yudhiṣṭhiraḥ |
abhidravata saṃyattāḥ kumbhayoniṃ mahārathāḥ || 5 ||
[Analyze grammar]

eṣa vai pārṣato vīro bhāradvājena saṃgataḥ |
ghaṭate ca yathāśakti bhāradvājasya nāśane || 6 ||
[Analyze grammar]

yādṛśāni hi rūpāṇi dṛśyante no mahāraṇe |
adya droṇaṃ raṇe kruddhaḥ pātayiṣyati pārṣataḥ |
te yūyaṃ sahitā bhūtvā kumbhayoniṃ parīpsata || 7 ||
[Analyze grammar]

yudhiṣṭhirasamājñaptāḥ sṛñjayānāṃ mahārathāḥ |
abhyadravanta saṃyattā bhāradvājaṃ jighāṃsavaḥ || 8 ||
[Analyze grammar]

tānsamāpatataḥ sarvānbhāradvājo mahārathaḥ |
abhyadravata vegena martavyamiti niścitaḥ || 9 ||
[Analyze grammar]

prayāte satyasaṃdhe tu samakampata medinī |
vavurvātāḥ sanirghātāstrāsayanto varūthinīm || 10 ||
[Analyze grammar]

papāta mahatī colkā ādityānnirgateva ha |
dīpayantīva tāpena śaṃsantīva mahadbhayam || 11 ||
[Analyze grammar]

jajvaluścaiva śastrāṇi bhāradvājasya māriṣa |
rathāḥ svananti cātyarthaṃ hayāścāśrūṇyavāsṛjan || 12 ||
[Analyze grammar]

hataujā iva cāpyāsīdbhāradvājo mahārathaḥ |
ṛṣīṇāṃ brahmavādānāṃ svargasya gamanaṃ prati |
suyuddhena tataḥ prāṇānutsraṣṭumupacakrame || 13 ||
[Analyze grammar]

tataścaturdiśaṃ sainyairdrupadasyābhisaṃvṛtaḥ |
nirdahankṣatriyavrātāndroṇaḥ paryacaradraṇe || 14 ||
[Analyze grammar]

hatvā viṃśatisāhasrānkṣatriyānarimardanaḥ |
daśāyutāni tīkṣṇāgrairavadhīdviśikhaiḥ śitaiḥ || 15 ||
[Analyze grammar]

so'tiṣṭhadāhave yatto vidhūma iva pāvakaḥ |
kṣatriyāṇāmabhāvāya brāhmamātmānamāsthitaḥ || 16 ||
[Analyze grammar]

pāñcālyaṃ virathaṃ bhīmo hatasarvāyudhaṃ vaśī |
aviṣaṇṇaṃ mahātmānaṃ tvaramāṇaḥ samabhyayāt || 17 ||
[Analyze grammar]

tataḥ svarathamāropya pāñcālyamarimardanaḥ |
abravīdabhisaṃprekṣya droṇamasyantamantikāt || 18 ||
[Analyze grammar]

na tvadanya ihācāryaṃ yoddhumutsahate pumān |
tvarasva prāgvadhāyaiva tvayi bhāraḥ samāhitaḥ || 19 ||
[Analyze grammar]

sa tathokto mahābāhuḥ sarvabhārasahaṃ navam |
abhipatyādade kṣipramāyudhapravaraṃ dṛḍham || 20 ||
[Analyze grammar]

saṃrabdhaśca śarānasyandroṇaṃ durvāraṇaṃ raṇe |
vivārayiṣurācāryaṃ śaravarṣairavākirat || 21 ||
[Analyze grammar]

tau nyavārayatāṃ śreṣṭhau saṃrabdhau raṇaśobhinau |
udīrayetāṃ brāhmāṇi divyānyastrāṇyanekaśaḥ || 22 ||
[Analyze grammar]

sa mahāstrairmahārāja droṇamācchādayadraṇe |
nihatya sarvāṇyastrāṇi bhāradvājasya pārṣataḥ || 23 ||
[Analyze grammar]

sa vasātīñśibīṃścaiva bāhlīkānkauravānapi |
rakṣiṣyamāṇānsaṃgrāme droṇaṃ vyadhamadacyutaḥ || 24 ||
[Analyze grammar]

dhṛṣṭadyumnastadā rājangabhastibhirivāṃśumān |
babhau pracchādayannāśāḥ śarajālaiḥ samantataḥ || 25 ||
[Analyze grammar]

tasya droṇo dhanuśchittvā viddhvā cainaṃ śilīmukhaiḥ |
marmāṇyabhyahanadbhūyaḥ sa vyathāṃ paramāmagāt || 26 ||
[Analyze grammar]

tato bhīmo dṛḍhakrodho droṇasyāśliṣya taṃ ratham |
śanakairiva rājendra droṇaṃ vacanamabravīt || 27 ||
[Analyze grammar]

yadi nāma na yudhyerañśikṣitā brahmabandhavaḥ |
svakarmabhirasaṃtuṣṭā na sma kṣatraṃ kṣayaṃ vrajet || 28 ||
[Analyze grammar]

ahiṃsā sarvabhūteṣu dharmaṃ jyāyastaraṃ viduḥ |
tasya ca brāhmaṇo mūlaṃ bhavāṃśca brahmavittamaḥ || 29 ||
[Analyze grammar]

śvapākavanmlecchagaṇānhatvā cānyānpṛthagvidhān |
ajñānānmūḍhavadbrahmanputradāradhanepsayā || 30 ||
[Analyze grammar]

ekasyārthe bahūnhatvā putrasyādharmavidyathā |
svakarmasthānvikarmastho na vyapatrapase katham || 31 ||
[Analyze grammar]

sa cādya patitaḥ śete pṛṣṭenāveditastava |
dharmarājena tadvākyaṃ nātiśaṅkitumarhasi || 32 ||
[Analyze grammar]

evamuktastato droṇo bhīmenotsṛjya taddhanuḥ |
sarvāṇyastrāṇi dharmātmā hātukāmo'bhyabhāṣata |
karṇa karṇa maheṣvāsa kṛpa duryodhaneti ca || 33 ||
[Analyze grammar]

saṃgrāme kriyatāṃ yatno bravīmyeṣa punaḥ punaḥ |
pāṇḍavebhyaḥ śivaṃ vo'stu śastramabhyutsṛjāmyaham || 34 ||
[Analyze grammar]

iti tatra mahārāja prākrośaddrauṇimeva ca |
utsṛjya ca raṇe śastraṃ rathopasthe niveśya ca |
abhayaṃ sarvabhūtānāṃ pradadau yogayuktavān || 35 ||
[Analyze grammar]

tasya tacchidramājñāya dhṛṣṭadyumnaḥ samutthitaḥ |
khaḍgī rathādavaplutya sahasā droṇamabhyayāt || 36 ||
[Analyze grammar]

hāhākṛtāni bhūtāni mānuṣāṇītarāṇi ca |
droṇaṃ tathāgataṃ dṛṣṭvā dhṛṣṭadyumnavaśaṃ gatam || 37 ||
[Analyze grammar]

hāhākāraṃ bhṛśaṃ cakruraho dhigiti cābruvan |
droṇo'pi śastrāṇyutsṛjya paramaṃ sāmyamāsthitaḥ || 38 ||
[Analyze grammar]

tathoktvā yogamāsthāya jyotirbhūto mahātapāḥ |
divamākrāmadācāryaḥ sadbhiḥ saha durākramam || 39 ||
[Analyze grammar]

dvau sūryāviti no buddhirāsīttasmiṃstathā gate |
ekāgramiva cāsīddhi jyotirbhiḥ pūritaṃ nabhaḥ |
samapadyata cārkābhe bhāradvājaniśākare || 40 ||
[Analyze grammar]

nimeṣamātreṇa ca tajjyotirantaradhīyata |
āsītkilakilāśabdaḥ prahṛṣṭānāṃ divaukasām |
brahmalokaṃ gate droṇe dhṛṣṭadyumne ca mohite || 41 ||
[Analyze grammar]

vayameva tadādrākṣma pañca mānuṣayonayaḥ |
yogayuktaṃ mahātmānaṃ gacchantaṃ paramāṃ gatim || 42 ||
[Analyze grammar]

ahaṃ dhanaṃjayaḥ pārthaḥ kṛpaḥ śāradvato dvijaḥ |
vāsudevaśca vārṣṇeyo dharmarājaśca pāṇḍavaḥ || 43 ||
[Analyze grammar]

anye tu sarve nāpaśyanbhāradvājasya dhīmataḥ |
mahimānaṃ mahārāja yogayuktasya gacchataḥ || 44 ||
[Analyze grammar]

gatiṃ paramikāṃ prāptamajānanto nṛyonayaḥ |
nāpaśyangacchamānaṃ hi taṃ sārdhamṛṣipuṃgavaiḥ |
ācāryaṃ yogamāsthāya brahmalokamariṃdamam || 45 ||
[Analyze grammar]

vitunnāṅgaṃ śaraśatairnyastāyudhamasṛkkṣaram |
dhikkṛtaḥ pārṣatastaṃ tu sarvabhūtaiḥ parāmṛśat || 46 ||
[Analyze grammar]

tasya mūrdhānamālambya gatasattvasya dehinaḥ |
kiṃcidabruvataḥ kāyādvicakartāsinā śiraḥ || 47 ||
[Analyze grammar]

harṣeṇa mahatā yukto bhāradvāje nipātite |
siṃhanādaravaṃ cakre bhrāmayankhaḍgamāhave || 48 ||
[Analyze grammar]

ākarṇapalitaḥ śyāmo vayasāśītipañcakaḥ |
tvatkṛte vyacaratsaṃkhye sa tu ṣoḍaśavarṣavat || 49 ||
[Analyze grammar]

uktavāṃśca mahābāhuḥ kuntīputro dhanaṃjayaḥ |
jīvantamānayācāryaṃ mā vadhīrdrupadātmaja || 50 ||
[Analyze grammar]

na hantavyo na hantavya iti te sainikāśca ha |
utkrośannarjunaścaiva sānukrośastamādravat || 51 ||
[Analyze grammar]

krośamāne'rjune caiva pārthiveṣu ca sarvaśaḥ |
dhṛṣṭadyumno'vadhīddroṇaṃ rathatalpe nararṣabham || 52 ||
[Analyze grammar]

śoṇitena pariklinno rathādbhūmimariṃdamaḥ |
lohitāṅga ivādityo durdarśaḥ samapadyata |
evaṃ taṃ nihataṃ saṃkhye dadṛśe sainiko janaḥ || 53 ||
[Analyze grammar]

dhṛṣṭadyumnastu tadrājanbhāradvājaśiro mahat |
tāvakānāṃ maheṣvāsaḥ pramukhe tatsamākṣipat || 54 ||
[Analyze grammar]

te tu dṛṣṭvā śiro rājanbhāradvājasya tāvakāḥ |
palāyanakṛtotsāhā dudruvuḥ sarvatodiśam || 55 ||
[Analyze grammar]

droṇastu divamāsthāya nakṣatrapathamāviśat |
ahameva tadādrākṣaṃ droṇasya nidhanaṃ nṛpa || 56 ||
[Analyze grammar]

ṛṣeḥ prasādātkṛṣṇasya satyavatyāḥ sutasya ca |
vidhūmāmiva saṃyāntīmulkāṃ prajvalitāmiva |
apaśyāma divaṃ stabdhvā gacchantaṃ taṃ mahādyutim || 57 ||
[Analyze grammar]

hate droṇe nirutsāhānkurūnpāṇḍavasṛñjayāḥ |
abhyadravanmahāvegāstataḥ sainyaṃ vyadīryata || 58 ||
[Analyze grammar]

nihatā hayabhūyiṣṭhāḥ saṃgrāme niśitaiḥ śaraiḥ |
tāvakā nihate droṇe gatāsava ivābhavan || 59 ||
[Analyze grammar]

parājayamathāvāpya paratra ca mahadbhayam |
ubhayenaiva te hīnā nāvindandhṛtimātmanaḥ || 60 ||
[Analyze grammar]

anvicchantaḥ śarīraṃ tu bhāradvājasya pārthivāḥ |
nādhyagacchaṃstadā rājankabandhāyutasaṃkule || 61 ||
[Analyze grammar]

pāṇḍavāstu jayaṃ labdhvā paratra ca mahadyaśaḥ |
bāṇaśabdaravāṃścakruḥ siṃhanādāṃśca puṣkalān || 62 ||
[Analyze grammar]

bhīmasenastato rājandhṛṣṭadyumnaśca pārṣataḥ |
varūthinyāmanṛtyetāṃ pariṣvajya parasparam || 63 ||
[Analyze grammar]

abravīcca tadā bhīmaḥ pārṣataṃ śatrutāpanam |
bhūyo'haṃ tvāṃ vijayinaṃ pariṣvakṣyāmi pārṣata |
sūtaputre hate pāpe dhārtarāṣṭre ca saṃyuge || 64 ||
[Analyze grammar]

etāvaduktvā bhīmastu harṣeṇa mahatā yutaḥ |
bāhuśabdena pṛthivīṃ kampayāmāsa pāṇḍavaḥ || 65 ||
[Analyze grammar]

tasya śabdena vitrastāḥ prādravaṃstāvakā yudhi |
kṣatradharmaṃ samutsṛjya palāyanaparāyaṇāḥ || 66 ||
[Analyze grammar]

pāṇḍavāstu jayaṃ labdhvā hṛṣṭā hyāsanviśāṃ pate |
arikṣayaṃ ca saṃgrāme tena te sukhamāpnuvan || 67 ||
[Analyze grammar]

tato droṇe hate rājankuravaḥ śastrapīḍitāḥ |
hatapravīrā vidhvastā bhṛśaṃ śokaparāyaṇāḥ || 68 ||
[Analyze grammar]

vicetaso hatotsāhāḥ kaśmalābhihataujasaḥ |
ārtasvareṇa mahatā putraṃ te paryavārayan || 69 ||
[Analyze grammar]

rajasvalā vepamānā vīkṣamāṇā diśo daśa |
aśrukaṇṭhā yathā daityā hiraṇyākṣe purā hate || 70 ||
[Analyze grammar]

sa taiḥ parivṛto rājā trastaiḥ kṣudramṛgairiva |
aśaknuvannavasthātumapāyāttanayastava || 71 ||
[Analyze grammar]

kṣutpipāsāpariśrāntāste yodhāstava bhārata |
ādityena ca saṃtaptā bhṛśaṃ vimanaso'bhavan || 72 ||
[Analyze grammar]

bhāskarasyeva patanaṃ samudrasyeva śoṣaṇam |
viparyāsaṃ yathā merorvāsavasyeva nirjayam || 73 ||
[Analyze grammar]

amarṣaṇīyaṃ taddṛṣṭvā bhāradvājasya pātanam |
trastarūpatarā rājankauravāḥ prādravanbhayāt || 74 ||
[Analyze grammar]

gāndhārarājaḥ śakunistrastastrastataraiḥ saha |
hataṃ rukmarathaṃ dṛṣṭvā prādravatsahito rathaiḥ || 75 ||
[Analyze grammar]

varūthinīṃ vegavatīṃ vidrutāṃ sapatākinīm |
parigṛhya mahāsenāṃ sūtaputro'payādbhayāt || 76 ||
[Analyze grammar]

rathanāgāśvakalilāṃ puraskṛtya tu vāhinīm |
madrāṇāmīśvaraḥ śalyo vīkṣamāṇo'payādbhayāt || 77 ||
[Analyze grammar]

hatapravīrairbhūyiṣṭhaṃ dvipairbahupadātibhiḥ |
vṛtaḥ śāradvato'gacchatkaṣṭaṃ kaṣṭamiti bruvan || 78 ||
[Analyze grammar]

bhojānīkena śiṣṭena kaliṅgāraṭṭabāhlikaiḥ |
kṛtavarmā vṛto rājanprāyātsujavanairhayaiḥ || 79 ||
[Analyze grammar]

padātigaṇasaṃyuktastrasto rājanbhayārditaḥ |
ulūkaḥ prādravattatra dṛṣṭvā droṇaṃ nipātitam || 80 ||
[Analyze grammar]

darśanīyo yuvā caiva śaurye ca kṛtalakṣaṇaḥ |
duḥśāsano bhṛśodvignaḥ prādravadgajasaṃvṛtaḥ || 81 ||
[Analyze grammar]

gajāśvarathasaṃyukto vṛtaścaiva padātibhiḥ |
duryodhano mahārāja prāyāttatra mahārathaḥ || 82 ||
[Analyze grammar]

gajānrathānsamāruhya parasyāpi hayāñjanāḥ |
prakīrṇakeśā vidhvastā na dvāvekatra dhāvataḥ || 83 ||
[Analyze grammar]

nedamastīti puruṣā hatotsāhā hataujasaḥ |
utsṛjya kavacānanye prādravaṃstāvakā vibho || 84 ||
[Analyze grammar]

anyonyaṃ te samākrośansainikā bharatarṣabha |
tiṣṭha tiṣṭheti na ca te svayaṃ tatrāvatasthire || 85 ||
[Analyze grammar]

dhuryānpramucya tu rathāddhatasūtānsvalaṃkṛtān |
adhiruhya hayānyodhāḥ kṣipraṃ padbhiracodayan || 86 ||
[Analyze grammar]

dravamāṇe tathā sainye trastarūpe hataujasi |
pratisrota iva grāho droṇaputraḥ parāniyāt || 87 ||
[Analyze grammar]

hatvā bahuvidhāṃ senāṃ pāṇḍūnāṃ yuddhadurmadaḥ |
kathaṃcitsaṃkaṭānmukto mattadviradavikramaḥ || 88 ||
[Analyze grammar]

dravamāṇaṃ balaṃ dṛṣṭvā palāyanakṛtakṣaṇam |
duryodhanaṃ samāsādya droṇaputro'bravīdidam || 89 ||
[Analyze grammar]

kimiyaṃ dravate senā trastarūpeva bhārata |
dravamāṇāṃ ca rājendra nāvasthāpayase raṇe || 90 ||
[Analyze grammar]

tvaṃ cāpi na yathāpūrvaṃ prakṛtistho narādhipa |
karṇaprabhṛtayaśceme nāvatiṣṭhanti pārthivāḥ || 91 ||
[Analyze grammar]

anyeṣvapi ca yuddheṣu naiva senādravattadā |
kaccitkṣemaṃ mahābāho tava sainyasya bhārata || 92 ||
[Analyze grammar]

kasminnidaṃ hate rājanrathasiṃhe balaṃ tava |
etāmavasthāṃ saṃprāptaṃ tanmamācakṣva kaurava || 93 ||
[Analyze grammar]

tattu duryodhanaḥ śrutvā droṇaputrasya bhāṣitam |
ghoramapriyamākhyātuṃ nāśakatpārthivarṣabhaḥ || 94 ||
[Analyze grammar]

bhinnā nauriva te putro nimagnaḥ śokasāgare |
bāṣpeṇa pihito dṛṣṭvā droṇaputraṃ rathe sthitam || 95 ||
[Analyze grammar]

tataḥ śāradvataṃ rājā savrīḍamidamabravīt |
śaṃseha sarvaṃ bhadraṃ te yathā sainyamidaṃ drutam || 96 ||
[Analyze grammar]

atha śāradvato rājannārtiṃ gacchanpunaḥ punaḥ |
śaśaṃsa droṇaputrāya yathā droṇo nipātitaḥ || 97 ||
[Analyze grammar]

kṛpa uvāca |
vayaṃ droṇaṃ puraskṛtya pṛthivyāṃ pravaraṃ ratham |
prāvartayāma saṃgrāmaṃ pāñcālaireva kevalaiḥ || 98 ||
[Analyze grammar]

tataḥ pravṛtte saṃgrāme vimiśrāḥ kurusomakāḥ |
anyonyamabhigarjantaḥ śastrairdehānapātayan || 99 ||
[Analyze grammar]

tato droṇo brāhmamastraṃ vikurvāṇo nararṣabhaḥ |
ahanacchātravānbhallaiḥ śataśo'tha sahasraśaḥ || 100 ||
[Analyze grammar]

pāṇḍavāḥ kekayā matsyāḥ pāñcālāśca viśeṣataḥ |
saṃkhye droṇarathaṃ prāpya vyanaśankālacoditāḥ || 101 ||
[Analyze grammar]

sahasraṃ rathasiṃhānāṃ dvisāhasraṃ ca dantinām |
droṇo brahmāstranirdagdhaṃ preṣayāmāsa mṛtyave || 102 ||
[Analyze grammar]

ākarṇapalitaḥ śyāmo vayasāśītipañcakaḥ |
raṇe paryacaraddroṇo vṛddhaḥ ṣoḍaśavarṣavat || 103 ||
[Analyze grammar]

kliśyamāneṣu sainyeṣu vadhyamāneṣu rājasu |
amarṣavaśamāpannāḥ pāñcālā vimukhābhavan || 104 ||
[Analyze grammar]

teṣu kiṃcitprabhagneṣu vimukheṣu sapatnajit |
divyamastraṃ vikurvāṇo babhūvārka ivoditaḥ || 105 ||
[Analyze grammar]

sa madhyaṃ prāpya pāṇḍūnāṃ śararaśmiḥ pratāpavān |
madhyaṃgata ivādityo duṣprekṣyaste pitābhavat || 106 ||
[Analyze grammar]

te dahyamānā droṇena sūryeṇeva virājatā |
dagdhavīryā nirutsāhā babhūvurgatacetasaḥ || 107 ||
[Analyze grammar]

tāndṛṣṭvā pīḍitānbāṇairdroṇena madhusūdanaḥ |
jayaiṣī pāṇḍuputrāṇāmidaṃ vacanamabravīt || 108 ||
[Analyze grammar]

naiṣa jātu paraiḥ śakyo jetuṃ śastrabhṛtāṃ varaḥ |
api vṛtrahaṇā saṃkhye rathayūthapayūthapaḥ || 109 ||
[Analyze grammar]

te yūyaṃ dharmamutsṛjya jayaṃ rakṣata pāṇḍavāḥ |
yathā vaḥ saṃyuge sarvānna hanyādrukmavāhanaḥ || 110 ||
[Analyze grammar]

aśvatthāmni hate naiṣa yudhyediti matirmama |
hataṃ taṃ saṃyuge kaścidākhyātvasmai mṛṣā naraḥ || 111 ||
[Analyze grammar]

etannārocayadvākyaṃ kuntīputro dhanaṃjayaḥ |
arocayaṃstu sarve'nye kṛcchreṇa tu yudhiṣṭhiraḥ || 112 ||
[Analyze grammar]

bhīmasenastu savrīḍamabravītpitaraṃ tava |
aśvatthāmā hata iti taccābudhyata te pitā || 113 ||
[Analyze grammar]

sa śaṅkamānastanmithyā dharmarājamapṛcchata |
hataṃ vāpyahataṃ vājau tvāṃ pitā putravatsalaḥ || 114 ||
[Analyze grammar]

tadatathyabhaye magno jaye sakto yudhiṣṭhiraḥ |
aśvatthāmānamāhedaṃ hataḥ kuñjara ityuta |
bhīmena girivarṣmāṇaṃ mālavasyendravarmaṇaḥ || 115 ||
[Analyze grammar]

upasṛtya tadā droṇamuccairidamabhāṣata |
yasyārthe śastramādhatse yamavekṣya ca jīvasi |
putraste dayito nityaṃ so'śvatthāmā nipātitaḥ || 116 ||
[Analyze grammar]

tacchrutvā vimanāstatra ācāryo mahadapriyam |
niyamya divyānyastrāṇi nāyudhyata yathā purā || 117 ||
[Analyze grammar]

taṃ dṛṣṭvā paramodvignaṃ śokopahatacetasam |
pāñcālarājasya sutaḥ krūrakarmā samādravat || 118 ||
[Analyze grammar]

taṃ dṛṣṭvā vihitaṃ mṛtyuṃ lokatattvavicakṣaṇaḥ |
divyānyastrāṇyathotsṛjya raṇe prāya upāviśat || 119 ||
[Analyze grammar]

tato'sya keśānsavyena gṛhītvā pāṇinā tadā |
pārṣataḥ krośamānānāṃ vīrāṇāmacchinacchiraḥ || 120 ||
[Analyze grammar]

na hantavyo na hantavya iti te sarvato'bruvan |
tathaiva cārjuno vāhādavaruhyainamādravat || 121 ||
[Analyze grammar]

udyamya bāhū tvarito bruvāṇaśca punaḥ punaḥ |
jīvantamānayācāryaṃ mā vadhīriti dharmavit || 122 ||
[Analyze grammar]

tathāpi vāryamāṇena kauravairarjunena ca |
hata eva nṛśaṃsena pitā tava nararṣabha || 123 ||
[Analyze grammar]

sainikāśca tataḥ sarve prādravanta bhayārditāḥ |
vayaṃ cāpi nirutsāhā hate pitari te'nagha || 124 ||
[Analyze grammar]

saṃjaya uvāca |
tacchrutvā droṇaputrastu nidhanaṃ piturāhave |
krodhamāhārayattīvraṃ padāhata ivoragaḥ || 125 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 165

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: