Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tato'rjunasya bhavanaṃ praviśyāpratimaṃ vibhuḥ |
spṛṣṭvāmbhaḥ puṇḍarīkākṣaḥ sthaṇḍile śubhalakṣaṇe |
saṃtastāra śubhāṃ śayyāṃ darbhairvaiḍūryasaṃnibhaiḥ || 1 ||
[Analyze grammar]

tato mālyena vidhivallājairgandhaiḥ sumaṅgalaiḥ |
alaṃcakāra tāṃ śayyāṃ parivāryāyudhottamaiḥ || 2 ||
[Analyze grammar]

tataḥ spṛṣṭodakaṃ pārthaṃ vinītāḥ paricārakāḥ |
darśayāṃ naityakaṃ cakrurnaiśaṃ traiyambakaṃ balim || 3 ||
[Analyze grammar]

tataḥ prītamanāḥ pārtho gandhairmālyaiśca mādhavam |
alaṃkṛtyopahāraṃ taṃ naiśamasmai nyavedayat || 4 ||
[Analyze grammar]

smayamānastu govindaḥ phalgunaṃ pratyabhāṣata |
supyatāṃ pārtha bhadraṃ te kalyāṇāya vrajāmyaham || 5 ||
[Analyze grammar]

sthāpayitvā tato dvāḥsthāngoptṝṃścāttāyudhānnarān |
dārukānugataḥ śrīmānviveśa śibiraṃ svakam |
śiśye ca śayane śubhre bahukṛtyaṃ vicintayan || 6 ||
[Analyze grammar]

na pāṇḍavānāṃ śibire kaścitsuṣvāpa tāṃ niśām |
prajāgaraḥ sarvajanamāviveśa viśāṃ pate || 7 ||
[Analyze grammar]

putraśokābhibhūtena pratijñāto mahātmanā |
sahasā sindhurājasya vadho gāṇḍīvadhanvanā || 8 ||
[Analyze grammar]

tatkathaṃ nu mahābāhurvāsaviḥ paravīrahā |
pratijñāṃ saphalāṃ kuryāditi te samacintayan || 9 ||
[Analyze grammar]

kaṣṭaṃ hīdaṃ vyavasitaṃ pāṇḍavena mahātmanā |
putraśokābhitaptena pratijñā mahatī kṛtā || 10 ||
[Analyze grammar]

bhrātaraścāpi vikrāntā bahulāni balāni ca |
dhṛtarāṣṭrasya putreṇa sarvaṃ tasmai niveditam || 11 ||
[Analyze grammar]

sa hatvā saindhavaṃ saṃkhye punaretu dhanaṃjayaḥ |
jitvā ripugaṇāṃścaiva pārayatvarjuno vratam || 12 ||
[Analyze grammar]

ahatvā sindhurājaṃ hi dhūmaketuṃ pravekṣyati |
na hyetadanṛtaṃ kartumarhaḥ pārtho dhanaṃjayaḥ || 13 ||
[Analyze grammar]

dharmaputraḥ kathaṃ rājā bhaviṣyati mṛte'rjune |
tasminhi vijayaḥ kṛtsnaḥ pāṇḍavena samāhitaḥ || 14 ||
[Analyze grammar]

yadi naḥ sukṛtaṃ kiṃcidyadi dattaṃ hutaṃ yadi |
phalena tasya sarvasya savyasācī jayatvarīn || 15 ||
[Analyze grammar]

evaṃ kathayatāṃ teṣāṃ jayamāśaṃsatāṃ prabho |
kṛcchreṇa mahatā rājanrajanī vyatyavartata || 16 ||
[Analyze grammar]

tasyāṃ rajanyāṃ madhye tu pratibuddho janārdanaḥ |
smṛtvā pratijñāṃ pārthasya dārukaṃ pratyabhāṣata || 17 ||
[Analyze grammar]

arjunena pratijñātamārtena hatabandhunā |
jayadrathaṃ haniṣyāmi śvobhūta iti dāruka || 18 ||
[Analyze grammar]

tattu duryodhanaḥ śrutvā mantribhirmantrayiṣyati |
yathā jayadrathaṃ pārtho na hanyāditi saṃyuge || 19 ||
[Analyze grammar]

akṣauhiṇyo hi tāḥ sarvā rakṣiṣyanti jayadratham |
droṇaśca saha putreṇa sarvāstravidhipāragaḥ || 20 ||
[Analyze grammar]

eko vīraḥ sahasrākṣo daityadānavamarditā |
so'pi taṃ notsahetājau hantuṃ droṇena rakṣitam || 21 ||
[Analyze grammar]

so'haṃ śvastatkariṣyāmi yathā kuntīsuto'rjunaḥ |
aprāpte'staṃ dinakare haniṣyati jayadratham || 22 ||
[Analyze grammar]

na hi dārā na mitrāṇi jñātayo na ca bāndhavāḥ |
kaścinnānyaḥ priyataraḥ kuntīputrānmamārjunāt || 23 ||
[Analyze grammar]

anarjunamimaṃ lokaṃ muhūrtamapi dāruka |
udīkṣituṃ na śakto'haṃ bhavitā na ca tattathā || 24 ||
[Analyze grammar]

ahaṃ dhvajinyaḥ śatrūṇāṃ sahayāḥ sarathadvipāḥ |
arjunārthe haniṣyāmi sakarṇāḥ sasuyodhanāḥ || 25 ||
[Analyze grammar]

śvo nirīkṣantu me vīryaṃ trayo lokā mahāhave |
dhanaṃjayārthaṃ samare parākrāntasya dāruka || 26 ||
[Analyze grammar]

śvo narendrasahasrāṇi rājaputraśatāni ca |
sāśvadviparathānyājau vidraviṣyanti dāruka || 27 ||
[Analyze grammar]

śvastāṃ cakrapramathitāṃ drakṣyase nṛpavāhinīm |
mayā kruddhena samare pāṇḍavārthe nipātitām || 28 ||
[Analyze grammar]

śvaḥ sadevāḥ sagandharvāḥ piśācoragarākṣasāḥ |
jñāsyanti lokāḥ sarve māṃ suhṛdaṃ savyasācinaḥ || 29 ||
[Analyze grammar]

yastaṃ dveṣṭi sa māṃ dveṣṭi yastamanu sa māmanu |
iti saṃkalpyatāṃ buddhyā śarīrārdhaṃ mamārjunaḥ || 30 ||
[Analyze grammar]

yathā tvamaprabhātāyāmasyāṃ niśi rathottamam |
kalpayitvā yathāśāstramādāya vratasaṃyataḥ || 31 ||
[Analyze grammar]

gadāṃ kaumodakīṃ divyāṃ śaktiṃ cakraṃ dhanuḥ śarān |
āropya vai rathe sūta sarvopakaraṇāni ca || 32 ||
[Analyze grammar]

sthānaṃ hi kalpayitvā ca rathopasthe dhvajasya me |
vainateyasya vīrasya samare rathaśobhinaḥ || 33 ||
[Analyze grammar]

chatraṃ jāmbūnadairjālairarkajvalanasaṃnibhaiḥ |
viśvakarmakṛtairdivyairaśvānapi ca bhūṣitān || 34 ||
[Analyze grammar]

balāhakaṃ meghapuṣpaṃ sainyaṃ sugrīvameva ca |
yuktvā vājivarānyattaḥ kavacī tiṣṭha dāruka || 35 ||
[Analyze grammar]

pāñcajanyasya nirghoṣamārṣabheṇaiva pūritam |
śrutvā tu bhairavaṃ nādamupayāyā javena mām || 36 ||
[Analyze grammar]

ekāhnāhamamarṣaṃ ca sarvaduḥkhāni caiva ha |
bhrātuḥ pitṛṣvaseyasya vyapaneṣyāmi dāruka || 37 ||
[Analyze grammar]

sarvopāyairyatiṣyāmi yathā bībhatsurāhave |
paśyatāṃ dhārtarāṣṭrāṇāṃ haniṣyati jayadratham || 38 ||
[Analyze grammar]

yasya yasya ca bībhatsurvadhe yatnaṃ kariṣyati |
āśaṃse sārathe tatra bhavitāsya dhruvo jayaḥ || 39 ||
[Analyze grammar]

dāruka uvāca |
jaya eva dhruvastasya kuta eva parājayaḥ |
yasya tvaṃ puruṣavyāghra sārathyamupajagmivān || 40 ||
[Analyze grammar]

evaṃ caitatkariṣyāmi yathā māmanuśāsasi |
suprabhātāmimāṃ rātriṃ jayāya vijayasya hi || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 56

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: