Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 6

tato merudhvajo rājā taṃ tathā malayadhvajam |
paśyansmarajvarākrāntaṃ devīṃ svāmevam abravīt || 1 ||
[Analyze grammar]

pātāladṛṣṭe trailokyamālinas te sute na cet |
bhārye matputrayoḥ syātāṃ tanmayā kiṃ kṛtaṃ bhavet || 2 ||
[Analyze grammar]

tayoḥ kaniṣṭhāṃ ca vinā putro me malayadhvajaḥ |
lajjānigūḍhakāmāgniḥ puṭapākena pacyate || 3 ||
[Analyze grammar]

tadarthaṃ ca mayādyāpi mokṣastrailokyamālinaḥ |
pratiśruto 'pi tatpatnyai satvaraṃ na vidhīyate || 4 ||
[Analyze grammar]

bandhamukto duhitarāvasuratvābhimānataḥ |
putrābhyāṃ mānuṣābhyāṃ me sa dadyānnahi jātucit || 5 ||
[Analyze grammar]

tadetamarthaṃ sāntvena brūmastasyādhunā varam |
ity ālocya samaṃ devyā sa pratīhāram ādiśat || 6 ||
[Analyze grammar]

śvetaśailaguhāṃ gatvā prītyā madvacanena tam |
trailokyamālinaṃ brūhi daityendraṃ saṃyatasthitam || 7 ||
[Analyze grammar]

daivayogādiha kliṣṭā yūyaṃ daityapate ciram |
tadidānīṃ mama vacaḥ kṛtvā kleśaṃ śamaṃ naya || 8 ||
[Analyze grammar]

dehi dṛṣṭyānurāgiṇyau matsutābhyāṃ svakanyake |
ito muktaḥ svarājyaṃ ca vihitapratyayaḥ kuru || 9 ||
[Analyze grammar]

ity uktvā preṣito rājñā gatvā tatra guhāntare |
daityendrāyābravīttasmai kṣattā rājavacaḥ sa tat || 10 ||
[Analyze grammar]

mānuṣābhyāmahaṃ kanye na dāsyāmīti tena ca |
praty uktaḥ sa tathaivetya kṣattā rājānam abhyadhāt || 11 ||
[Analyze grammar]

athopāyaṃ vicinvāne tasminmerudhvaje nṛpe |
divaseṣu ca yāteṣu vijñātatadudantayā || 12 ||
[Analyze grammar]

pātālāt preṣitā bhūyaḥ sā svayaṃprabhayā tayā |
āgād indumatī tatra dūtī saṃdeśahāriṇī || 13 ||
[Analyze grammar]

sā cāgatya pratīhārya mukhenāveditātmakā |
praviveśa mahādevyā nikaṭaṃ tatkṛtādarā || 14 ||
[Analyze grammar]

praṇipatyābravīttāṃ ca devi devi svayaṃprabhā |
vijñāpayati kiṃ vastadvismṛtaṃ vacanaṃ nijam || 15 ||
[Analyze grammar]

abdhayaḥ kuśalailāś ca bhavanti pralaye 'nyathā |
bhavādṛśāṃ tu vacanaṃ na tadāpyanyathā bhavet || 16 ||
[Analyze grammar]

yadyapy upagataṃ nāsmatsvāminā kanyakārpaṇam |
tat sa baddho duhitarau kathaṃ dadyādupāyanam || 17 ||
[Analyze grammar]

aucityenopakārāya yuṣmābhiś cetsa mucyate |
tanniścitaṃ sutādānātkuryādvaḥ pratyupakriyām || 18 ||
[Analyze grammar]

sakanyāpi tyajet prāṇān anyathā sā svayaṃprabhā |
tena na syātsutāprāptirna ca vaḥ satyapālanam || 19 ||
[Analyze grammar]

tatkuruṣva tathā devi samayapratyayādinā |
yatha rājā vimuñcettaṃ prabhuṃ naḥ sarvasiddhaye || 20 ||
[Analyze grammar]

svayaṃrabhāvisṛṣṭaṃ ca gṛhāṇedaṃ vibhūṣaṇam |
divyaistaistaiścitaṃ ratnaiḥ khecaratvādidāyibhiḥ || 21 ||
[Analyze grammar]

evam uktavatīmindumatīṃ rajñī jagāda sā |
duḥkhitāyāḥ kathaṃ tasyā mayaitadgṛhyatāmiti || 22 ||
[Analyze grammar]

agṛhīte tvayāy asminn asmākam adhṛtir bhavet |
gṛhīte tu nijaṃ duḥkhaṃ śāntaṃ manyāmahe vayam || 23 ||
[Analyze grammar]

itīndumatyā rājñī sā tayā yatnena bodhitā |
āśvāsahetos tasyās tadratnābharaṇam agrahīt || 24 ||
[Analyze grammar]

ihaiva tāvat tiṣṭhārye rājā yāvad upaiṣyati |
ity uktvā tāṃ ca tatraiva rājñī sthāpayati sma sā || 25 ||
[Analyze grammar]

tāvat sa rājā tatrāgādutthāyendumatī ca sā |
rājñīniveditā bhūpaṃ praṇanāma tadādṛtā || 26 ||
[Analyze grammar]

svayaṃprabhavitīrṇaṃ ca cūḍāratnaṃ samarpayat |
viṣarakṣojarārogaharaṃ tasmai nṛpāya sā || 27 ||
[Analyze grammar]

svasatyamanupālyaitadgrahīṣyāmīti vādinam |
nṛpamindumatī sā tam evaṃ prauḍhā vyajijñapat || 28 ||
[Analyze grammar]

devena pratipannaṃ cet satyaṃ pālitam eva tat |
asmin gṛhīte tv asmākam āśvāsaḥ sutarāṃ bhavet || 29 ||
[Analyze grammar]

evaṃ tayokte sādhūktamity uktvaivāsya bhūpateḥ |
cūḍāratnaṃ tadādāya rājñī mūrdhni babandha sā || 30 ||
[Analyze grammar]

tataḥ svayaṃprabhāvākyaṃ yathā rājñyai niveditam |
tathā śaśaṃsa sā rājñe tasmāy indumatī punaḥ || 31 ||
[Analyze grammar]

tato rājñyā tathaivokto 'vādīd indumatīṃ nṛpaḥ |
ihaivādya pratīkṣasva prātar vakṣyāmy ahaṃ tava || 32 ||
[Analyze grammar]

ity uktvā tāṃ niśaṃ nītvā pratarāhūya mantriṇaḥ |
sa tāmindumatīmevaṃ rājā merudhvajo 'bravīt || 33 ||
[Analyze grammar]

ebhir manmantribhiḥ sākaṃ rājñe trailokyamāline |
āvedya gatvā pātālādānayāsurayoṣitaḥ || 34 ||
[Analyze grammar]

svayaṃprabhādyāḥ sarvāṃś ca mukhyān pātālavāsinaḥ |
hāṭakeśvarasaṃbandhi mudritaṃ koṣavāri ca || 35 ||
[Analyze grammar]

amadvaśe vartitavyaṃ nityaṃ trailokyamālinā |
sabhṛtyabandhunā bhāvyaṃ nāgaiścāsasyaghātibhiḥ || 36 ||
[Analyze grammar]

atrārthe bhartṛcaraṇānspṛṣṭvā manmantrisaṃnidhau |
svayaṃprabhādyāḥ śapathair antarasthā bhavantu naḥ || 37 ||
[Analyze grammar]

pātālavāsinaḥ santu tadvatpratibhuvo 'khilāḥ |
apatyāni ca sarve 'i sthāpayantu sarājakāḥ || 38 ||
[Analyze grammar]

sarājakāś ca likhitaṃ kurvantu nikhilā api |
hāṭakeśvarasarvāṅgavārikoṣaṃ pibantu ca || 39 ||
[Analyze grammar]

tato mokṣyāmyahaṃ kārāgṛhāttrailokyamālinam |
ity uktvendumatīṃ rājā sāmātyāṃ visasarja saḥ || 40 ||
[Analyze grammar]

sā gatvā mantrisahitāṃ procya trailokyamāline |
tacchraddhitā tathaivendumatī pātālamāviśat || 41 ||
[Analyze grammar]

svayaṃprabhādīn ānīya koṣavāri ca sā tataḥ |
rājoktaṃ tadamātyāgre sarvān sarvam akārayat || 42 ||
[Analyze grammar]

vihitapratyayam taṃ ca mumoca saparicchadam |
trailokyamālinaṃ merudhvajaḥ kārāgṛhān nṛpaḥ || 43 ||
[Analyze grammar]

ānīya ca gṛhaṃ samyaksaṃmānya saparigraham |
svīkṛtāsuraratnaughaḥ svarājye visasarja tam || 44 ||
[Analyze grammar]

so 'pi trailokyamālī svaṃ punaretya rasātalam |
prāptarājyo nananda svaiḥ sahito bhṛtyabāndhavaiḥ || 45 ||
[Analyze grammar]

merudhvajaś ca pātālaprabhavair arthasaṃcayaiḥ |
pṛthivīṃ pūrayām āsa prāvṛḍghana ivāmbubhiḥ || 46 ||
[Analyze grammar]

atha trailokyamālī sa saṃmantrya nijabhāryayā |
kanyāratnadvayaṃ ditsustatsutābhyāṃ svaveśmani || 47 ||
[Analyze grammar]

nṛpaṃ merudhvajaṃ netuṃ taṃ nimantrya sabāndhavam |
smṛtopakāro daityendraḥ pātālātsvayamāyayau || 48 ||
[Analyze grammar]

āgatya taṃ ca rājānaṃ kṛtātithyam uvāca saḥ |
yuṣmābhir nātinirvṛtyā tadā dṛṣṭaṃ rasātalam || 49 ||
[Analyze grammar]

paricaryāpareṣv asmāsvidānīmetya dṛśyatām |
kanyāratne madīye ca gṛhyetāṃ sutayoḥ kṛte || 50 ||
[Analyze grammar]

ity ukte 'surarājena tena merudhvajo 'tha saḥ |
tatraivānāyayām āsa bhāryāṃ putrau ca tāvubhau || 51 ||
[Analyze grammar]

tebhyo 'surendravākyaṃ tatkanyādānāntam abravīt |
tato jagāda taṃ jyeṣṭhaḥ putro muktāphaladhvajaḥ || 52 ||
[Analyze grammar]

vivāhaṃ na kariṣye 'hamanārādhitaśaṃkaraḥ |
uktaṃ mayā prāk kṣantavyam etasmān me 'parādhataḥ || 53 ||
[Analyze grammar]

mayi prayāte bhavanaṃ karotu malayadhvajaḥ |
vinā pātālakanyāṃ tāṃ nāstyevāsya hi nirvṛtiḥ || 54 ||
[Analyze grammar]

tacchruvā sa kanīyāṃstamavādīnna tvayi sthite |
ayaśasyamadharmyaṃ ca karomyāryāhamīdṛśam || 55 ||
[Analyze grammar]

tato merudhvaje rājñi prayatnādbodhayatyapi |
muktāphaladhvajo naicchatsvavivāhakriyāṃ yadā || 56 ||
[Analyze grammar]

tadā trailokyamālī taṃ khinnamāmantrya bhūpatim |
yayau svam eva pātālaṃ sānugaḥ sa yathāgatam || 57 ||
[Analyze grammar]

tatra vṛttāntamāvedya bhāryāṃ putraṃ ca so 'bhyadhāt |
nyakkāraikaparo 'smākaṃ kīdṛśaḥ paśyataṃ vidhiḥ || 58 ||
[Analyze grammar]

mānuṣau nādya gṛhṇītaḥ kanye me prārthitāvapi |
pūrvaṃ ye prārthite tābhyāṃ dātuṃ nāṅgīkṛte mayā || 59 ||
[Analyze grammar]

tac chrutvā tau jagadatuḥ ko jānāti kathaṃ vidheḥ |
cetasyetatsthitaṃ kiṃ hi śāṃbhavaṃ syādvaco 'nyathā || 60 ||
[Analyze grammar]

ityādi teṣāṃ vadatāṃ buddhvā te tatra cakratuḥ |
kanye pratijñāṃ trailokyaprabhātribhuvanaprabhe || 61 ||
[Analyze grammar]

dvādaśāhaṃ nirāhārasthitayor āvayor yadi |
devo vivāhasaṃpattiprasādaṃ na kariṣyati || 62 ||
[Analyze grammar]

tataś ca kāryamāvābhyāṃ sahaivāgnipraveśanam |
na tu dhāryaṃ nikārārthaṃ vṛttyarthaṃ vā śarīrakam || 63 ||
[Analyze grammar]

evaṃ niyamya devasya puratastasthatuś ca te |
nirāhāre japadhyānapare daityendrakanyake || 64 ||
[Analyze grammar]

tadbuddhvā ca tayor mātā pitā ca ditijeśvaraḥ |
tathaivātra nirāhārāvāstāṃ duhitṛvatsalau || 65 ||
[Analyze grammar]

tataḥ svayaṃprabhā sā tāṃ tanmātendumatīṃ punaḥ |
merudhvajamahādevyai vaktuṃ tatprāhiṇoddrutam || 66 ||
[Analyze grammar]

tayā gatvā tadākhyātaṃ svasvāmigṛhasaṃkaṭam |
rājñyai tasyai vivedātha rājā merudvhajo 'pi tat || 67 ||
[Analyze grammar]

tatas tadanurodhāttau jahatus tatra daṃpatī |
āhāraṃ tau ca tatputrau pitṛbhaktyanurodhinau || 68 ||
[Analyze grammar]

evaṃ lokadvaye rājagṛhayoḥ saṃkaṭasthayoḥ |
muktāphaladhvajo 'naśnan dhyātavāñ śaraṇaṃ śivam || 69 ||
[Analyze grammar]

ṣaḍrātre ca gate rājaputraḥ prātaḥ prabudhya saḥ |
pūrvaṃ saṃyatakaṃ mittraṃ mahābuddim abhāṣata || 70 ||
[Analyze grammar]

sakhe svapne 'dya jāne 'hamārūḍho vāhane nije |
tapodhanamunipratte kāmarūpe manogatau || 71 ||
[Analyze grammar]

vimānatām upagate nirvedānmerupārśvagam |
gaurīśāyatanaṃ divyamatidūramito gataḥ || 72 ||
[Analyze grammar]

tatrāpaśyamahaṃ kāṃciddivyakanyāṃ tapaḥkṛśām |
tāmuddiśyābravīnmāṃ ca jaṭābhṛtpuruṣo hasan || 73 ||
[Analyze grammar]

ekasyāḥ kanyakāyāstvaṃ palāyyaivamihāgataḥ |
ihaiṣā ca dvitīyā te saṃprāptā paśya tiṣṭhati || 74 ||
[Analyze grammar]

tadākarṇya vacas tasya tatkanyārūpadarśane |
atṛpta eva sahasā prabuddho 'smi niśākṣaye || 75 ||
[Analyze grammar]

tasmāttatraiva gacchāmi prāptuṃ tāṃ divyakanyakām |
prāpsyāmi cenna tāṃ tatra pravekṣyāmi hutāśanam || 76 ||
[Analyze grammar]

tāṃ tathopanatāṃ hitvā daityakanyāṃ mano mama |
rajyate svapnadṛṣṭāyāmasyāṃ kiṃ kriyate vidheḥ || 77 ||
[Analyze grammar]

jāne ca tatra yātasya niścitaṃ śubhamasti me |
ity uktvā tatsa sasmāra munidattaṃ svavāhanam || 78 ||
[Analyze grammar]

tadāruhya vimānatvaṃ prāptaṃ sakhyā samaṃ ca saḥ |
manaḥsaṃkalpitasthānaprāpakaṃ kāmarūpakṛt || 79 ||
[Analyze grammar]

muktāphaladhvajaḥ prāyāddivyaṃ gaurīśadhāma tat |
prāpya tac ca yathā svapne dṛṣṭaṃ paśyañjaharṣa saḥ || 80 ||
[Analyze grammar]

tataḥ pravavṛte tatra sa siddhodakanāmani |
tīrthe snānādikaṃ kartuṃ sakhyekaparicārakaḥ || 81 ||
[Analyze grammar]

tāvattaṃ kvāpy avijñātagataṃ buddhvā sa tatpitā |
rājā merudhvajo bhāryāsutādisahitastadā || 82 ||
[Analyze grammar]

upavāsakṛśo duḥkhakṣobhaṃ svapurago dadhau |
tathā tadaiva pātāle 'pyetatsarvamabudhyata || 83 ||
[Analyze grammar]

tatastrailokyamālī sa gṛhītvā te svakanyake |
sopavāsaḥ sabhāryādis tatraivāgān nṛpāntikam || 84 ||
[Analyze grammar]

caturdaśyāṃ gataḥ so 'dya nūnaṃ kvāpy arcituṃ haram |
tatpratīkṣāmahe tāvadihaivaitaddinaṃ vayam || 85 ||
[Analyze grammar]

prātaryatra sa tatraiva yāsyāmo nāgato yadi |
tato yadbhavatītyeva sarve te niścayaṃ vyadhuḥ || 86 ||
[Analyze grammar]

atrāntare meghavane tasmin gauryāśrame sthitā |
sāpi padmāvatī tasmin dine 'vādīn nijāḥ sakhīḥ || 87 ||
[Analyze grammar]

sakhyaḥ svapne 'dya jāne māṃ siddhīśvaragatāṃ pumān |
jaṭādharo 'bravīt ko'pi devāgārādvinirgataḥ || 88 ||
[Analyze grammar]

duḥkhaṃ samāptamāsanno bhartrā te putri saṃgamaḥ |
ityevoktvā gate 'sminme gate nidrāniśe api || 89 ||
[Analyze grammar]

tadeta tatra gacchāma ity uktvā sā jagāma tat |
merupārśvasthitaṃ padmāvatī gaurīśaketanam || 90 ||
[Analyze grammar]

tatra siddhodake snāntaṃ dūrānmuktāphaladhvajam |
dṛṣṭvā savismayā sā taṃ svasakhīrevam abravīt || 91 ||
[Analyze grammar]

sadṛśo me priyasyāyaṃ pumān paśyata kīdṛśaḥ |
āścaryaṃ kiṃ sa eva syān nāsty etanmānuṣo hy ayam || 92 ||
[Analyze grammar]

tac chrutvā taṃ ca dṛṣṭvā tāḥ sakhyastāmevamabruvan |
na kevalaṃ susadṛśo devyayaṃ preyasastava || 93 ||
[Analyze grammar]

yāvad etadvayasyo 'yaṃ tvatkantasuhṛdaḥ kila |
tasya saṃyatakasyāpi paśya sādṛśyam aśnute || 94 ||
[Analyze grammar]

yattvayā varṇitaṃ devi yathādya svapnadarśanam |
tathā jānīmahe vyaktaṃ śāpānmānuṣatāṃ gatau || 95 ||
[Analyze grammar]

tāvevaitāvihānītāvīśvareṇa svayuktitaḥ |
mānuṣāgamanaṃ devabhūmāv asyāṃ kuto 'nyathā || 96 ||
[Analyze grammar]

evaṃ sakhībhir uktā sā padmāvatyarciteśvarā |
tasthau devāntike channā taṃ jijñāsitumutsukā || 97 ||
[Analyze grammar]

tāvat snātvārcituṃ devaṃ tatra muktāphaladhvajaḥ |
āgataḥ sarvato vīkṣya mahabuddhim uvāca tam || 98 ||
[Analyze grammar]

tadevāyatanaṃ citramidaṃ svapne yadīkṣitam |
liṅgāntardṛśyagaurīśamūrti ratnamayaṃ mayā || 99 ||
[Analyze grammar]

tān eva caitān paśyāmi svapnadṛṣṭān ihādhunā |
pradeśān divyavihagasphuradratnaprabhadrumān || 100 ||
[Analyze grammar]

tatkāladṛṣṭāṃ divyāṃ tu kanyāṃ paśyāmi neha tām |
aprāptayā tayā ceha dehaṃ tyakṣyāmi niścitam || 101 ||
[Analyze grammar]

ity ukte tena sakhyastāmūcuḥ padmāvatīṃ rahaḥ |
śṛṇu nūnamiha svapne dṛṣṭvā tvāmayamāgataḥ || 102 ||
[Analyze grammar]

tvaddarśanenaiva vinā tyaktuṃ prāṇānsamīhate |
tannigūḍhasthitā eva paśyāmo devi niścayam || 103 ||
[Analyze grammar]

iti cchannāsu tāsvatra sthitāsvantaḥ praviśya saḥ |
muktāphaladhvajo devamarcayitvā viniryayau || 104 ||
[Analyze grammar]

nirgatya yāvatkurute bhaktitastriḥ pradakṣiṇam |
tāvat sa ca sakhā cāsya jātiṃ sasmaraturnijām || 105 ||
[Analyze grammar]

harṣāc ca pūrvavṛttāntaṃ yāvadanyonyamāhatuḥ |
tāvat padmāvatī dṛṣṭigocaraṃ sā yayau tayoḥ || 106 ||
[Analyze grammar]

muktāphaladhvajaḥ pūrvajanmavṛttaṃ smaraṃś ca saḥ |
tāṃ dṛṣṭvaiva tamāha sma vayasyaṃ harṣanirbharaḥ || 107 ||
[Analyze grammar]

dṛṣṭā seyamiha svapne devī padmāvatī mayā |
diṣṭyā prāptā ca tadimāmāśu saṃbhāvayāmy aham || 108 ||
[Analyze grammar]

ity uktvopetya sāśrustāmavocaddevi mādhunā |
kvāpi yāsīrahaṃ muktāphalaketuḥ sa te priyaḥ || 109 ||
[Analyze grammar]

dṛḍhavratasya śāpena mānuṣībhūya saṃsmṛtā |
jātirmayādyety uktvā tamaicchadāśleṣṭumutsukaḥ || 110 ||
[Analyze grammar]

sā tūdbhrāntā tirobhūya tatrāsītsāśrulocanā |
so 'pi rājasuto 'paśyaṃstāṃ mohādapatadbhuvi || 111 ||
[Analyze grammar]

tataḥ saduḥkhamākāśe tadvayasyo jagāda saḥ |
yadarthaṃ sa tapaḥkleśo devi padmāvati tvayā || 112 ||
[Analyze grammar]

anubhūtaḥ kathaṃ prāptaṃ tam evaṃ nābhibhāṣase |
ahaṃ saṃyatakaṃ so 'pi vayasyo dayitasya te || 113 ||
[Analyze grammar]

tadyuṣmadarthaṃ śaptasya kiṃ me nālapasi priyam |
ity uktvā sa samāśvāsya tam uvāca nṛpātmajam || 114 ||
[Analyze grammar]

tathānurāgopagatā daityarājasutā tvayā |
yattyaktā tasya pāpasya tavāgatamidaṃ phalam || 115 ||
[Analyze grammar]

tac chrutvā sā sakhīrāha cchannā padmāvatī tadā |
śṛṇutāsurakanyāsu na kilāyaṃ pravartate || 116 ||
[Analyze grammar]

tataḥ sakhyo 'pi tāmūcuḥ sarvaṃ saṃvādi dṛśyate |
kiṃ na smarasi yattena śāpakāle priyeṇa te || 117 ||
[Analyze grammar]

mānuṣye me mano 'nyatra mā gātpadmāvatīṃ vinā |
ityartito varastasmānmuneḥ pūrvaṃ tapodhanāt || 118 ||
[Analyze grammar]

tatprabhāvādayaṃ nūnamanyastrīṣu na rajyate |
śrutvaitad rājaputrī sā saṃjajñe saṃśayākulā || 119 ||
[Analyze grammar]

muktāphaladhvajaḥ so 'pi dṛṣṭanaṣṭapriyas tataḥ |
cakranda hā priye padmāvati kiṃ naitadīkṣase || 120 ||
[Analyze grammar]

vidyādharatve yatprāptaḥ śāpo meghavane mayā |
tvadarthamiha cādyāhaṃ mṛtyuṃ prāpsyāmyasaṃśayam || 121 ||
[Analyze grammar]

ityādi kranditaṃ tasya śrutvā padmāvatī sakhīḥ |
prāha sarvāṇi saṃvādīnyabhijñānāni yadyapi || 122 ||
[Analyze grammar]

tathāpi pāramparyeṇa śrutāny etāni jātucit |
ābhyāṃ bhaveyuriti me na ceto 'bhyeti niścayam || 123 ||
[Analyze grammar]

tannārtamasya śaknomi vacaḥ śrotuṃ vrajāmy aham |
tadgauryāyatanaṃ tāvat pūjākālaś ca tatra me || 124 ||
[Analyze grammar]

ity uktvā sasakhīkā sā padmāvatyambikāśramam |
tajjagāmārcayitvā ca devīmevaṃ vyajijñapat || 125 ||
[Analyze grammar]

sa siddhiśvaradṛṣṭaścetsatyaṃ pūrvapriyo mama |
tat tathā kuru yena syācchrīghrametena saṃgamaḥ || 126 ||
[Analyze grammar]

iti padmāvatī yāvat sākāṅkṣā tatra tiṣṭhati |
muktāphaladhajastāvat so 'pi siddhiśvare sthitaḥ || 127 ||
[Analyze grammar]

pūrvaṃ saṃyatakaṃ mittraṃ mahābuddhim uvāca tam |
jāne sā svāspadaṃ yātā tadgauryāyatanaṃ sakhe || 128 ||
[Analyze grammar]

tad ehi yāvas tatraivety uktvāruhya manogatau |
tasminvimāne so 'pyāgādambikāśramam eva tat || 129 ||
[Analyze grammar]

dūrāddṛṣṭvāvatīrṇaṃ taṃ vimānena nabhastalāt |
sakhyaḥ padmāvatīmūcurdevi paśyedamadbhutam || 130 ||
[Analyze grammar]

sa ihāpyeṣa divyena vimānenāgataḥ kila |
mānuṣasyāpi divyo 'sya prabhāvaḥ kathamīdṛśaḥ || 131 ||
[Analyze grammar]

tataḥ padmāvatī smāha sakhyaḥ smaratha kiṃ na tat |
yatsa śāpapradātāsya mayā śapto dṛḍhavrataḥ || 132 ||
[Analyze grammar]

mānuṣatve 'vatīrṇasya vāhanaṃ kāmarūpabhṛt |
icchānugatamasyaiva bhaviṣyati bhavāniti || 133 ||
[Analyze grammar]

tattena muniśiṣyeṇa vāhanenaiṣa niścitam |
vimānarūpaṃ dadhatā svecchaṃ bhramati sarvataḥ || 134 ||
[Analyze grammar]

evaṃ tayokte sakhyastāmūcurevamavaiṣi cet |
tan na saṃbhāvayasyetaṃ kasmāddevi kimīkṣase || 135 ||
[Analyze grammar]

etatsakhīvacaḥ śrutvā padmāvatyavadatpunaḥ |
evaṃ saṃbhāvyate sakhyo niścayo 'dyāpi nāsti me || 136 ||
[Analyze grammar]

satyaṃ sa eva yadi vā bhavatyeṣa tathāpi me |
abhigamyo 'nyadehasthaḥ svadehānāśritaḥ katham || 137 ||
[Analyze grammar]

tacchannā eva paśyāmastāvadasyeha ceṣṭitam |
ity uktvā rājaputrīṃ sā channaivāsītsakhīvṛtā || 138 ||
[Analyze grammar]

tāvattatrāvatīryaiva vimānādambikāśrame |
muktāphaladhvajaḥ sotko vayasyaṃ tam uvāca saḥ || 139 ||
[Analyze grammar]

amutra rākṣasītrastā pūrvaṃ saṃbhāvitā mayā |
svayaṃvarāgatā ceha dṛṣṭodyānāntare punaḥ || 140 ||
[Analyze grammar]

iha cāvāptaśāpaṃ māmanusartumanāstadā |
priyā padmāvatī kṛcchrānmunīndreṇa nivartitā || 141 ||
[Analyze grammar]

saivādya paśya me mitra dṛṣṭimārgātpalāyate |
etattasya vacaḥ śrutvā padmavatyabravītsakhīḥ || 142 ||
[Analyze grammar]

satyaṃ sakhyaḥ sa evāyaṃ pūrvadehamanāśritam |
kathaṃ tūpaimyamuṃ tanme so 'tra siddhīśvaro gatiḥ || 143 ||
[Analyze grammar]

tenaiva dattaḥ svapno me sa eva ca kariṣyati |
upāyamiti niścitya sāgātsiddhiśvaraṃ punaḥ || 144 ||
[Analyze grammar]

pūrvadehasthitenaiva priyeṇa mama saṃgamam |
kuru vā dehi vā mṛtyuṃ tṛtīyā na gatirmama || 145 ||
[Analyze grammar]

iti vijñāpayām āsa sā tamabhyarcya dhūrjaṭim |
sasakhīkā ca tatraiva tasthau devakulāṅgane || 146 ||
[Analyze grammar]

tāvadgauryāśrame tatra tāṃ sa muktāphaladhvajaḥ |
anviṣyāprāpya codvignastamavādīdvayasyakam || 147 ||
[Analyze grammar]

itaḥ prāptā na sā yāvo dhāma tacchāṃbhavaṃ punaḥ |
tato 'pi cenna lapsye tāṃ pravekṣyāmyagnim eva tat || 148 ||
[Analyze grammar]

tac chrutvā sa sakhāvocadbhāvi kalyāṇam eva te |
na mṛṣā syānmunivacaḥ svapnādeśaś ca śāṃbhavaḥ || 149 ||
[Analyze grammar]

ityāśvāsayatā tena sakhyā muktāphaladhvajaḥ |
saha siddhiśvaraṃ prāyādvimānamadhiruhya saḥ || 150 ||
[Analyze grammar]

prāptaṃ dṛṣṭvātra taṃ padmāvatī tasthāvalakṣitā |
paśyatehaiva saṃprāpta iti covāca sā sakhīḥ || 151 ||
[Analyze grammar]

so 'pi praviśya devāgraṃ dṛṣṭvā pratyagrapūjitam |
muktāphaladhvajo devaṃ vayasyaṃ tam abhāṣata || 152 ||
[Analyze grammar]

sakhe kenāpi paśyāyamadhunaivārcito vibhuḥ |
nūnaṃ saiva priyā me 'tra sthitā kvāpy arcitastayā || 153 ||
[Analyze grammar]

ity uktvā so 'tra cinvāno yadā na prāpa tāṃ tadā |
cakranda hā priye padmāvatīti virahī muhuḥ || 154 ||
[Analyze grammar]

pikīrute tadālāpabuddhyā tatkabarīdhiyā |
barhibarhe sarasije tanmukhabhrāntitas tathā || 155 ||
[Analyze grammar]

dhāvansmarajvarāveśavivaśastena kṛcchrataḥ |
āśvāsya jagade sakhyā rājaputro 'nunīya saḥ || 156 ||
[Analyze grammar]

bahūpavāsaklāntena kim ārabdham idaṃ tvayā |
jitabhūlokapātālaṃ kim ātmānam upekṣase || 157 ||
[Analyze grammar]

tvayyantikamanāyāte pitā merudhvajastava |
rājā trailokyamālī ca śvaśuro dānaveśvaraḥ || 158 ||
[Analyze grammar]

tvadarthinī ca trailokyaprabhā sāpi tadātmajā |
mātā ca te vinayavatyanujo malayadhvajaḥ || 159 ||
[Analyze grammar]

aniṣṭāśaṅkinaḥ sarve sopavāsā jahatyasūn |
tadehi tāvad gatvā tān rakṣāvo 'vasitaṃ hy ahaḥ || 160 ||
[Analyze grammar]

iti taṃ vādinaṃ prāha mittraṃ muktāphaladhvajaḥ |
tvam eva madvimānena gatvāśvāsaya tāniti || 161 ||
[Analyze grammar]

tatas taṃ sa sakhāvocatsa mamopanametkatham |
śāpena muniśiṣyo yastava vāhanatāṃ gataḥ || 162 ||
[Analyze grammar]

ity uktavantaṃ suhṛdaṃ rājaputro 'bravītsa tam |
tarhi tiṣṭha sakhe tāvat paśyāvaḥ kiṃ bhavediha || 163 ||
[Analyze grammar]

evaṃ śrutvā tadālāpaṃ padmāvatyavadatsakhīḥ |
jāne 'bhijñānasaṃvādaiḥ sa pūrvapriya eṣa me || 164 ||
[Analyze grammar]

kāmaṃ mānuṣadehasthaḥ śāpenaivaṃ kadarthyate |
siddhakanyopahāsāc ca śāpadoṣo mamāpy ayam || 165 ||
[Analyze grammar]

iti yāvac ca sā vakti tāvadālohitacchaviḥ |
viyogivanadāvāgnirudagānmṛgalāñchanaḥ || 166 ||
[Analyze grammar]

pūrayām āsa ca śanair jagajjyotsnā samantataḥ |
kaṃdarpadahanajvālā taṃ ca muktāphaladhvajam || 167 ||
[Analyze grammar]

tatas tatkālacakrāhva iva krandannṛpātmajaḥ |
channasthayaiva jagade padmāvatya sa vignayā || 168 ||
[Analyze grammar]

rājaputra sa eva tvaṃ yadi me pūrvavallabhaḥ |
tathāpyanyaśarīrastho mamāsi parapūruṣaḥ || 169 ||
[Analyze grammar]

ahaṃ te paradārāś ca tadākrandasi kiṃ muhuḥ |
upāyo bhavitāvaśyaṃ satyaṃ cettanmunervacaḥ || 170 ||
[Analyze grammar]

etac chrutvā vacastasyāstāmapaśyaṃś ca so 'bhyagāt |
muktāphaladhvajo harṣaviṣādaviṣamāṃ daśām || 171 ||
[Analyze grammar]

jagāda ca mayā devi smṛtaprāktanajanmanā |
dṛṣṭvā tvaṃ pratyabhijñātā svām eva dadhatī tanum || 172 ||
[Analyze grammar]

tvaṃ tu vaidyādhare dehe vartamānaṃ vilokya mām |
adhunā parijānīṣe martyadehagataṃ katham || 173 ||
[Analyze grammar]

tadavaśyaṃ mayā tyājyamidaṃ hataśarīrakam |
ity uktvā so 'bhavattūṣṇīṃ channāsītsāpi tatpriyā || 174 ||
[Analyze grammar]

tato bhūyiṣṭhayātāyāṃ rātrau nidrāgate śramāt |
pūrvasaṃyatake tasminmahābuddhau vayasyake || 175 ||
[Analyze grammar]

aprāpyāṃ tena dehena jānan padmāvatīṃ sa tām |
muktāphaladhvajo dārūṇyāhṛtyāgnim adīpayat || 176 ||
[Analyze grammar]

bhagavaṃstvatprasādena prāktanīṃ tāṃ tanuṃ śritaḥ |
prāpyāsamacireṇaiva priyāṃ padmāvatīmaham || 177 ||
[Analyze grammar]

iti bruvan praṇamyaiva liṅgamūrtiṃ sa śaṃkaram |
juhāva jvalite tasminn agnau rājasutas tanum || 178 ||
[Analyze grammar]

tāvat prabuddhaḥ sa mahābuddhirmuktāphaladhvajam |
tamapaśyanvicityāpi paśyannagnimudarciṣam || 179 ||
[Analyze grammar]

vicintya taṃ hutātmānaṃ vayasyaṃ virahākulam |
agnau tatraiva tacchokātso 'pyātmānamapātayat || 180 ||
[Analyze grammar]

taddṛṣṭvā sāpi duḥkhārtā padmāvatyabravītsakhīḥ |
dhigaho hṛdayaṃ strīṇāṃ kaṭhinaṃ kuliśādapi || 181 ||
[Analyze grammar]

paśyantya vaiśasamidaṃ notkrāntaṃ yanmamāsubhiḥ |
tatkiyacciramātmānamadhanyo dhāryate mayā || 182 ||
[Analyze grammar]

nāsti me 'dyāpi duḥkhānto madapuṇyair munerapi |
vacas tasyānyathā jātaṃ tacchreyo maraṇaṃ mama || 183 ||
[Analyze grammar]

parapūruṣamadhye tu praveṣṭumanale 'tra me |
na yuktaṃ tadanāyāsaḥ pāśa eva hi me gatiḥ || 184 ||
[Analyze grammar]

ity uktvā sāgrataḥ śaṃbhorupetyāśokapādape |
pāśaṃ vidhātuṃ latayā rājaputrī pracakrame || 185 ||
[Analyze grammar]

āśāpradarśibhir vākyair yāvattāṃ sa sakhījanaḥ |
vārayatyāyayau tāvanmuniḥ so 'tra tapodhanaḥ || 186 ||
[Analyze grammar]

mā putri sāhasaṃ na syādasatyaṃ tadvaco mama |
dhīrā bavādhunaiveha prāptaṃ paśyasi taṃ priyam || 187 ||
[Analyze grammar]

tvadīyenaiva tapasā tasya śāpakṣayo 'cirāt |
saṃvṛttastadanāstheyaṃ svatapasyeva te katham || 188 ||
[Analyze grammar]

pratyāsanne vivāhe ca kā taveyaṃ viṣāditā |
praṇidhānādavetyāhamidaṃ sarvamihāgataḥ || 189 ||
[Analyze grammar]

iti taṃ vyāharantaṃ ca dṛṣṭvā munim upāgatam |
praṇamya dolārūḍheva sābhūt padmāvatī kṣaṇam || 190 ||
[Analyze grammar]

atha martyadehadāhādvaidyādharamātmadehamāśritya |
savayasyo muktāphalaketuḥ so 'trāyayau priyastasyāḥ || 191 ||
[Analyze grammar]

taṃ vīkṣya cātakavadhūriva nūtanābhraṃ rākāśaśāṅkamuditaṃ ca kumudvatīva |
vidyādharendratanayaṃ gaganāgataṃ sā padmāvatī hṛdi dadhau kam apipramodam || 192 ||
[Analyze grammar]

sa ca muktāphalaketurmumude dṛṣṭyaiva tāmavekṣya piban |
ciramarubhūmibhramaṇaśrāntaḥ pāntho yathā saritam || 193 ||
[Analyze grammar]

tau ca śāparajanīkṣayādubhau cakravākavadavāptasaṃgamau |
jagmatustapanatejaso munes tasya pādapatanena tṛptatām || 194 ||
[Analyze grammar]

yadyuvām iha punaḥ samāgatau tīrṇaśāpamuditau sa eva me |
cetaso 'dya paritoṣa ity asāv abhyanandad atha tau mahāmuniḥ || 195 ||
[Analyze grammar]

yātāyāṃ niśi cendravāraṇagatastatraiva so 'pyāyayau cinvandārakaniṣṭhaputrasahito merudhvajo bhūpatiḥ |
trailokyaprabhayā samaṃ tanayayā trailokyamālī tathā daityānām adhipo vimānavahanaḥ sāntaḥpuraḥ sānugaḥ || 196 ||
[Analyze grammar]

tataḥ sa muktāphalaketumetayoḥ pradarśya vṛttāntamavarṇayanmuniḥ |
yathā sa kāryārthamavāpa śāpato manuṣyatāṃ muktim upāgatas tataḥ || 197 ||
[Analyze grammar]

buddhvā tadagnau patanonmukhās te merudhvajādyā muninopadiṣṭam |
siddhodakasnānaharārcanādi kṛtvā viśokāḥ sahasā babhūvuḥ || 198 ||
[Analyze grammar]

trailokyaprabhayā punaratra tayā jātimāśu saṃsmṛtya |
samacintyata siddhādhipakanyā devaprabhāsmi sā hanta || 199 ||
[Analyze grammar]

vidyādharādhināthaḥ patirastu mameti yā tapasyantī |
padmāvatyupahasitā prāviśamanalaṃ svakāmanāsiddhyai || 200 ||
[Analyze grammar]

jātāsmyasmiṃś ca tato ditijakule yatra cānuraktāsmi |
so 'pyeṣa rājaputraḥ prāpto vaidyādharīṃ punaḥ svatanum || 201 ||
[Analyze grammar]

na ca yujyate 'nyarūpo dehenānena samabhigantumayam |
tadimāmetatprāptyai tanuṃ juhomyāsurīṃ punarjvalane || 202 ||
[Analyze grammar]

evaṃ vimṛśya hṛdi tac ca nivedya pitror muktāphaladhvajahutāśam anupraviṣṭām |
ādāya tāṃ karuṇayārpitapūrvadehām āvirbabhūva hutabhuksvayam abravīc ca || 203 ||
[Analyze grammar]

bho miktāphalaketo tvāmiyamuddiśya mayi vimuktatanuḥ |
tadimāṃ siddheśasutāṃ gṛhāṇa devaprabhāṃ bhāryām || 204 ||
[Analyze grammar]

ity etad uktvaiva tirohite 'nale brahmātra sendrair amaraiḥ sahāyayau |
gandharvarājaḥ saha candraketunā vidyādharendreṇa ca padmaśekharaḥ || 205 ||
[Analyze grammar]

prahvāya sarvair abhinanditāya tair gandharvarāḍvyagraparigrahas tataḥ |
prādātsa muktāphalaketave sutāṃ padmāvatīṃ tāṃ vidhivadvibhūtimān || 206 ||
[Analyze grammar]

sa cātra vidyādhararājaputraś cirotsukastāṃ dayitāmavāpya |
mene phalaṃ janmataroravāptam uvāha tām apy atha siddhakanyām || 207 ||
[Analyze grammar]

sa ca tayā ditijeśvarakanyayā vidhivad atra pitṛpravitīrṇayā |
nṛpasutaḥ samayujyata kāntayā tribhuvanaprabhayā malayadhvajaḥ || 208 ||
[Analyze grammar]

tataḥ kṛtitvādabhiṣicya putraṃ sadvīpapṛthvīvalayaikarājye |
merudhvajaḥ sve malayadhvajaṃ taṃ vanaṃ sadārastapase jagāma || 209 ||
[Analyze grammar]

trailokyamālī saparigrahaś ca prāyāt padaṃ svaṃ ditijādhirājaḥ |
śakro 'tha muktāphalaketave tāṃ dadau sa vidyuddhvajarājyalakṣmīm || 210 ||
[Analyze grammar]

muktāphalaketur ayaṃ bhuṅktāṃ vidyādharāsuraiśvaryam |
svapadāni yāntu ca surā itthaṃ vāguccacāra divaḥ || 211 ||
[Analyze grammar]

tāmākaṇya yayus tataḥ pramuditāste brahmaśakrādayaḥ śāpānmuktavatā tapodhanamuniḥ śiṣyeṇa sākaṃ yayau |
śrīmuktāphalaketunā ca sahito bhāryādvayabhrājinā putreṇātha sa candraketuragamadvaidyādharaṃ svaṃ padam || 212 ||
[Analyze grammar]

bhuktvā ca tatra gaganecaracakravartilakṣmīṃ sutena saha tena ciraṃ sa rājā |
tasminniveśya nijarājyadhuraṃ virakto devyā samaṃ munitapovanamāśrito 'bhūt || 213 ||
[Analyze grammar]

sa ca muktāphalaketuḥ prāgindrādasurarājyamāsādya |
prāpya punaś ca pitustadvidyādharacakravartitvam || 214 ||
[Analyze grammar]

padmāvatyā sahito daśakalpānmūrtayeva nirvṛtyā |
bheje susamṛddhobhayasamrājyasukhaśriyaṃ sukṛtī || 215 ||
[Analyze grammar]

ālocya bhāvān avasānanīrasān saṃśritya cānte sa munīndrakānanam |
jyotiḥ paraṃ prāpya tapaḥprakarṣataḥ sāyujyamīśasya jagāma dhūrjaṭeḥ || 216 ||
[Analyze grammar]

evaṃ haṃsayugānniśamya sarasāmetāṃ kathāṃ tanmukhāj jñānaṃ prāpya ca labdhadivyagatikaḥ sa brahmadatto nṛpaḥ |
tadbhāryāsacivau ca tau ca vihagau gatvaiva siddhiśvaraṃ tyaktvā śāpatanūḥ śivānucaratāṃ prāpurnijāṃ te 'khilāḥ || 217 ||
[Analyze grammar]

ity ahamākarṇya kathāṃ gomukhato madanamañcukāvirahe |
he munayaḥ kṣaṇamātraṃ dhṛtyā ceto vinoditavān || 218 ||
[Analyze grammar]

evaṃ kathitakathe kila naravāhanadattacakravartini te |
gopālakena sahitāḥ paritutuṣuḥ kaśyapāśrame munayaḥ || 219 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 6

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: