Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

catuṣpañcāśo'dhyāyaḥ - 54
śrīḥ---
caturaśrāṃ samāṃ pītāṃ vajracihnāṃ vasuṃdharām|
mantreṇākṛṣya dehāntaḥ svasthāne ca layaṃ nayet || 1 ||
gandhamātre tatastacca svabījenāstamānayet|
svabījena nivṛttau tāṃ svamantreṇāstamānayet || 2 ||
mayyadhiṣṭhānabhūtāyāṃ māṃ ca bāhye'mbhasi kṣipet|
mantreṇārdhendusaṃkāśaṃ padmāṅkaṃ tacca dehataḥ || 3 ||
svasthānasthaṃ layaṃ nītvā rasamātre svamantrataḥ|
mantreṇa tatpratiṣṭhāyāṃ tacca mayyānayellayam || 4 ||
māṃ ca vahnimanāvṛttyā prakṛtyā ca tataḥ kramāt|
sarvatra naikaṃ budhyeta macchaktervilayaṃ budhaḥ || 5 ||
yathā hi sarpirāsiñcet kṣīre tanmathanodbhavam|
sarpiranyatra ca kṣīre tatsarpirapi cānyakam || 6 ||
evamā prakṛteḥ śaktimadhiṣṭhātrīṃ smared budhaḥ|
evaṃ māṃ paramāṃ śaktiṃ śaktisaptakasaṃyutām || 7 ||
dvādaśāntāntamunnīya mantramayyāṃ mayi kṣipet|
agnīṣomārkakoṭyābhā sarvato'kṣiśiromukhī || 8 ||
sarvajīvopakārāya me mantramayī tanuḥ|
śakraḥ---
kāni sthānāni dehe'smin yatra kāryo layaḥ kramāt || 9 ||
kīdṛśāni ca bimbāni bhūrādīnāṃ vadāmbuje|
śrīḥ---
ā jānuto bhuvaḥ sthānamā kaṭyāḥ payasaḥ smṛtam || 10 ||
ā nābhestejasaḥ sthānaṃ vāyoḥ sthānaṃ tadā hṛdaḥ|
ā kaṇṭhānnabhasaḥ sthānamā bilāccāpyahaṃkṛteḥ || 11 ||
ā bhruvormahataḥ sthānamākāśe tu paraṃ smṛtam|
caturaśraṃ bhavedbimbaṃ vajrāṅkaṃ pārthivaṃ mahat || 12 ||
ardhendusadṛśaṃ śuklaṃ padmāṅkaṃ payasaḥ smṛtam|
trikoṇaṃ svastikāṅkaṃ ca raktaṃ tejasa ucyate || 13 ||
dhūmraṃ ṣaḍbindusaṃyuktaṃ vṛttaṃ vāyavyamucyate|
añcanābhaṃ tathākāśaṃ bimbamātraṃ smṛtaṃ padam || 14 ||
evaṃ tattvopasaṃhāre kṛte hṛtkoṭarodgatam|
jñānarajjvavalambaṃ ca suṣumnāmadhyamārgagam || 15 ||
ūrdhvamātmana unnīya śaktisopānapaṅktibhiḥ|
dvādaśāntaṃ mahāpadmamadhyasthāyāṃ mayi kṣipet || 16 ||
dvādaśāntaṃ mahāpadmaṃ sahasradalasaṃyutam|
sūryakoṭisahasrābhamindukoṭyayutaprabham || 17 ||
agnīṣomadvayāntaḥsthā mahānandamayī tanuḥ|
anirdeśyopamā saṃvinmāyā māmikā tanuḥ || 18 ||
aṃśataḥ prasarantyasyā jīvānandā saridvarā|
svānandamenamānīya mahānandamayīṃ nayet || 19 ||
tato lavaṇakūṭābhaṃ piṇḍamasmanmukhodgataiḥ|
mahājvālāvalījālaiścinmayaiḥ paritau dahet || 20 ||
raktatāmarasaḥ ṣaṣṭho bindumān dehapāvakaḥ|
somamayyā mamāsyotthaiḥ pīyūṣaiḥ plāvayettataḥ || 21 ||
sisṛkṣāyā mamodyantyā saṃvitpra ṇopagūḍhayā|
preritāstāḥ smarecchaktīrmantramayyāṃ tanau sthitāḥ || 22 ||
tatsatābhiḥ svaśaktībhiścodanadvārapūrvakam|
prakṛtyādi viśeṣāntaṃ nirmitaṃ saṃsmaret kramāt || 23 ||
tataḥ piṇḍasamutpattiṃ kāraṇavyañjanojjvalam|
evaṃ piṇḍaṃ samutpādya śuddhalakṣmīmayaṃ mahat || 24 ||
pūrvoktagatimārgeṇa vyutkrameṇānayeddhṛdi|
mahānandāt svamātmānaṃ saṃvidānandalakṣaṇam || 25 ||
tataḥ karaśarīreṣu mantranyāsaṃ samācaret|
aṅguṣṭhādikaniṣṭhāntamaṅgulīstheṣu parvasu || 26 ||
talayoḥ pṛṣṭhayoścaiva karayorubhayorapi|
nābhitaścāṅghriparyantaṃ nābherā mūrdhatastathā || 27 ||
nyasya saṃdhiṣu madbījaṃ hṛdādyaṅgāni ca nyaset|
punarhṛdādiṣaṭkena nābhipṛṣṭakaroruṣu || 28 ||
jaṅghāpadośca jñānādi ṣāḍguṇyaṃ vinyased budhaḥ|
evamutpādite dehe śuddhe lakṣmīmaye śubhe|
ādhāraṣaṭkavinyāsaṃ jñānadṛṣṭyā samācaret || 29 ||
iti śrīpāñcarātrasāre lakṣmītantroddhāre tantrārthasaṃgrahe catuṣpañcāśo'dhyāyaḥ
********iti catuṣpañcāśo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 54

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: