Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tayoḥ saṃvadatoreva kṛṣṇadārukayostadā |
sātyagādrajanī rājannatha rājānvabudhyata || 1 ||
[Analyze grammar]

paṭhanti pāṇisvanikā māgadhā madhuparkikāḥ |
vaitālikāśca sūtāśca tuṣṭuvuḥ puruṣarṣabham || 2 ||
[Analyze grammar]

nartakāścāpyanṛtyanta jagurgītāni gāyakāḥ |
kuruvaṃśastavārthāni madhuraṃ raktakaṇṭhinaḥ || 3 ||
[Analyze grammar]

mṛdaṅgā jharjharā bheryaḥ paṇavānakagomukhāḥ |
āḍambarāśca śaṅkhāśca dundubhyaśca mahāsvanāḥ || 4 ||
[Analyze grammar]

evametāni sarvāṇi tathānyānyapi bhārata |
vādayanti sma saṃhṛṣṭāḥ kuśalāḥ sādhuśikṣitāḥ || 5 ||
[Analyze grammar]

sa meghasamanirghoṣo mahāñśabdo'spṛśaddivam |
pārthivapravaraṃ suptaṃ yudhiṣṭhiramabodhayat || 6 ||
[Analyze grammar]

pratibuddhaḥ sukhaṃ supto mahārhe śayanottame |
utthāyāvaśyakāryārthaṃ yayau snānagṛhaṃ tataḥ || 7 ||
[Analyze grammar]

tataḥ śuklāmbarāḥ snātāstaruṇāṣṭottaraṃ śatam |
snāpakāḥ kāñcanaiḥ kumbhaiḥ pūrṇaiḥ samupatasthire || 8 ||
[Analyze grammar]

bhadrāsane sūpaviṣṭaḥ paridhāyāmbaraṃ laghu |
sasnau candanasaṃyuktaiḥ pānīyairabhimantritaiḥ || 9 ||
[Analyze grammar]

utsāditaḥ kaṣāyeṇa balavadbhiḥ suśikṣitaiḥ |
āplutaḥ sādhivāsena jalena ca sugandhinā || 10 ||
[Analyze grammar]

hariṇā candanenāṅgamanulipya mahābhujaḥ |
sragvī cākliṣṭavasanaḥ prāṅmukhaḥ prāñjaliḥ sthitaḥ || 11 ||
[Analyze grammar]

jajāpa japyaṃ kaunteyaḥ satāṃ mārgamanuṣṭhitaḥ |
tato'gniśaraṇaṃ dīptaṃ praviveśa vinītavat || 12 ||
[Analyze grammar]

samiddhaṃ sa pavitrābhiragnimāhutibhistathā |
mantrapūtābhirarcitvā niścakrāma gṛhāttataḥ || 13 ||
[Analyze grammar]

dvitīyāṃ puruṣavyāghraḥ kakṣyāṃ niṣkramya pārthivaḥ |
tatra vedavido viprānapaśyadbrāhmaṇarṣabhān || 14 ||
[Analyze grammar]

dāntānvedavratasnātānsnātānavabhṛtheṣu ca |
sahasrānucarānsaurānaṣṭau daśaśatāni ca || 15 ||
[Analyze grammar]

akṣataiḥ sumanobhiśca vācayitvā mahābhujaḥ |
tāndvijānmadhusarpirbhyāṃ phalaiḥ śreṣṭhaiḥ sumaṅgalaiḥ || 16 ||
[Analyze grammar]

prādātkāñcanamekaikaṃ niṣkaṃ viprāya pāṇḍavaḥ |
alaṃkṛtaṃ cāśvaśataṃ vāsāṃsīṣṭāśca dakṣiṇāḥ || 17 ||
[Analyze grammar]

tathā gāḥ kapilā dogdhrīḥ sarṣabhāḥ pāṇḍunandanaḥ |
hemaśṛṅgī rūpyakhurā dattvā cakre pradakṣiṇam || 18 ||
[Analyze grammar]

svastikānvardhamānāṃśca nandyāvartāṃśca kāñcanān |
mālyaṃ ca jalakumbhāṃśca jvalitaṃ ca hutāśanam || 19 ||
[Analyze grammar]

pūrṇānyakṣatapātrāṇi rucakānrocanāṃstathā |
svalaṃkṛtāḥ śubhāḥ kanyā dadhisarpirmadhūdakam || 20 ||
[Analyze grammar]

maṅgalyānpakṣiṇaścaiva yaccānyadapi pūjitam |
dṛṣṭvā spṛṣṭvā ca kaunteyo bāhyāṃ kakṣyāmagāttataḥ || 21 ||
[Analyze grammar]

tatastasya mahābāhostiṣṭhataḥ paricārakāḥ |
sauvarṇaṃ sarvatobhadraṃ muktāvaiḍūryamaṇḍitam || 22 ||
[Analyze grammar]

parārdhyāstaraṇāstīrṇaṃ sottaracchadamṛddhimat |
viśvakarmakṛtaṃ divyamupajahrurvarāsanam || 23 ||
[Analyze grammar]

tatra tasyopaviṣṭasya bhūṣaṇāni mahātmanaḥ |
upajahrurmahārhāṇi preṣyāḥ śubhrāṇi sarvaśaḥ || 24 ||
[Analyze grammar]

yuktābharaṇaveṣasya kaunteyasya mahātmanaḥ |
rūpamāsīnmahārāja dviṣatāṃ śokavardhanam || 25 ||
[Analyze grammar]

pāṇḍaraiścandraraśmyābhairhemadaṇḍaiśca cāmaraiḥ |
dodhūyamānaḥ śuśubhe vidyudbhiriva toyadaḥ || 26 ||
[Analyze grammar]

saṃstūyamānaḥ sūtaiśca vandyamānaśca bandibhiḥ |
upagīyamāno gandharvairāste sma kurunandanaḥ || 27 ||
[Analyze grammar]

tato muhūrtādāsīttu bandināṃ nisvano mahān |
nemighoṣaśca rathināṃ khuraghoṣaśca vājinām || 28 ||
[Analyze grammar]

hrādena gajaghaṇṭānāṃ śaṅkhānāṃ ninadena ca |
narāṇāṃ padaśabdaiśca kampatīva sma medinī || 29 ||
[Analyze grammar]

tataḥ śuddhāntamāsādya jānubhyāṃ bhūtale sthitaḥ |
śirasā vandanīyaṃ tamabhivandya jagatpatim || 30 ||
[Analyze grammar]

kuṇḍalī baddhanistriṃśaḥ saṃnaddhakavaco yuvā |
abhipraṇamya śirasā dvāḥstho dharmātmajāya vai |
nyavedayaddhṛṣīkeśamupayātaṃ mahātmane || 31 ||
[Analyze grammar]

so'bravītpuruṣavyāghraḥ svāgatenaiva mādhavam |
arghyaṃ caivāsanaṃ cāsmai dīyatāṃ paramārcitam || 32 ||
[Analyze grammar]

tataḥ praveśya vārṣṇeyamupaveśya varāsane |
satkṛtya satkṛtastena paryapṛcchadyudhiṣṭhiraḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 58

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: