Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 5

evaṃ padmāvatī yāvattatprāptyai saṃśritā tapaḥ |
tāvat svanagaraṃ muktāphalaketuravāpya saḥ || 1 ||
[Analyze grammar]

brahmaśāpavaśāsannamānuṣyāvataro bhayāt |
vidyādharendratanayaḥ śaraṇaṃ śiśriye śivam || 2 ||
[Analyze grammar]

tamarcayaṃś ca tadgarbhagṛhācchuśrāva bhāratīm |
mā bhaiṣīrna hi te garbhavāsakleśo bhaviṣyati || 3 ||
[Analyze grammar]

mānuṣye nāpi te duḥkhaṃ bhāvi nāpi ciraṃ sthitiḥ |
janiṣyase rājasuto mahābalaparākramaḥ || 4 ||
[Analyze grammar]

tapodhanānmuneḥ kṛtsnamastragrāmamavāpsyasi |
madīyaḥ kiṃkarākhyaś ca gaṇas te bhavitānujaḥ || 5 ||
[Analyze grammar]

tatsahāyo ripūñjitvā kṛtvā kāryaṃ divaukasām |
kartāsi khecaraiśvaryaṃ padmāvatyā yutaḥ punaḥ || 6 ||
[Analyze grammar]

evaṃ śrutvā giraṃ baddhadhṛtiḥ śāpaphalāgamam |
pratīkṣamāṇa iva taṃ tasthau rājasuto 'tha saḥ || 7 ||
[Analyze grammar]

atrāntare kathāsaṃdhau pūrvasyāṃ nagaraṃ diśi |
āsīddevasabhaṃ nāma jitadevasabhaṃ śriyā || 8 ||
[Analyze grammar]

tatra merudhvajo nāma sārvabhaumo 'bhavannṛpaḥ |
sahāyo devarājasya devāsuraraṇāgame || 9 ||
[Analyze grammar]

yasya lobho yaśasyāsīnna parasve mahātmanaḥ |
taikṣṇyaṃ khaḍge na daṇḍe tu bhayaṃ pāpānna śatrutaḥ || 10 ||
[Analyze grammar]

kuṭilatvaṃ bhruvoḥ kope nāśaye yasya cābhavat |
maurvīkiṇāṅke pāruṣyaṃ bhuje na vacane punaḥ || 11 ||
[Analyze grammar]

vyadhādyudhi na koṣe tu yo dīnārātirakṣaṇam |
ratiṃ ca dharmacaryāsu śraddadhe nāṅganāsu yaḥ || 12 ||
[Analyze grammar]

tasyābhūtāmubhe cinte bhūpateḥ satataṃ hṛdi |
ekā putro na yat tasya tāvadeko 'py ajāyata || 13 ||
[Analyze grammar]

dvitīyā cāpi yatpūrvaṃ devāsuramahāhavāt |
jagmuḥ pātālamasurā hataśeṣāḥ palāyya ye || 14 ||
[Analyze grammar]

te nirgatya tato dūrātsatīrthāyatanāśramān |
vināśyaiva cchalāttasya pātālamasakṛdyayuḥ || 15 ||
[Analyze grammar]

na ca tān prāpa sa nṛpaḥ pātālavyomacāriṇaḥ |
tejasvī tena saṃtepe niḥsapatne 'pi bhūtale || 16 ||
[Analyze grammar]

etaccintākulo jātu śakraprahitasadrathaḥ |
devāsthānaṃ yayau so 'tra caitraśukladināgame || 17 ||
[Analyze grammar]

śakrasya vatsarārambhe sarvāsthānaṃ tathāhi tat |
tadrathena sa yāti sma rājā merudhvajaḥ sadā || 18 ||
[Analyze grammar]

tadā tu tatra divyastrīnṛttagītākule 'pi saḥ |
saṃmānito 'pi śakreṇa niḥśvasannāsta bhūpatiḥ || 19 ||
[Analyze grammar]

tad dṛṣṭvā jñātahṛdayo devarājo jagāda tam |
rājañjānāmyahaṃ yatte duḥkhaṃ tanmā ca bhūttava || 20 ||
[Analyze grammar]

muktāphaladhvajākhyas te śivāṃśo janitā sutaḥ |
eko gaṇāvatāraś ca dvitīyo malayadhvajaḥ || 21 ||
[Analyze grammar]

tapodhanānmunervidyāḥ kāmarūpaṃ ca vāhanam |
muktāphaladhvajaḥ prāpsyatyastrāṇi ca sahānujaḥ || 22 ||
[Analyze grammar]

mahāpāśupatāstraṃ ca punaḥ prāpya sa durjayaḥ |
kariṣyati vaśe pṛthvīṃ pātālaṃ ca hatāsuraḥ || 23 ||
[Analyze grammar]

tvaṃ ca vyomacarāv etau samahāstrau gṛhāṇa me |
vāraṇaṃ kāñcanagiriṃ tathā kāñcanaśekharam || 24 ||
[Analyze grammar]

ity uktvāstragajāndattvā preṣitaḥ so 'tha vajriṇā |
āgānmerudhvajo hṛṣṭo bhūtale nagaraṃ nijam || 25 ||
[Analyze grammar]

te tu cchalakṛtāvadyās tasya pātālasaṃśrayāt |
khecaratvaṃ gatasyāpi prāpyā nāsan kilāsurāḥ || 26 ||
[Analyze grammar]

tataḥ śakrāc chrutasyāsau rājā putrecchur āśramam |
tapodhanasya tasyarṣer yayau divyebhavāhanaḥ || 27 ||
[Analyze grammar]

tatrābhigamya tamṛṣiṃ śakrādeśaṃ nivedya tam |
bhagavannādiśopāyaṃ śīghraṃ me 'treti so 'bravīt || 28 ||
[Analyze grammar]

sa ca tasyācireṇeṣṭasiddhaye munirādiśat |
vratamārādhanaṃ śaṃbhoḥ sabhāryasya mahībhujaḥ || 29 ||
[Analyze grammar]

sa tenārādhayām āsa vratenorvīpatiḥ śivam |
tuṣṭaḥ sa ca vibhuḥ svapne tam evamavadannṛpam || 30 ||
[Analyze grammar]

uttiṣṭha rājan prāptāsi krameṇaivāvilambitam |
śeṣāsuravināśāya dvau putrāvaparājitau || 31 ||
[Analyze grammar]

etac chrutvā prabudhyaiva prātaruktvā muneś ca saḥ |
sabhāryaḥ pāraṇaṃ kṛtvā rāja svapuramāyayau || 32 ||
[Analyze grammar]

tatra tasya mahādevī rājñī merudhvajasya sā |
ṛtuṃ dinaiḥ katipayaiḥ pratipede sulakṣaṇā || 33 ||
[Analyze grammar]

tasyāḥ sa garbhe samabhūn muktvā śāpavaśena tām |
vaidyādharīṃ tanum muktāphalaketur atarkitam || 34 ||
[Analyze grammar]

sā ca tasya tanus tatra nije candrapure pure |
vidyāprabhāvād amlānā tasthau bāndhavarakṣitā || 35 ||
[Analyze grammar]

sāpi merudhvajasyātra rājño devasabhe pure |
rājñī sagarbhā saṃpadya nandayām āsa taṃ patim || 36 ||
[Analyze grammar]

yathā yathā ca sā rājñī jajñe garbhabharālasā |
tathā tathā sa sotsāhastasyāḥ patirabhūnnṛpaḥ || 37 ||
[Analyze grammar]

prāpte ca samaye putraṃ sāsūta smārkasaṃnibham |
bālamevogramahasaṃ kumāram iva pārvatī || 38 ||
[Analyze grammar]

babhūva cotsavaḥ kṛtsne na paraṃ vasudhātale |
yāvannabhastale 'pyāsīddevaprahatadundubhau || 39 ||
[Analyze grammar]

svayam āgān muniś cātra divyadṛk sa tapodhanaḥ |
diṣṭyā vardhayituṃ merudhvajaṃ taṃ pṛthivīpatim || 40 ||
[Analyze grammar]

tena sākaṃ sa muninā nāmnā śakroditena tam |
muktāphaladhvajaṃ cakre putraṃ rājā kṛtotsavaḥ || 41 ||
[Analyze grammar]

tato gate munau tasmiṃs tasya saṃvatsarāntare |
rājño dvitīyastanayo rājñāṃ tasyāmajāyata || 42 ||
[Analyze grammar]

taṃ ca nāmnā sa nṛpatiścakāra malayadhvajam |
tathaiva harṣāyātena tenaiva muninā saha || 43 ||
[Analyze grammar]

tataḥ saṃyatakaḥ so 'pi śāpāttanmantriṇaḥ sutaḥ |
jajñe nāma pitā cāsya mahābuddhiriti vyadhāt || 44 ||
[Analyze grammar]

tatas tau siṃhaśāvābhāv avardhetāṃ nṛpātmajau |
krameṇa tejasā sārdhaṃ mantriputreṇa tena ca || 45 ||
[Analyze grammar]

gateṣv athāṣṭamātreṣu varṣeṣu sa tapodhanaḥ |
etyopanayanaṃ cakre rājasūnvostayor muniḥ || 46 ||
[Analyze grammar]

aṣṭau cānyāni varṣāṇi vidyāsu ca kalāsu ca |
mahāstreṣu ca sarveṣu vinīyete sma tena tau || 47 ||
[Analyze grammar]

tato yuvānau dṛṣṭvā tau sarvaśastrās trayodhinau |
putrau kṛtinamātmānaṃ mene merudhvajo nṛpaḥ || 48 ||
[Analyze grammar]

atha taṃ svāśramaṃ gantum icchantaṃ so 'bravīn munim |
abhīṣṭā dakṣiṇedānīṃ bhagavan gṛhyatām iti || 49 ||
[Analyze grammar]

eṣaiva dakṣiṇābhīṣṭā mama tvatto mahīpate |
asurān yajñahantṝn yat saputro me haniṣyasi || 50 ||
[Analyze grammar]

ityūcivāṃsamavadattaṃ maharṣiṃ sa bhūpatiḥ |
ata evādhunā grāhyā bhagavandakṣiṇā tvayā || 51 ||
[Analyze grammar]

tadārabhasva yajñaṃ tvaṃ tadvighnāyāsurāś ca te |
eṣyantyahaṃ ca tatkālaṃ tatraiṣyāmi saputrakaḥ || 52 ||
[Analyze grammar]

pūrvakālaṃ hi daityāste kṛtvā doṣaṃ chalena vaḥ |
khamutpatya nipatyābdhau pātālamagamanmune || 53 ||
[Analyze grammar]

idānīṃ tv indradattau me vidyete khacarau gajau |
tābhyāṃ saha saputras tān prāpsyāmi vyomagān api || 54 ||
[Analyze grammar]

tac chrutvā sa munistuṣṭas tam uvāca narādhipam |
tarhi tvaṃ yajñasaṃbhāraṃ yathāyogyaṃ kuruṣva me || 55 ||
[Analyze grammar]

yāvaddigviśrutaṃ gatvā tatra yāgaṃ samārabhe |
preṣayāmi ca vo dūtaṃ śiṣyametaṃ dṛḍhavratam || 56 ||
[Analyze grammar]

saṃjātakāmagoddāmamahābalakhagākṛtim |
muktāphaladhvajasyāsya bhavitā saiṣa vāhanam || 57 ||
[Analyze grammar]

ity uktvā sa muniḥ prāyātsvāśramaṃ sa ca bhūpatiḥ |
prāhiṇotsarvasaṃbhārāṃstasyānupadam eva tān || 58 ||
[Analyze grammar]

prārabdhe tena yajñe ca miladdevarṣisaṃsadi |
buddhvā pātālanilayā dānavāḥ kṣobham āyayuḥ || 59 ||
[Analyze grammar]

tajjñātvā sa muniḥ śiṣyaṃ prāhiṇottaṃ dṛḍhavratam |
śāspakalpitapakṣīndrarūpaṃ devasabhaṃ puram || 60 ||
[Analyze grammar]

tatra prāptaṃ ca taṃ dṛṣṭvā smṛtvā munivacaś ca saḥ |
sajjīcakāra tau divyau rājā merudhvajo gajau || 61 ||
[Analyze grammar]

āruroha tayor mukhyaṃ sa kāñcanagiriṃ svayam |
kanīyase ca putrāya dadau kāñcanaśekharam || 62 ||
[Analyze grammar]

dṛḍhavratakhagendraṃ ca taṃ sa muktāphaladhvajaḥ |
ārurohāttadivyāstro bandivṛndābhivanditaḥ || 63 ||
[Analyze grammar]

tatas te prayayur vīrās trayaḥ khecaravāhanāḥ |
dattāśiṣo dvijavaraiḥ puraḥ prahitasainikāḥ || 64 ||
[Analyze grammar]

prāptānāṃ cāśramaṃ teṣāṃ sa muniḥ prītamānasaḥ |
abhedyāḥ sarvaśastrāṇāṃ bhūyāsteti varaṃ dadau || 65 ||
[Analyze grammar]

tāvac ca dānavabalaṃ nihantuṃ yajñamāyayau |
abhyadhāvaca taddṛṣṭvā merudhvajabalaṃ nadat || 66 ||
[Analyze grammar]

prāvartata tato yuddhaṃ daityānāṃ mānuṣaiḥ saha |
daityās tu mānuṣān svasthā bhūtalasthān babādhire || 67 ||
[Analyze grammar]

tataḥ sa pakṣivahano daityānmuktāphaladhvajaḥ |
pradhāvya śaravarṣeṇa cakarta ca mamātha ca || 68 ||
[Analyze grammar]

taṃ ca dṛṣṭvā vihaṃgasthaṃ jvalantam iva tejasā |
taccheṣāḥ prādravandaityāste nārāyaṇaśaṅkitāḥ || 69 ||
[Analyze grammar]

gatvā bhayāc ca pātālaṃ sarvaṃ trailokyamāline |
tatkālaṃ daityarājāya śaśaṃsuste tathaiva tat || 70 ||
[Analyze grammar]

sa tadbuddhvā drutaṃ cārair anviṣya tamavetya ca |
muktāphaladhvajaṃ martyaṃ mānuṣābhibhavākṣamī || 71 ||
[Analyze grammar]

saṃghaṭya sarvapātāladānavānasureśvaraḥ |
vāryamāṇo 'pi śakunair yoddhumāgāttamāśramam || 72 ||
[Analyze grammar]

muktāphaladhvajādyāś ca tatraivāvahitāḥ sthitāḥ |
tam abhyadhāvan dṛṣṭvaiva sabalaṃ dānavādhipam || 73 ||
[Analyze grammar]

tataḥ pravṛtte bhūyo 'tra martyāsuramahāhave |
vimānair āyayurdraṣṭuṃ rudrendrapramukhāḥ surāḥ || 74 ||
[Analyze grammar]

muktāphaladhvajaścātra tatkṣaṇopasthitaṃ puraḥ |
dadarśālaṅghyatejaskamastraṃ pāśupataṃ mahat || 75 ||
[Analyze grammar]

atipramāṇamudvahnijvālaṃ tryakṣaṃ caturmukham |
ekāṅghrimaṣṭabāhuṃ ca kalpāntānalasaṃnibham || 76 ||
[Analyze grammar]

viddhi māṃ śaṃkarādeśādāyātaṃ vijayāya te |
iti bruvāṇaṃ so 'bhyarcya rājaputrastadagrahīt || 77 ||
[Analyze grammar]

tāvac ca gagane taistair asurair astravṛṣṭibhiḥ |
merudhvajabalaṃ tāmyadadhaḥsthitamabādhyata || 78 ||
[Analyze grammar]

tatas tadrakṣituṃ citrayodhī muktāphaladhvajaḥ |
śarajālaṃ dadau madhye yuyudhe cāsuraiḥ saha || 79 ||
[Analyze grammar]

pitṛbhrātṛyutaṃ dṛṣṭvā taṃ nabhaścaravāhanam |
trailokyamālī daityendraḥ pannagāstraṃ mumoca saḥ || 80 ||
[Analyze grammar]

tasmān nirgacchato 'saṃkhyān ghorān āśīviṣān ahīn |
garuḍair gāruḍāstrotthair ardayan malayadhvajaḥ || 81 ||
[Analyze grammar]

tato yadyatsa daityendraḥ saputro 'stramavāsṛjat |
muktāphaladhvajastattannirāsyat tasya helayā || 82 ||
[Analyze grammar]

atha kruddhaḥ sa devāristatputro 'nye ca dānavāḥ |
āgneyādīni yugapattasminnastrāṇi cikṣipuḥ || 83 ||
[Analyze grammar]

tāni tasyāgrato dṛṣṭvā sthitaṃ pāśupataṃ jvalat |
bhītānyastrāṇi sarvāṇi vimukhāni kṣaṇādyayuḥ || 84 ||
[Analyze grammar]

tatas te yāvadicchanti bhītā daityāḥ palāyitum |
tāvattadāśayaṃ buddhvā vīro muktāphaladhvajaḥ || 85 ||
[Analyze grammar]

babandha teṣām ūrdhvaṃ ca caturdikkaṃ ca tatkṣaṇam |
śarajālaṃ sa durbhedaṃ vajrapañjarasaṃnibham || 86 ||
[Analyze grammar]

tatrāntarbhramatastāṃś ca śakuntāniva dānavān |
pitrā bhrātrā ca sahitaḥ sa jaghāna śitaiḥ śaraiḥ || 87 ||
[Analyze grammar]

nipetuś ca karāḥ pādāḥ śarīrāṇi śirāṃsi ca |
chinnāni teṣāṃ daityānāmavahaṃścāsranimnagāḥ || 88 ||
[Analyze grammar]

sādhuvāde tato datte puṣpavarṣānuge suraiḥ |
mohanāstraṃ dadau teṣāṃ dviṣāṃ muktāphaladhvajaḥ || 89 ||
[Analyze grammar]

tena saṃmohitān bhūmau patitāṃs tān sarājakān |
asurān vāruṇāstreṇa pāśabaddhāṃś cakāra saḥ || 90 ||
[Analyze grammar]

tapodhano 'tha so 'vādīnmerudhvajanṛpaṃ muniḥ |
na vadhyamāsuraṃ sainyaṃ hataśeṣamidaṃ khalu || 91 ||
[Analyze grammar]

svīkṛtena hy anenaiva pravekṣyadhvaṃ rasātalam |
daityendrastu saputro 'yaṃ baddhvā nītvā samantrikaḥ || 92 ||
[Analyze grammar]

mahāsurair duṣṭanāgair yukto mukhyaiś ca rākṣasaiḥ |
sthāpyo devasabhāsanne śvetaśailaguhāntare || 93 ||
[Analyze grammar]

ity ukto muninā daityayodhānmerudhvajo 'bravīt |
mā bhaiṣṭa yūyaṃ nāsmābhir vadhyā sabhrātṛkasya tu || 94 ||
[Analyze grammar]

muktāphaladhvajasyāsya vartadhvaṃ śāsane 'dhunā |
ity uktā dānavā rājñā hṛṣṭāstatpratipedire || 95 ||
[Analyze grammar]

tataḥ sa rājā taṃ daityarājaṃ trailokyamālinam |
putrādibhistaiḥ sahitaṃ śvetaśailamanāyayat || 96 ||
[Analyze grammar]

tadguhābhyantare taṃ ca sthāpayām āsa saṃyatam |
bhūriśūrabalopetapradhāsnāmātyarakṣitam || 97 ||
[Analyze grammar]

tato nivṛtte saṅgrāme muktamandaravṛṣṭiṣu |
vaimānikeṣu yāteṣu pravṛtte jagadutsave || 98 ||
[Analyze grammar]

sa tatra putrau vakti sma rājā merudhvajo jayī |
ihaiva yajñarakṣārthamahaṃ tiṣṭhāmi saṃprati || 99 ||
[Analyze grammar]

yuvāṃ prayātaṃ pātālametaiḥ svaiḥ sainikaiḥ saha |
prāptadaityavimānaughaiḥ śeṣāsurabalena ca || 100 ||
[Analyze grammar]

āśvāsya sthāpayitvā ca vaśe pātālavāsinaḥ |
pradhānādhiṣṭhitān kṛtvā svīkṛtyehāgamiṣyathaḥ || 101 ||
[Analyze grammar]

etac chrutvā tathetyāśu divyakāmagavāhanaḥ |
muktāphaladhvajo vīraḥ sa cāpi malayadhvajaḥ || 102 ||
[Analyze grammar]

rasātalaṃ viviśatuḥ sasainyau bhrātarāvubhau |
saha dānavasainyena praṇatenāgrayāyinā || 103 ||
[Analyze grammar]

hatvā carakṣiṇaḥ sthānasthāneṣu paripanthinaḥ |
adātāmatra tau śeṣajanasyābhayaḍiṇḍimam || 104 ||
[Analyze grammar]

viśvastapraṇate caitau jane sapta rasātalāsn |
svīcakratuḥ puraśatair nānāratnamayair yutān || 105 ||
[Analyze grammar]

bubhujāte ca tān ramyān udyānaiḥ sarvakāmadaiḥ |
divyāsavabhṛtān ekaratnasopān avāpikaiḥ || 106 ||
[Analyze grammar]

tatrādbhutākṛtī tau ca dadṛśurdānavāṅganāḥ |
tatkanyāś ca taruṣvantarmāyācchāditavigrahāḥ || 107 ||
[Analyze grammar]

ārebhe ca tadā tatra bharturbaddhasya śarmaṇe |
tapaḥ svayaṃprabhā nāma bhāryā trailokyamālinaḥ || 108 ||
[Analyze grammar]

tasyāḥ sute ca trailokyaprabhātribhuvanaprabhe |
ārebhāte tapastadvatkumāryau śreyase pituḥ || 109 ||
[Analyze grammar]

tau ca rājasutau tatra pātāle sakalaṃ janam |
labdhapraśamanasvasthaṃ saṃmānya vividhaiḥ priyaiḥ || 110 ||
[Analyze grammar]

sthāpayitvā ca saṅgrāmasiṃhādīnadhikāriṇaḥ |
tapovanāśramapadaṃ pituḥ pārśvam upeyatuḥ || 111 ||
[Analyze grammar]

tāvattatra muneryajñaḥ sa samāptim upāyayau |
gantuṃ prārebhir e devāḥ svadhiṣṇyānyṛṣayas tathā || 112 ||
[Analyze grammar]

tato merudhvajaḥ śakraṃ parituṣṭaṃ vyajijñapat |
āgamyatāṃ mannagaraṃ deva tuṣṭo 'si cenmayi || 113 ||
[Analyze grammar]

tac chrutvā tatpriyāyāgānmunimāmantrya vāsavaḥ |
rājñā tena saputreṇa saha devasabhaṃ puram || 114 ||
[Analyze grammar]

tatra copācarattaṃ sa rājā lokadvayeśvaraḥ |
tathā śakraṃ yathā divyaṃ sukhaṃ vismarati sma saḥ || 115 ||
[Analyze grammar]

tataḥ prītaḥ sa śakro 'pi taṃ saputraṃ mahīpatim |
divyātmavāhanārūḍhaṃ nināya svaṃ triviṣṭapasm || 116 ||
[Analyze grammar]

tatra nāradarambhādisaṃgītasukhasundare |
sa viśramayya taṃ merudhvajaṃ samalayadhvajam || 117 ||
[Analyze grammar]

muktāphaladhvajaṃ cendraḥ pārijātamayīḥ srajaḥ |
dattvā sadivyamukuṭāḥ saṃmānya prāhiṇodgṛham || 118 ||
[Analyze grammar]

te cāgatyātra bhūloke pātāle ca gatāgatam |
kurvāṇāścakrire rajyaṃ nṛdevā lokayor dvayoḥ || 119 ||
[Analyze grammar]

tato merudhvajo muktāphaladhvajam uvāca saḥ |
vijitāḥ śatravaḥ putra yuvānau bhrātarau yuvām || 120 ||
[Analyze grammar]

svādhīnā rājakanyāś ca mayā tāś ca gaveṣitāḥ |
vartante prāptakālastatkriyatāṃ dārasaṃgrahaḥ || 121 ||
[Analyze grammar]

iti pitrodite 'vādītso 'tha muktāphaladhvajaḥ |
na me pariṇaye tāta manastāvat pravartate || 122 ||
[Analyze grammar]

ahaṃ tapaścariṣyāsmi saṃpratyārādhituṃ haram |
eṣa vatsastu kurutāṃ vivāhaṃ malayadhvajaḥ || 123 ||
[Analyze grammar]

etac chrutvaiva malayadhvajastaṃ so 'nujo 'bravīt |
vivāho mama yuktaḥ kimārya tvayyaparigrahe || 124 ||
[Analyze grammar]

rājyaṃ vā tvayyarājyasthe tava mārgānugo hy aham |
ity ukte tena malayadhvajenovāca bhūpatiḥ || 125 ||
[Analyze grammar]

merudhvajastaṃ tanayaṃ jyeṣṭhaṃ muktāphaladhvajam |
yuktam evāmunā tāvadanujena tavoditam || 126 ||
[Analyze grammar]

tvaṃ tvayuktaṃ vadasyetan nava evātra yauvane |
ko nāma kālastapaso bhogakālo hy ayaṃ tava || 127 ||
[Analyze grammar]

tadakālocitaḥ putra mucyatāmeṣa durgrahaḥ |
iti tenocyamāno 'pi rājñā jyeṣṭhaḥ suto 'tra ca || 128 ||
[Analyze grammar]

nāṅgīcakre yadā saṃpratyudvāhaṃ niścayena saḥ |
tadā sa nṛpatistūṣṇīṃ tasthau kālaṃ pratīkṣitum || 129 ||
[Analyze grammar]

atrāntare ca pātāle bhāryāṃ trailokyamālinaḥ |
svayaṃprabhām ūcatus tāṃ tapaḥsthe te svakanyake || 130 ||
[Analyze grammar]

āvayor amba saptāṣṭavarṣayoḥ saṃyataḥ pitā |
rājyabhraṃśaś ca saṃvṛttaḥ kasmād akṛtapuṇyayoḥ || 131 ||
[Analyze grammar]

aṣṭamaṃ varṣametac ca tapasyantyorna nau haraḥ |
prasīdati na tāto 'yaṃ mucyate 'dyāpi bandhanāt || 132 ||
[Analyze grammar]

tadyāvadāvayor na syādripoḥ paribhavo 'thavā |
nirlakṣaṇāmimāṃ tāvadanale juhuvustanum || 133 ||
[Analyze grammar]

ity uktā duhitṛbhyāṃ sā jagādaivaṃ svayaṃprabhā |
putryau pratīkṣyatāṃ tāvadudayo hy asti naḥ punaḥ || 134 ||
[Analyze grammar]

tapaḥsthitāṃ hi māṃ svapne jāne devo 'bravīcchivaḥ |
vatse kuryā dhṛtiṃ rājyaṃ punaḥ prāpsyati te patiḥ || 135 ||
[Analyze grammar]

muktāphaladhvajaścaiṣa tathaiva malayadhvajaḥ |
duhitrostava bhartārau rājaputrau bhaviṣyataḥ || 136 ||
[Analyze grammar]

mānuṣāviti mā caitau vijñāsīretayor yataḥ |
eko vidyādharavaro dvitīyo māmako gaṇaḥ || 137 ||
[Analyze grammar]

ityādiṣṭeśvareṇāhaṃ prabuddhā rajanīkṣaye |
ityāśayaitayā caiṣa soḍhaḥ kleśo mahānmayā || 138 ||
[Analyze grammar]

tasmādāvedayāmyetadarthaṃ yuṣmatpituḥ prabhoḥ |
tadicchayā yatiṣye ca yuṣmadudvāhasiddhaye || 139 ||
[Analyze grammar]

evamāśvāsya sā rājñī kanyake sve svayaṃprabhā |
uvācendumatīṃ nāma vṛddhāmantaḥpurastriyam || 140 ||
[Analyze grammar]

āryaputrasya nikaṭaṃ śvetaśailaguhāṃ vraja |
nipatya pādayostaṃ ca vijñāpaya girā mama || 141 ||
[Analyze grammar]

nirmitāsmi mahārāja dhātrānyenaiva dāruṇā |
tvadviyogāgninādyāpi na dahye jvalatāpi yā || 142 ||
[Analyze grammar]

ātmā tu na mayā tyaktaḥ punastvaddarśanāśayā |
ity uktvā māmakaṃ śārvaṃ svapnādeśaṃ nivedayeḥ || 143 ||
[Analyze grammar]

tataḥ kanyāvivāhārthaṃ pṛcchestaṃ yac ca vakṣyati |
tattvayāgatya me vācyaṃ vidhāsye 'haṃ tathāvidham || 144 ||
[Analyze grammar]

ity uktvendumatīṃ tāṃ sā praiṣayatsāpi nirgatā |
pātālātprāpa tacchailaguhādvāraṃ surakṣitam || 145 ||
[Analyze grammar]

rakṣiṇo 'bhyarthya tatrāntaḥ praviśyālokya saṃyatam |
trailokyamālinaṃ taṃ sā sāśrurjagrāha pādayoḥ || 146 ||
[Analyze grammar]

tatpṛṣṭakuśalā tac ca śanaistasmai śaśaṃsa sā |
kṛtsnaṃ svabhāryāsaṃdeśaṃ tato rājā jagāda saḥ || 147 ||
[Analyze grammar]

yaḥ prokto rājyalābho naḥ śarveṇāstu tathaiva saḥ |
merudhvajasyātmajayoḥ kanyādāne tu kā kathā || 148 ||
[Analyze grammar]

ihaivāhaṃ vipadyeya na tu dadyāṃ nijātmaje |
śatrubhyāṃ mānuṣābhyāṃ ca saṃyataḥ sannupāyanam || 149 ||
[Analyze grammar]

ity uktvendumatī rājñā preṣitā tena sā tataḥ |
etya svayaṃprabhāyai tattatpatnyai tadvaco 'bhyadhāt || 150 ||
[Analyze grammar]

śrutvā tatas te trailokyaprabhātribhuvanaprabhe |
daityendrakanye jananīmūcatustāṃ svayaṃprabhām || 151 ||
[Analyze grammar]

āvayor yauvanabhayadagnirevādhunā gatiḥ |
tadambāsyāṃ caturdaśyāṃ tatpraveśaṃ vidadhvahe || 152 ||
[Analyze grammar]

kṛtaniścayayor evaṃ tayoḥ sāpy akarottadā |
niścayaṃ maraṇāyaiva tanmātā saparicchadā || 153 ||
[Analyze grammar]

prāptāyāṃ ca caturdaśyāṃ tāḥ pāparipunāmani |
tīrthe sarvāścitāś cakrurarcitvā hāṭakeśvaram || 154 ||
[Analyze grammar]

tāvanmerudhvajo rājā tithau tasyāṃ saputrakaḥ |
sabhāryaścāyayau tāvaddhāṭakeśvaramarcitum || 155 ||
[Analyze grammar]

sa pāpariputīrthaṃ tatsnānārthaṃ sānugo vrajan |
dūraddadarśa tattīre vanāntardhūmamudgatam || 156 ||
[Analyze grammar]

dhūmodgamaḥ kuto 'treti pṛcchantaṃ taṃ ca bhūpatim |
ūcuḥ saṅgrāmasiṃhādyāḥ pātālādhikṛtā nijāḥ || 157 ||
[Analyze grammar]

trailokyāmālino bhāryā mahārāja svayaṃprabhā |
duhitṛbhyāṃ kumārībhyāṃ sahātra tapasi sthitā || 158 ||
[Analyze grammar]

nūnaṃ tā agnikāryādi kiṃcid atrādya kurvate |
yadi vātitapaḥkhinnāḥ kurvantyagnipraveśanam || 159 ||
[Analyze grammar]

tac chrutvā saha putrābhyāṃ patnyā taiścādhikāribhiḥ |
draṣṭuṃ sa rājā tatrāgānniṣiddhānyaparicchadaḥ || 160 ||
[Analyze grammar]

dadarśa cātra pracchannaḥ sthitas te daityakanyake |
samātṛke pūjayantyau susamiddhaṃ citānalam || 161 ||
[Analyze grammar]

mukhalāvaṇyasaṃdohaniḥsyandair dikṣu sarvataḥ |
candrabimbaśatānīva racayantyau rasātale || 162 ||
[Analyze grammar]

lolahārāmbupūrābhyāṃ kāmasyevābhiṣecanam |
kucakāñcanakumbhābhyāṃ kurvatyau trijagajjaye || 163 ||
[Analyze grammar]

bibhrāṇe jaghanābhogaṃ vipulaṃ baddhamekhalam |
nakṣatramālāṅkam iva smasradvipaśiraḥsthalam || 164 ||
[Analyze grammar]

vahantyau keśapāśau ca pannagāviva nirmitau |
dātrā lāvaṇyasarvasvanidhānaṃ rakṣituṃ tayoḥ || 165 ||
[Analyze grammar]

dṛṣṭvā te cintayāsmāsa sa rājā jātavismayaḥ |
aho viśvasṛjaḥ sṛṣṭirlasannavanavādbhutā || 166 ||
[Analyze grammar]

tadetayor na rambhāpi norvaśī na tilottamā |
rūpe bhajati tulyatvamasurādhipakanyayoḥ || 167 ||
[Analyze grammar]

iti cintayatas tasya rājñaḥ sā daityakanyakā |
jyeṣṭhārcayitvā trailokyaprabhā vahniṃ vyajijñapat || 168 ||
[Analyze grammar]

uktaḥ svapnaharādeśo yataḥ prabhṛti me 'mbayā |
tataḥ prabhṛti baddhvaiva bhartṛbuddhiryato mayā || 169 ||
[Analyze grammar]

tasmin guṇanidhau rājaputre muktāsphaladhvaje |
tat sa eva patir bhūyād bhagavan me 'nyajanmani || 170 ||
[Analyze grammar]

iha janmani tātena saṃyatasthena māninā |
ditsitāpyambayā tasmai dātuṃ nāṅgīkṛtāsmi yat || 171 ||
[Analyze grammar]

tac chrutvā tadvadevātra sāpi tribhuvanaprabhā |
vavre hutāśānmalayadhvajaṃ janmāntare patim || 172 ||
[Analyze grammar]

tato merudhvajo rājā sa tacchravaṇaharṣulaḥ |
tadbhāryā ca mahādevī parasparamavocatām || 173 ||
[Analyze grammar]

prāpnuyātāmime bhārye yadyasmattanayāvimau |
tadetābhyāmavāptaṃ syāllokadvayajayātphalam || 174 ||
[Analyze grammar]

tadyāvadasminnanale nātmānaṃ kṣipataḥ kṣaṇam |
tāvatkiṃ nopasṛtyaite vārayāmaḥ samātṛke || 175 ||
[Analyze grammar]

evaṃ devyā sahālocya rājāvocadupetya tāḥ |
mā kārṣṭa sāhasaṃ duḥkhaṃ śamayiṣyāmyahaṃ hi vaḥ || 176 ||
[Analyze grammar]

śrutvaitacchrotrapīyūṣavarṣābhaṃ bhūpatervacaḥ |
dṛṣṭvā ca taṃ tāḥ sakalāḥ praṇemurasurāṅganāḥ || 177 ||
[Analyze grammar]

paśyanto 'pi vayaṃ pūrvaṃ māyācchannā na lakṣitāḥ |
lokadvayeśvareṇeha dṛṣṭāḥ smo 'dya punas tvayā || 178 ||
[Analyze grammar]

tvaddṛṣṭānāṃ ca duḥkhānto bhavatyevācireṇa naḥ |
kiṃ punaḥ svagirā datte devenābhyarthite vare || 179 ||
[Analyze grammar]

tadgṛhṇītārghyapādyādi kṛtāsanaparigrahāḥ |
bhavanto hi jagatpūjyā ayaṃ casmākamāśramaḥ || 180 ||
[Analyze grammar]

iti svayaṃprabhāmuktavatīmāha hasannṛpaḥ |
jāmātṛbhyāṃ tvayaitābhyāṃ pādyārghyaṃ dīyatāmiti || 181 ||
[Analyze grammar]

tataḥ svayaṃprabhāvādīttadetābhyāṃ vṛṣadhvajaḥ |
devo dāpayitārghādi yuṣmābhistvadya gṛhyatām || 182 ||
[Analyze grammar]

merudhvajo jagādātha sarvamāttamidaṃ mayā |
yūyaṃ ca maraṇodyogānnivartadhvamito 'dhunā || 183 ||
[Analyze grammar]

praviśya tiṣṭhataikasminsvapure sarvakāmade |
tato 'ham eva jñāsyāmi yathā vaḥ kuśalaṃ bhavet || 184 ||
[Analyze grammar]

ity uktavantaṃ rājānaṃ sā jagāda svayaṃprabhā |
devādeśānnivṛttāḥ smaḥ śarīratyāganiścayāt || 185 ||
[Analyze grammar]

kārāsthe tu prabhau yuktā kathaṃ naḥ svagṛhasthitiḥ |
tadihaiva vayaṃ tāvattiṣṭhāsmo deva saṃprati || 186 ||
[Analyze grammar]

yāvaddevaḥ svayaṃ dattaṃ varaṃ naḥ pālayiṣyati |
sasutāmātyamasmākaṃ mocayiṣyati ca prabhum || 187 ||
[Analyze grammar]

muktastvadadhikārī sansa ca rājyaṃ kariṣyati |
arpayiṣyati rājyaṃ ca tubhyam eva tvadicchayā || 188 ||
[Analyze grammar]

samayapratibandhaṃ ca sa kariṣyati tādṛśam |
antarasthā vayaṃ cātra saha pātālavāsibhiḥ || 189 ||
[Analyze grammar]

pātālebhyo 'smadīyāni ratnāni svīkuruṣva ca |
evam uktavatīṃ tāṃ sa rājā merudhvajo 'bravīt || 190 ||
[Analyze grammar]

vijñāsyāmy ahamevaitatsmartavyaṃ svavacastu vaḥ |
ity uktvā sa nṛpaḥ snātvā hāṭakeśamapūjayat || 191 ||
[Analyze grammar]

daityarājasute te ca tayor evaṃ svadṛṣṭayoḥ |
tatputrayostadekāgragatacitte babhūvatuḥ || 192 ||
[Analyze grammar]

atha sa rasātalanilayair nikhilaistrailokyamālino muktim |
praṇipatya yācyamāno rājā merudhvajaḥ sukṛtī || 193 ||
[Analyze grammar]

chattraiḥ svayaśaḥśubhraiḥ sthagayannāśāḥ sadārasutabhṛtyaḥ |
nirgatyāsuralokāttasmādāgānnijaṃ nagaram || 194 ||
[Analyze grammar]

tatrāsya putro malayadhvajastāṃ kanīyasīṃ dānavarājaputrīm |
dhyāyannanidro 'pi nimīlitākṣaḥ smasrajvarārto rajanīṃ nināya || 195 ||
[Analyze grammar]

sadhair yajaladhistu tām apivicintya muktāphaladhvajo 'surapateḥ sutāṃ dṛḍhanibaddhabhāvāṃ yuvā |
munīndramanasām apismaravikāradāṃ jyāyasīṃ purārthitavaro munerna khalu cukṣubhe cetasā || 196 ||
[Analyze grammar]

merudhvajas tu tam avetya sutaṃ niṣiddhadārakriyaṃ smaravaśaṃ malayadhvajaṃ ca |
kanyāpradānavimukhaṃ ca mahāsuraṃ tam āsīd upāyaghaṭanākulacittavṛttiḥ || 197 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 5

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: