Lakshmi-tantra [sanskrit]
44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357
The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.
Chapter 57
saptapañcāśo'dhyāyaḥ - 57
śrīḥ---
. . . . ko devaḥ sthitikartā ca bhāvagā|
trimūrtistvadhikā śaktirityayaṃ paramo japaḥ || 1 ||
śabdārthapravibhāgena dvidhā lakṣmīḥ pravartate|
śāntā paśyātha madhyā ca vaikharī ceti saṃjñayā || 2 ||
śabdonmeṣaścaturdhāyamarthonmeṣastathāvidhaḥ|
pratyastamitasaṃskārā svaravarṇādivarjitā || 3 ||
śābdī yā saṃsthitiḥ prācyā sā śāntā śāntasādhanā|
arthabodhakarūpaṃ yacchabdaśakterasaṃskṛtam || 4 ||
kevalo yaḥ samunmeṣaḥ paśyantī sā prakīrtitā|
arthabodhakarūpaṃ yat sa śabdaḥ parikīrtitaḥ || 5 ||
na hiṃsayanti saṃskārā yadā madhyātha sā tadā|
evaṃ saṃskārasaṃpannā vikalpaśataśālinī || 6 ||
vividhaṃ ramate vaiṣu yato na prākṛtīṣvatha|
rūpaṃ śakalaśaḥ kṛtvā sthāneṣvaṣṭasu sā tadā || 7 ||
vaikharī nāma sā vācyā vividhaṃ vakti varṇinī|
śāntā nāma parā yā sā sarvatra samatāṃ gatā || 8 ||
koṭikoṭisahasrāṃśastasyā vāgatha madyamā|
koṭikoṭisahasrāṃśastasyā vāgatha vaikharī || 9 ||
varṇāḥ padāni vākyāni trividhā vaikharīgatiḥ|
saṃkocaṃ kramaśo yāti seyaṃ varṇādivartmanā || 10 ||
iyaṃ caturvidhā śaktiḥ pratilomānulomajā|
caturdhā sodayaṃ yāti śāntāpaśyādibhiḥ kramāt || 11 ||
caturdhāstamayaṃ yāti vaikharīmadhyamādibhiḥ|
vyaktā vyaktasamāvyaktā sā vijñeyā tridhā punaḥ || 12 ||
vyaktā prāṇiśarīrasthā yodetyastamupaiti ca|
vīṇāveṇumṛdaṅgādyairvyaktā tadvyajyate hi yā || 13 ||
vivakṣākaraṇodyogaiḥ prāṇibhiḥ sātha tatsamā|
marudāghaṭṭanāt sindhusaridgiridarīmukhaiḥ || 14 ||
vyajyate śabdaśaktiryā sā tvavyaktā samīritā|
udaye'stamaye cāsāṃ pūrvoktau vyutkramotkramau || 15 ||
vācyaṃ caturvidhaṃ jñeyaṃ śāntādipravibhāgavat|
evaṃ vyavasthitā śaktistāriketi nirūpaṇam || 16 ||
japo'sau madhyamo nāma parito varṇavarṇanam|
varṇarūpā ca śaktiryā yā ca saṃyogasaṃbhavā || 17 ||
śaktinaddhānuviddhā yā vivakṣāsaṃbhavā ca yā|
etacchakticatuṣkaṃ tadvinirṇayapuraḥsaram || 18 ||
arthādhyāsastu śabde yascaramo'sau prakīrtitaḥ|
vācyaṃ buddhvā pṛthag buddhvā tāṃ tridhākārasaṃsthitām || 19 ||
tatsaṃbodho hi yo mantraiḥ sa japastu parāvaraḥ|
lakṣmītantre samuddiṣṭā tvagnīṣomamayī hi yā || 20 ||
tattadrūpamatikramya vācyavācakasaṃjñitam|
lakṣmīmayīṃ niśāṃ tīrtvā tārikārūparūpiṇīm || 21 ||
nistaraṅgamahānandasaṃvittārāmahodadhau|
viśodhya sakalān mantrāstadbhāvanyāsasaṃyutaḥ || 22 ||
tānupāsya tatastasyāṃ tattadāpyāyanojjvalān|
tatsāmānyaviśeṣābhyāṃ bhāvayenmantradevatām || 23 ||
tathā yukto japenmantrān nityo'yaṃ pūjito japaḥ|
tattacchāsroktasaṃsthānasaṃskārakramaśālinīḥ || 24 ||
taistairbhāvaiḥ sametāśca bhāvayanmantradevatāḥ|
japeta sarvadarśī yajjapo'yaṃ paramaḥ smṛtaḥ || 25 ||
nāradaḥ---
idaṃ rahasyaṃ paramaṃ nāpātre deyamityuta|
uktvā vidyudivākāśe sādarśanamupeyuṣī || 26 ||
vittaṃ prāpya paraṃ śakro mumude bigatajvaraḥ|
atriḥ---
ityuktvā bhagavān bhadre nārado virarāma ha || 27 ||
pūjitā puruhūtena subhagā śrīrvarānane|
indro'pi vismitaḥ śaśvadbrahmaṇaḥ sadanaṃ yayau || 28 ||
pṛṣṭaśca brahmaṇā tasmai provāca vidhivattadā|
brahmā prajāpatibhyaśca pṛṣṭaḥ provāca tattavavit || 29 ||
munayo nāradenātha śrāvitā malayācale|
aṅgirāḥ śrāvayāmāsa pāvakaṃ tantramuttamam || 30 ||
kātyāyanaṃ pāvakaśca sa ca gautamamāśrame|
gautamo'tha bharadvājaṃ sa ca gargaṃ mahāmumanim || 31 ||
asitaṃ devalaṃ gargo jaigīṣavyaṃ muniṃ sa ca|
sa muniḥ śrāvayāmāsa pitṝn bheje'tha lobhajit || 32 ||
ekāñjanānānnapiko (?) mānasī duhitā ca yā|
sā sutaṃ śrāvayāmāsa pārāśaryaṃ mahāmunim || 33 ||
pārāśaryaḥ sutaṃ cāpi śukaṃ yoginamuttamam|
śrāvayāmāsa ca śukaḥ svarbhānvākhyaṃ prajāpatim || 34 ||
vasiṣṭho'rundhatīṃ prājñāṃ nāradasya śaśāsa sā|
tantraṃ lakṣmyāstataḥ prāpuryoginaḥ kapilādayaḥ || 35 ||
pārvatīṃ śrāvayāmāsa śaṃkaraścandraśekharaḥ|
hiraṇyagarbho yogānāṃ vaktā cāpi sarasvatīm || 36 ||
pativratā hi yā devyo devabrahmarṣiyoginām|
tāsāṃ pārāyaṇaṃ śaśvallakṣmītantramiti smṛtam || 37 ||
sakāśādbrahmaṇaḥ śrutvā mayā te kathitaṃ budhe|
iṣṭāsi me priyā ceti na kiṃcidavaśeṣitam || 38 ||
bhūyastvaṃ śṛṇu saṃkṣepamanasūye'nasūyayā|
śrutvā ca kuru yatnena rakṣa cāpyapramādinī || 39 ||
lakṣmīnārāyaṇākārā bhavitrī te manaḥsthitiḥ|
apāyān saṃparityajya pātakān bhavasāgare || 40 ||
daivādvā yadi vā mohādapāyasya pariplave|
bhajamānā tathā caiva lakṣmīnārāyaṇāvubhau || 41 ||
śaśvaccāśu kṛtān sarvānapāyān jahatī svayam|
alubdhā karaṇe teṣāṃ lokasaṃgrahaṇe ratā || 42 ||
ākiṃcanyaṃ samāropya buddhyaiva dṛḍhayā svayam|
sarvadā sarvadeśeṣu sarvāvasthāsu sarvathā || 43 ||
rakṣiṣyati hariḥ śrīmānāśritāniti niścayāt|
ātmātmīyaṃ paraṃ sarvaṃ nikṣipya śrīpateḥ pade || 44 ||
upāyaṃ vṛṇu lakṣmīśaṃ tamupeyaṃ vicintaya|
iti te sakalaṃ bhadre śāsraśāsrārthatatphalam || 45 ||
darśitaṃ paramaṃ tattvaṃ sāvadhānena cetasā|
sarahasyaṃ sasaṃkṣepaṃ lakṣmītantramidaṃ param || 46 ||
nāvāsudevabhaktāya tvayā deyaṃ kathaṃcana|
lakṣmīrlakṣmīpatiścaiva cetaso'napagāminau || 47 ||
yasya tasmai tvayā vācyaṃ yattadetadanuttamam|
nāstikānāṃ samīpe tu naivādhyeyamidaṃ bhavet || 48 ||
nāvratasnāyināṃ tadvanna mātāpitṛvidviṣām|
nānāśāsradviṣāṃ caiva na gurudveṣiṇāṃ tathā || 49 ||
dāṃpatyavidviṣāṃ caiva vanitāvidviṣāṃ tathā|
yo hi vedavratasnāto mātāpitṛgurupriyaḥ || 50 ||
anindakaśca śāsrāṇāṃ parāparavidhānavit|
āstikaḥ śraddadhānasca lakṣmīlakṣmīpatipriyaḥ || 51 ||
kriyāyajñavibhāgajñsatantrāntaravidhānavit|
sāṅgayogavidhānajñaḥ sarvaśāsrārthatattvavit || 52 ||
vedavedāṅgatattvajño vettā paśupatermatam|
ūhāpohavidhānajño mānatarkapadārthavit || 53 ||
sarvādyātmikaśāsrārthatattvavit prāptumarhati|
oṃ namo vāsudevāya tasmai śrīryasya sā priyā || 54 ||
oṃ namo viṣṇupatnyai ca yasyā nārāyaṇaḥ priyaḥ|
namo nityānavadyāya jagataḥ sarvahetave|
jñānāya nistaraṅgāya lakṣmīnārāyaṇātmane || 55 ||
iti śrīpāñcarātrasāre lakṣmītantroddhāre (tantrārthasaṃgrahe) rahasyaśāsrārthasāro nāma saptapañcāśo'dhyāyaḥ
********iti saptapañcāśo'dhyāyaḥ********
lakṣmītantraṃ samāptam
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 57
Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)
728 pages; [Publisher: Chaukhamba Surbharati Prakashan]
Buy now!