Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
kuntīputrastu taṃ mantraṃ smaranneva dhanaṃjayaḥ |
pratijñāmātmano rakṣanmumohācintyavikramaḥ || 1 ||
[Analyze grammar]

taṃ tu śokena saṃtaptaṃ svapne kapivaradhvajam |
āsasāda mahātejā dhyāyantaṃ garuḍadhvajaḥ || 2 ||
[Analyze grammar]

pratyutthānaṃ tu kṛṣṇasya sarvāvasthaṃ dhanaṃjayaḥ |
nālopayata dharmātmā bhaktyā premṇā ca sarvadā || 3 ||
[Analyze grammar]

pratyutthāya ca govindaṃ sa tasmāyāsanaṃ dadau |
na cāsane svayaṃ buddhiṃ bībhatsurvyadadhāttadā || 4 ||
[Analyze grammar]

tataḥ kṛṣṇo mahātejā jānanpārthasya niścayam |
kuntīputramidaṃ vākyamāsīnaḥ sthitamabravīt || 5 ||
[Analyze grammar]

mā viṣāde manaḥ pārtha kṛthāḥ kālo hi durjayaḥ |
kālaḥ sarvāṇi bhūtāni niyacchati pare vidhau || 6 ||
[Analyze grammar]

kimarthaṃ ca viṣādaste tadbrūhi vadatāṃ vara |
na śocitavyaṃ viduṣā śokaḥ kāryavināśanaḥ || 7 ||
[Analyze grammar]

śocannandayate śatrūnkarśayatyapi bāndhavān |
kṣīyate ca narastasmānna tvaṃ śocitumarhasi || 8 ||
[Analyze grammar]

ityukto vāsudevena bībhatsuraparājitaḥ |
ābabhāṣe tadā vidvānidaṃ vacanamarthavat || 9 ||
[Analyze grammar]

mayā pratijñā mahatī jayadrathavadhe kṛtā |
śvo'smi hantā durātmānaṃ putraghnamiti keśava || 10 ||
[Analyze grammar]

matpratijñāvighātārthaṃ dhārtarāṣṭraiḥ kilācyuta |
pṛṣṭhataḥ saindhavaḥ kāryaḥ sarvairgupto mahārathaiḥ || 11 ||
[Analyze grammar]

daśa caikā ca tāḥ kṛṣṇa akṣauhiṇyaḥ sudurjayāḥ |
pratijñāyāṃ ca hīnāyāṃ kathaṃ jīveta madvidhaḥ || 12 ||
[Analyze grammar]

duḥkhopāyasya me vīra vikāṅkṣā parivartate |
drutaṃ ca yāti savitā tata etadbravīmyaham || 13 ||
[Analyze grammar]

śokasthānaṃ tu tacchrutvā pārthasya dvijaketanaḥ |
saṃspṛśyāmbhastataḥ kṛṣṇaḥ prāṅmukhaḥ samavasthitaḥ || 14 ||
[Analyze grammar]

idaṃ vākyaṃ mahātejā babhāṣe puṣkarekṣaṇaḥ |
hitārthaṃ pāṇḍuputrasya saindhavasya vadhe vṛtaḥ || 15 ||
[Analyze grammar]

pārtha pāśupataṃ nāma paramāstraṃ sanātanam |
yena sarvānmṛdhe daityāñjaghne devo maheśvaraḥ || 16 ||
[Analyze grammar]

yadi tadviditaṃ te'dya śvo hantāsi jayadratham |
atha jñātuṃ prapadyasva manasā vṛṣabhadhvajam || 17 ||
[Analyze grammar]

taṃ devaṃ manasā dhyāyañjoṣamāssva dhanaṃjaya |
tatastasya prasādāttvaṃ bhaktaḥ prāpsyasi tanmahat || 18 ||
[Analyze grammar]

tataḥ kṛṣṇavacaḥ śrutvā saṃspṛśyāmbho dhanaṃjayaḥ |
bhūmāvāsīna ekāgro jagāma manasā bhavam || 19 ||
[Analyze grammar]

tataḥ praṇihite brāhme muhūrte śubhalakṣaṇe |
ātmānamarjuno'paśyadgagane sahakeśavam || 20 ||
[Analyze grammar]

jyotirbhiśca samākīrṇaṃ siddhacāraṇasevitam |
vāyuvegagatiḥ pārthaḥ khaṃ bheje sahakeśavaḥ || 21 ||
[Analyze grammar]

keśavena gṛhītaḥ sa dakṣiṇe vibhunā bhuje |
prekṣamāṇo bahūnbhāvāñjagāmādbhutadarśanān || 22 ||
[Analyze grammar]

udīcyāṃ diśi dharmātmā so'paśyacchvetaparvatam |
kuberasya vihāre ca nalinīṃ padmabhūṣitām || 23 ||
[Analyze grammar]

saricchreṣṭhāṃ ca tāṃ gaṅgāṃ vīkṣamāṇo bahūdakām |
sadāpuṣpaphalairvṛkṣairupetāṃ sphaṭikopalām || 24 ||
[Analyze grammar]

siṃhavyāghrasamākīrṇāṃ nānāmṛgagaṇākulām |
puṇyāśramavatīṃ ramyāṃ manojñāṇḍajasevitām || 25 ||
[Analyze grammar]

mandarasya pradeśāṃśca kiṃnarodgītanāditān |
hemarūpyamayaiḥ śṛṅgairnānauṣadhividīpitān |
tathā mandāravṛkṣaiśca puṣpitairupaśobhitān || 26 ||
[Analyze grammar]

snigdhāñjanacayākāraṃ saṃprāptaḥ kālaparvatam |
puṇyaṃ himavataḥ pādaṃ maṇimantaṃ ca parvatam |
brahmatuṅgaṃ nadīścānyāstathā janapadānapi || 27 ||
[Analyze grammar]

suśṛṅgaṃ śataśṛṅgaṃ ca śaryātivanameva ca |
puṇyamaśvaśiraḥsthānaṃ sthānamātharvaṇasya ca || 28 ||
[Analyze grammar]

vṛṣadaṃśaṃ ca śailendraṃ mahāmandarameva ca |
apsarobhiḥ samākīrṇaṃ kiṃnaraiścopaśobhitam || 29 ||
[Analyze grammar]

tāṃśca śailānvrajanpārthaḥ prekṣate sahakeśavaḥ |
śubhaiḥ prasravaṇairjuṣṭānhemadhātuvibhūṣitān || 30 ||
[Analyze grammar]

candraraśmiprakāśāṅgīṃ pṛthivīṃ puramālinīm |
samudrāṃścādbhutākārānapaśyadbahulākarān || 31 ||
[Analyze grammar]

viyaddyāṃ pṛthivīṃ caiva paśyanviṣṇupade vrajan |
vismitaḥ saha kṛṣṇena kṣipto bāṇa ivātyagāt || 32 ||
[Analyze grammar]

grahanakṣatrasomānāṃ sūryāgnyośca samatviṣam |
apaśyata tadā pārtho jvalantamiva parvatam || 33 ||
[Analyze grammar]

samāsādya tu taṃ śailaṃ śailāgre samavasthitam |
taponityaṃ mahātmānamapaśyadvṛṣabhadhvajam || 34 ||
[Analyze grammar]

sahasramiva sūryāṇāṃ dīpyamānaṃ svatejasā |
śūlinaṃ jaṭilaṃ gauraṃ valkalājinavāsasam || 35 ||
[Analyze grammar]

nayanānāṃ sahasraiśca vicitrāṅgaṃ mahaujasam |
pārvatyā sahitaṃ devaṃ bhūtasaṃghaiśca bhāsvaraiḥ || 36 ||
[Analyze grammar]

gītavāditrasaṃhrādaistālalāsyasamanvitam |
valgitāsphoṭitotkruṣṭaiḥ puṇyagandhaiśca sevitam || 37 ||
[Analyze grammar]

stūyamānaṃ stavairdivyairmunibhirbrahmavādibhiḥ |
goptāraṃ sarvabhūtānāmiṣvāsadharamacyutam || 38 ||
[Analyze grammar]

vāsudevastu taṃ dṛṣṭvā jagāma śirasā kṣitim |
pārthena saha dharmātmā gṛṇanbrahma sanātanam || 39 ||
[Analyze grammar]

lokādiṃ viśvakarmāṇamajamīśānamavyayam |
manasaḥ paramāṃ yoniṃ khaṃ vāyuṃ jyotiṣāṃ nidhim || 40 ||
[Analyze grammar]

sraṣṭāraṃ vāridhārāṇāṃ bhuvaśca prakṛtiṃ parām |
devadānavayakṣāṇāṃ mānavānāṃ ca sādhanam || 41 ||
[Analyze grammar]

yogināṃ paramaṃ brahma vyaktaṃ brahmavidāṃ nidhim |
carācarasya sraṣṭāraṃ pratihartārameva ca || 42 ||
[Analyze grammar]

kālakopaṃ mahātmānaṃ śakrasūryaguṇodayam |
avandata tadā kṛṣṇo vāṅmanobuddhikarmabhiḥ || 43 ||
[Analyze grammar]

yaṃ prapaśyanti vidvāṃsaḥ sūkṣmādhyātmapadaiṣiṇaḥ |
tamajaṃ kāraṇātmānaṃ jagmatuḥ śaraṇaṃ bhavam || 44 ||
[Analyze grammar]

arjunaścāpi taṃ devaṃ bhūyo bhūyo'bhyavandata |
jñātvaikaṃ bhūtabhavyādiṃ sarvabhūtabhavodbhavam || 45 ||
[Analyze grammar]

tatastāvāgatau śarvaḥ provāca prahasanniva |
svāgataṃ vāṃ naraśreṣṭhāvuttiṣṭhetāṃ gataklamau |
kiṃ ca vāmīpsitaṃ vīrau manasaḥ kṣipramucyatām || 46 ||
[Analyze grammar]

yena kāryeṇa saṃprāptau yuvāṃ tatsādhayāmi vām |
vriyatāmātmanaḥ śreyastatsarvaṃ pradadāni vām || 47 ||
[Analyze grammar]

tatastadvacanaṃ śrutvā pratyutthāya kṛtāñjalī |
vāsudevārjunau śarvaṃ tuṣṭuvāte mahāmatī || 48 ||
[Analyze grammar]

namo bhavāya śarvāya rudrāya varadāya ca |
paśūnāṃ pataye nityamugrāya ca kapardine || 49 ||
[Analyze grammar]

mahādevāya bhīmāya tryambakāya ca śaṃbhave |
īśānāya bhagaghnāya namo'stvandhakaghātine || 50 ||
[Analyze grammar]

kumāragurave nityaṃ nīlagrīvāya vedhase |
vilohitāya dhūmrāya vyādhāyānaparājite || 51 ||
[Analyze grammar]

nityaṃ nīlaśikhaṇḍāya śūline divyacakṣuṣe |
hantre goptre trinetrāya vyādhāya vasuretase || 52 ||
[Analyze grammar]

acintyāyāmbikābhartre sarvadevastutāya ca |
vṛṣadhvajāya piṅgāya jaṭine brahmacāriṇe || 53 ||
[Analyze grammar]

tapyamānāya salile brahmaṇyāyājitāya ca |
viśvātmane viśvasṛje viśvamāvṛtya tiṣṭhate || 54 ||
[Analyze grammar]

namo namaste sevyāya bhūtānāṃ prabhave sadā |
brahmavaktrāya śarvāya śaṃkarāya śivāya ca || 55 ||
[Analyze grammar]

namo'stu vācaspataye prajānāṃ pataye namaḥ |
namo viśvasya pataye mahatāṃ pataye namaḥ || 56 ||
[Analyze grammar]

namaḥ sahasraśirase sahasrabhujamanyave |
sahasranetrapādāya namo'saṃkhyeyakarmaṇe || 57 ||
[Analyze grammar]

namo hiraṇyavarṇāya hiraṇyakavacāya ca |
bhaktānukampine nityaṃ sidhyatāṃ nau varaḥ prabho || 58 ||
[Analyze grammar]

evaṃ stutvā mahādevaṃ vāsudevaḥ sahārjunaḥ |
prasādayāmāsa bhavaṃ tadā hyastropalabdhaye || 59 ||
[Analyze grammar]

tato'rjunaḥ prītamanā vavande vṛṣabhadhvajam |
dadarśotphullanayanaḥ samastaṃ tejasāṃ nidhim || 60 ||
[Analyze grammar]

taṃ copahāraṃ svakṛtaṃ naiśaṃ naityakamātmanaḥ |
dadarśa tryambakābhyāśe vāsudevaniveditam || 61 ||
[Analyze grammar]

tato'bhipūjya manasā śarvaṃ kṛṣṇaṃ ca pāṇḍavaḥ |
icchāmyahaṃ divyamastramityabhāṣata śaṃkaram || 62 ||
[Analyze grammar]

tataḥ pārthasya vijñāya varārthe vacanaṃ prabhuḥ |
vāsudevārjunau devaḥ smayamāno'bhyabhāṣata || 63 ||
[Analyze grammar]

saro'mṛtamayaṃ divyamabhyāśe śatrusūdanau |
tatra me taddhanurdivyaṃ śaraśca nihitaḥ purā || 64 ||
[Analyze grammar]

yena devārayaḥ sarve mayā yudhi nipātitāḥ |
tata ānīyatāṃ kṛṣṇau saśaraṃ dhanuruttamam || 65 ||
[Analyze grammar]

tathetyuktvā tu tau vīrau taṃ śarvaṃ pārṣadaiḥ saha |
prasthitau tatsaro divyaṃ divyāścaryaśatairvṛtam || 66 ||
[Analyze grammar]

nirdiṣṭaṃ yadvṛṣāṅkena puṇyaṃ sarvārthasādhakam |
tajjagmaturasaṃbhrāntau naranārāyaṇāvṛṣī || 67 ||
[Analyze grammar]

tatastu tatsaro gatvā sūryamaṇḍalasaṃnibham |
nāgamantarjale ghoraṃ dadṛśāte'rjunācyutau || 68 ||
[Analyze grammar]

dvitīyaṃ cāparaṃ nāgaṃ sahasraśirasaṃ varam |
vamantaṃ vipulāṃ jvālāṃ dadṛśāte'gnivarcasam || 69 ||
[Analyze grammar]

tataḥ kṛṣṇaśca pārthaśca saṃspṛśyāpaḥ kṛtāñjalī |
tau nāgāvupatasthāte namasyantau vṛṣadhvajam || 70 ||
[Analyze grammar]

gṛṇantau vedaviduṣau tadbrahma śatarudriyam |
aprameyaṃ praṇamantau gatvā sarvātmanā bhavam || 71 ||
[Analyze grammar]

tatastau rudramāhātmyāddhitvā rūpaṃ mahoragau |
dhanurbāṇaśca śatrughnaṃ taddvaṃdvaṃ samapadyata || 72 ||
[Analyze grammar]

tato jagṛhatuḥ prītau dhanurbāṇaṃ ca suprabham |
ājahraturmahātmānau dadatuśca mahātmane || 73 ||
[Analyze grammar]

tataḥ pārśvādvṛṣāṅkasya brahmacārī nyavartata |
piṅgākṣastapasaḥ kṣetraṃ balavānnīlalohitaḥ || 74 ||
[Analyze grammar]

sa tadgṛhya dhanuḥśreṣṭhaṃ tasthau sthānaṃ samāhitaḥ |
vyakarṣaccāpi vidhivatsaśaraṃ dhanuruttamam || 75 ||
[Analyze grammar]

tasya maurvīṃ ca muṣṭiṃ ca sthānaṃ cālakṣya pāṇḍavaḥ |
śrutvā mantraṃ bhavaproktaṃ jagrāhācintyavikramaḥ || 76 ||
[Analyze grammar]

sarasyeva ca taṃ bāṇaṃ mumocātibalaḥ prabhuḥ |
cakāra ca punarvīrastasminsarasi taddhanuḥ || 77 ||
[Analyze grammar]

tataḥ prītaṃ bhavaṃ jñātvā smṛtimānarjunastadā |
varamāraṇyakaṃ dattaṃ darśanaṃ śaṃkarasya ca |
manasā cintayāmāsa tanme saṃpadyatāmiti || 78 ||
[Analyze grammar]

tasya tanmatamājñāya prītaḥ prādādvaraṃ bhavaḥ |
tacca pāśupataṃ ghoraṃ pratijñāyāśca pāraṇam || 79 ||
[Analyze grammar]

saṃhṛṣṭaromā durdharṣaḥ kṛtaṃ kāryamamanyata |
vavandatuśca saṃhṛṣṭau śirobhyāṃ tau maheśvaram || 80 ||
[Analyze grammar]

anujñātau kṣaṇe tasminbhavenārjunakeśavau |
prāptau svaśibiraṃ vīrau mudā paramayā yutau |
indrāviṣṇū yathā prītau jambhasya vadhakāṅkṣiṇau || 81 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 57

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: