Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

pañcapañcāśo'dhyāyaḥ - 55
śrīḥ---
ādhārān saṃpravakṣyāmi śṛṇu tvaṃ pākaśāsana|
atha meḍhrāntare meḍhre nābhimadhye dhanādhipa || 1 ||
hṛdi kūpe bhruvormadhye ṣaṭpadmāni smaredbudhaḥ|
vedai rasaiḥ prajānāthairarkaiścaiva vikārakaiḥ || 2 ||
aśvibyāṃ ca dalairyuktān sūryakoṭisamaprabhān|
kāditāntaiḥ svaraiḥ sūryavarṇāntābhyāṃ ca saṃyutān || 3 ||
paṅkajeṣveṣu māṃ devīṃ ratnadīpākṛtiṃ smaret|
yatra yatra bhavedvāñchā tatrastho yogamabhyaset || 4 ||
prathamādhāramārabhya dvādaśāntāmbujātatām|
ekāṃ dīpākṛtiṃ dhyāyeddehasthāmādikāṃ parām || 5 ||
kramotkramābhyāṃ smaratastāmimāṃ cinmayīṃ parām|
yadā layaṃ mano yāti sattā vaiṣṇavī parā || 6 ||
dehabanghe ca vāñchā ceddehaṃ tvaṃ māmakaṃ śṛṇu|
ekasmin hṛdaye toyaṃ māhendraṃ maṇḍapaṃ smaret || 7 ||
caturdvārayutaṃ tatra saṃsmared dvārapālikāḥ|
balākinīṃ puraḥ śyāmāṃ vanamālāṃ tathāpare || 8 ||
śvetāṃ vibīṣikāṃ paścāduktavarṇāmanusmaret|
uttare śāṃkarīṃ śakra dhūmravarṇāmanusmaret || 9 ||
tatra maṇḍapamadhye tu sahasrādityasaṃnibham|
aṣṭapatraṃ smaret padmaṃ karṇikākesarojjvalam || 10 ||
pūrve dale vāsudevaṃ saṃkarṣaṃ caiva dakṣiṇe|
pradyumnaṃ paścime patre tvaniruddhamathottare || 11 ||
śaṅkhacakradharān sarvān vanamālāvibhūṣitān|
yugānusārikāntīṃśca smaredabhimukhān mama || 12 ||
gulguluṃ ca guruṇyaṃ ca madanaṃ śalalaṃ tathā|
gajendrān saṃsmaret koṇe sudhāṃ māmabhiṣiñcataḥ || 13 ||
karṇikābījamadhyasthāṃ sarvalokamaheśvarīm|
māṃ smarettaptahemābhāṃ paṅkajadvayadhāriṇīm || 14 ||
varadābhayahastāṃ ca sarvābharaṇabhūṣitām|
anirdeśyāmanaupamyāṃ viṣṇupatnīmaninditām || 15 ||
smitajyotsnānugairdivyairasitāpāṅgasaṃbhavaiḥ|
siñcantīṃ kiraṇaiḥ śītaistaptataptaṃ jagattrayam || 16 ||
utpādya jñānato bhogāṃstairyajet parameśvarīm|
brahmānandamayaiḥ samyaṅ manmayairdoṣavarjitaiḥ || 17 ||
yadvā nārāyaṇāṅkasthāṃ tatsaṅgāhlādabhūṣitām|
kareṇa dakṣiṇeneśamāśliṣyantīṃ nirantaram || 18 ||
pratipattistu kartavyā tadā vaimānikī tanau|
dāṃpatyaṃ tadamīmāṃsyamāvayoḥ śrutigahvaram || 19 ||
bījasya sthāna{1} . . . . . . . . .

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 55

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: