Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 6

tataḥ prātaḥ samutthāya piturvatseśvarasya saḥ |
naravāhanadatto 'tra darśanāyāntikaṃ yayau || 1 ||
[Analyze grammar]

tatra padmāvatīdevī bhrātari svagṛhāttataḥ |
āgate magadheśasya tanaye siṃhavarmaṇi || 2 ||
[Analyze grammar]

tatsvāgatakathāpraśnapravādair divase gate |
naravāhanadattaḥ svaṃ bhuktvā mandiramāyayau || 3 ||
[Analyze grammar]

tatra śaktiyaśaḥ sotkaṃ taṃ vinodayituṃ niśi |
tataḥ sa gomukho dhīmānimāmakathayatkathām || 4 ||
[Analyze grammar]

babhūva kvāpi sacchāyo mahānnyagrodhapādapaḥ |
śakuntaśabdaiḥ pathikānviśramāyāhvayanniva || 5 ||
[Analyze grammar]

tatrāsīn meghavarṇākhyaḥ kākarājaḥ kṛtālayaḥ |
tasyāvamardanāmābhūdulūkādhipatī ripuḥ || 6 ||
[Analyze grammar]

sa tasya kākarājasya tatra rātrāv ulūkarāṭ |
etya kākān bahūn hatvā kṛtvā paribhavaṃ yayau || 7 ||
[Analyze grammar]

prātaḥ sa kākarājo 'tra sabhājyovāca mantriṇaḥ |
uḍḍīvyaḍīvisaṃḍīvipraḍīvicirajīvinaḥ || 8 ||
[Analyze grammar]

sa śatruḥ paribhūyāsmāṃllabdhalakṣyo balī punaḥ |
āpatedeva tattatra pratīkāro nirūpyatām || 9 ||
[Analyze grammar]

tac chrutvābhāṣatoḍḍīvī śatrau balavati prabho |
anyadeśāśrayaḥ kāryastasyaivānunayo 'thavā || 10 ||
[Analyze grammar]

śrutvaitad āḍīvy āha sma sadyo na bhayam apy adaḥ |
parāśayaṃ svaśaktiṃ ca vīkṣya kurmo yathākṣamam || 11 ||
[Analyze grammar]

tato jagāda saṃḍīvī maraṇaṃ deva śobhanam |
na tu praṇamanaṃ śatrorvideśe vāpi jīvanam || 12 ||
[Analyze grammar]

yoddhavyaṃ tena sākaṃ naḥ kṛtāvad yena śatruṇā |
rājā sahāyavāñ śūraḥ sotsāho jayati dviṣaḥ || 13 ||
[Analyze grammar]

atha praḍīvī vakti sma na jayyaḥ sa balī raṇe |
saṃdhiṃ kṛtvā tu hantavyaḥ saṃprāpte 'vasare punaḥ || 14 ||
[Analyze grammar]

cirajīvī tato 'vādītkaḥ saṃdhirdūta eva kaḥ |
āsṛṣṭi vairaṃ kākānāmulūkais tatra ko vrajet || 15 ||
[Analyze grammar]

mantrasādhyamidaṃ mantro mūlaṃ rājyasya cocyate |
śrutvaitatkākarājastaṃ so 'bravīccīrajīvinam || 16 ||
[Analyze grammar]

vṛddhastvaṃ vetsi cettanme brūhi tvaṃ kena hetunā |
kākolūkasya vairitvaṃ mantraṃ vakṣyasyataḥ param || 17 ||
[Analyze grammar]

tac chrutvā kākarājaṃ taṃ cirajīvī jagāda saḥ |
vāgdoṣo 'yaṃ śrutā kiṃ na gardabhākhyāyikā tvayā || 18 ||
[Analyze grammar]

kenāpi rajakenaitya gardabhaḥ puṣṭaye kṛśaḥ |
parasasyeṣu mukto 'bhūdācchādya dvīpicarmaṇā || 19 ||
[Analyze grammar]

sa tāni khādan dvīpīti janais trāsān na vāritaḥ |
ekena dadṛśe jātu kārṣikeṇa dhanurbhṛtā || 20 ||
[Analyze grammar]

sa taṃ dvīpīti manvānaḥ kubjībhūya bhayānataḥ |
kambalāveṣṭitatanurgantuṃ pravavṛte tataḥ || 21 ||
[Analyze grammar]

taṃ ca dṛṣṭvā tathāyāntaṃ kharo 'yamiti cintayan |
kharastaṃ svarutenoccair vyāharatsasyapoṣitaḥ || 22 ||
[Analyze grammar]

tac chrutvā gardabhaṃ matvā tam upetya sa kārṣikaḥ |
avadhīccharaghātena kṛtavair aṃ svayā girā || 23 ||
[Analyze grammar]

evaṃ vāgdoṣato 'smākam ulūkaiḥ saha vairitā |
pūrvaṃ hy arājakā āsan kadācid api pakṣiṇaḥ || 24 ||
[Analyze grammar]

te saṃbhūyārabhante sma pakṣirājābhiṣecanam |
sarve kartumulūkasya ḍhaukitacchattracāmaram || 25 ||
[Analyze grammar]

tāvac ca gaganāyātastaddṛṣṭvā vāyaso 'bravīt |
re mūḍhāḥ santi no haṃsakokilādyā na kiṃ khagāḥ || 26 ||
[Analyze grammar]

yena krūradṛśaṃ pāpamimamapriyadarśanam |
abhiṣiñcatha rājye 'smindhigulūkamamaṅgalam || 27 ||
[Analyze grammar]

rājā prabhāvavān kāryo yasya nāmaiva siddhikṛt |
tathā ca śṛṇutātraikāṃ kathāṃ vo varṇayāmy aham || 28 ||
[Analyze grammar]

asti candrasaro nāma mahadbhūrijalaṃ saraḥ |
śilīmukhākhyas tattīre 'pyuvāsa śaśakeśvaraḥ || 29 ||
[Analyze grammar]

tatrāvagrahaśuṣke 'nyanipāne gajayūthapaḥ |
caturdantābhidhāno 'mbhaḥ pātum āgāt kadācana || 30 ||
[Analyze grammar]

tasya yūthena śaśaka gāhamānena tatra te |
śilīmukhasya bahavaḥ śaśarājasya cūrṇitāḥ || 31 ||
[Analyze grammar]

tato gajapatau tasmin gate so 'tra śilīmukhaḥ |
duḥkhito vijayaṃ nāma śaśaṃ prāhānyasaṃnidhau || 32 ||
[Analyze grammar]

labdhāsvādo gajendro 'yaṃ punaḥ punarihaiṣyati |
niḥśeṣayiṣyaty asmāṃś ca tadupāyo 'tra cintyatām || 33 ||
[Analyze grammar]

gaccha tasyāntikaṃ paśya yuktiḥ kāpyasti tena vā |
tvaṃ hi kāryam upāyaṃ ca vetsi vaktuṃ ca yuktimān || 34 ||
[Analyze grammar]

yatra yatra gatastvaṃ hi tatra tatrābhavacchubham |
iti sa preṣitastena prītas tatra yayau śanaiḥ || 35 ||
[Analyze grammar]

mārgānusārāt prāptaṃ ca vāraṇendraṃ dadarśa tam |
yathā tathā ca yuktaḥ syāt saṃgamo balineti saḥ || 36 ||
[Analyze grammar]

śaśo 'driśikharārūḍho dhīmāṃstamavadadgajam |
ahaṃ devasya candrasya dūtastvāṃ caivamāha saḥ || 37 ||
[Analyze grammar]

śītaṃ candrasaro nāma nivāso 'sti saro mama |
tatrāsate śaśāsteṣāṃ rājāhaṃ te ca me priyāḥ || 38 ||
[Analyze grammar]

ata evāsmi śītāṃśuḥ śaśī ceti gataḥ prathām |
tatsaro nāśitaṃ te ca śaśakā me hatāstvayā || 39 ||
[Analyze grammar]

bhūyaḥ kartāsi cedevaṃ mattaḥ prāpsyasi tatphalam |
etaddūtācchaśāc chrutvā gajendraḥ so 'bravīdbhayāt || 40 ||
[Analyze grammar]

naivaṃ kariṣye bhūyo 'haṃ mānyo me bhagavāñ śaśī |
tadehi darśayāmas te yāvat taṃ prārthayeḥ sakhe || 41 ||
[Analyze grammar]

ityūcivān sa nāgendramānīya saraso 'ntare |
tatra tasmai śaśaścandrapratibimbamadarśayat || 42 ||
[Analyze grammar]

taddṛṣṭvā dūrato natva bhayātkampasamākulaḥ |
vanaṃ dvipendraḥ sa yayau bhūyas tatra ca nāyayau || 43 ||
[Analyze grammar]

pratyakṣaṃ tac ca dṛṣṭvā sa śaśarājaḥ śilīmukhaḥ |
saṃmānya taṃ śaśaṃ dūtamavasattatra nirbhayaḥ || 44 ||
[Analyze grammar]

ity uktvā vāyaso bhūyaḥ pakṣiṇastānabhāṣata |
evaṃ prabhuḥ svanāmnaiva yasya kaścinna bādhate || 45 ||
[Analyze grammar]

tadulūko divāndho 'yaṃ kṣudro rājyaṃ kuto 'rhati |
kṣudraś ca syādaviśvāsyas tatra caitāṃ kathāṃ śṛṇu || 46 ||
[Analyze grammar]

kadācitkvāpi vṛkṣe 'hamavasaṃ tatra cāpy adhaḥ |
pakṣī kapiñjalo nāma vasati sma kṛtālayaḥ || 47 ||
[Analyze grammar]

sa kadācid gataḥ kvāpi yāvan na divasān bahūn |
āyāti tāvat tannīḍaṃ tam etya śaśako 'vasat || 48 ||
[Analyze grammar]

dinaiḥ kapiñjalo 'trāgāttato 'sya śaśakasya ca |
nīḍo me tava netyevaṃ vivāda udabhūddvayoḥ || 49 ||
[Analyze grammar]

nirṇetāraṃ tataḥ sabhyamanveṣṭuṃ prasthitāvubhau |
tāvahaṃ kautukāddraṣṭumanvagacchamalakṣitaḥ || 50 ||
[Analyze grammar]

gatvā stokaṃ sarastīre 'hiṃsādhṛtamṛṣāvratam |
dhyānārdhamīlitadṛśaṃ mārjāraṃ tāvapaśyatām || 51 ||
[Analyze grammar]

etam eva ca pṛcchāvaḥ kiṃ nyāyyamiha dhārmikam |
ity uktvā tau biḍālaṃ tam upetyaivamavocatām || 52 ||
[Analyze grammar]

śṛṇu nau bhagavannyāyaṃ tapasvī tvaṃ hi dhārmikaḥ |
śrutvaitadalpayā vācā biḍālastau jagāda saḥ || 53 ||
[Analyze grammar]

na śṛṇomi tapaḥkṣāmo dūrādāyāta me 'ntikam |
dharmo hy asamyaṅ nirṇīto nihantyubhayalokayoḥ || 54 ||
[Analyze grammar]

ity uktvāśvāsya tāvagramānīyaṃ sa biḍālakaḥ |
ubhāvapyavadhītkṣudraḥ sākaṃ śaśakapiñjalau || 55 ||
[Analyze grammar]

tadevaṃ nāsti viśvāsaḥ kṣudrakarmaṇi durjane |
tasmādulūko rājāyaṃ na kartavyo 'tidurjanaḥ || 56 ||
[Analyze grammar]

ity uktāḥ pakṣiṇastena vāyasena tatheti te |
abhiṣekamulūkasya nivāryetastato yayuḥ || 57 ||
[Analyze grammar]

adyaprabhṛti yūyaṃ ca vayaṃ cānyonyaśatravaḥ |
smara yāmītyulūkastaṃ kākamuktvā krudhā yayau || 58 ||
[Analyze grammar]

kāko 'pi yuktamuktaṃ tu matvā vignastato 'bhavat |
vāṅmātrotpāditāsahyavair ātko nānutapyate || 59 ||
[Analyze grammar]

evaṃ vāgdoṣasaṃbhūtaṃ vairaṃ naḥ kauśikaiḥ saha |
ity uktvā kākarājaṃ taṃ cirajīvyavadatpunaḥ || 60 ||
[Analyze grammar]

bahavo balinas te ca jetuṃ śakyā na kauśikāḥ |
bahavo hi jayantīha śṛṇu cātra nidarśanam || 61 ||
[Analyze grammar]

chāgaṃ krītaṃ gṛhītvāṃse grāmāt ko'pi vrajandvijaḥ |
bahubhir dadṛśe mārge dhūrtaiśchāgaṃ jihīrṣubhiḥ || 62 ||
[Analyze grammar]

ekaś ca tebhya āgatya tam uvāca sasaṃbhramam |
brahman kathamayaṃ skandhe gṛhītaḥ śvā tvayā tyaja || 63 ||
[Analyze grammar]

tac chrutvā tamanādṛtya sa dvijaḥ prākramadyadā |
tato 'nyau dvāvupetyāgre tadvadeva tamūcatuḥ || 64 ||
[Analyze grammar]

tataḥ sasaṃśayo yāvad yāti cchāgaṃ nirūpayan |
tāvad anye trayo 'bhyetya tam evam avadañ śaṭhāḥ || 65 ||
[Analyze grammar]

kathaṃ yajñopavītaṃ tvaṃ śvānaṃ ca vahase samam |
nūnaṃ vyādho na vipras tvaṃ haṃsyanena śunā mṛgān || 66 ||
[Analyze grammar]

tac chrutvā sa dvijo dadhyau nūnaṃ bhūtena kenacit |
bhrāmito 'haṃ dṛśaṃ hṛtvā sarve paśyanti kiṃ mṛṣā || 67 ||
[Analyze grammar]

iti vipraḥ sa taṃ tyaktvā chāgaṃ snātvā gṛhaṃ yayau |
dhūrtāś ca nītvā tam ajaṃ yathecchaṃ samabhakṣayan || 68 ||
[Analyze grammar]

ity uktvā cirajīvī taṃ vāyaseśvaram abravīt |
tadevaṃ deva bahavo balavantaś ca durjayāḥ || 69 ||
[Analyze grammar]

tasmādbalivirodhe 'sminyadahaṃ vacmi tatkuru |
kiṃcilluñcitapakṣaṃ māṃ tyaktvāsyaiva taroradhaḥ || 70 ||
[Analyze grammar]

yūyaṃ girimimaṃ yāta kṛtārtho yāvadevy aham |
tac chrutvā taṃ tathetyatra krudhevolluñcitacchadam || 71 ||
[Analyze grammar]

kṛtyādhastaṃ giriṃ prāyātkākarājaḥ sa sānugaḥ |
cirajīvi tu tatrāsītpatitvā svatarostale || 72 ||
[Analyze grammar]

tatas tatrāyayau rātrau sānugaḥ sa ulūkarāṭ |
avamardo na cāpaśyattatraikam apivāyasam || 73 ||
[Analyze grammar]

tāvat sa cirajīvyatra mandaṃ mandaṃ virautyadhaḥ |
śrutvā colūkarājastamavatīrya dadarśa saḥ || 74 ||
[Analyze grammar]

kas tvaṃ kim evaṃbhūto 'sīty apṛcchat taṃ savismayaḥ |
tataḥ sa cirajīvī taṃ rujevālpasvaro 'vadat || 75 ||
[Analyze grammar]

cirajīvītyahaṃ tasya sacivo vāyasaprabhoḥ |
sa ca dātumavaskandamaicchatte mantrisaṃmatam || 76 ||
[Analyze grammar]

tatas tanmantriṇo 'nyāṃstānnirbhartsyāhaṃ tam abravam |
yadi pṛcchasi māṃ mantraṃ yadi cāhaṃ matastava || 77 ||
[Analyze grammar]

tan na kāryo balavatā kauśikendreṇa vigrahaḥ |
kāryastvanunayas tasya nītiṃ cedanumanyase || 78 ||
[Analyze grammar]

śrutvaitacchatrupakṣo 'yamiti krodhātprahṛtya me |
sa kākaḥ svaiḥ samaṃ mittrair mūrkho 'vasthāmimāṃ vyadhāt || 79 ||
[Analyze grammar]

kṣiptvā ca māṃ tarutale kvāpi sānucaro gataḥ |
ity uktvā cirajīvī sa śvasannāsīdadhomukhaḥ || 80 ||
[Analyze grammar]

ulūkarājaś ca tataḥ sa papraccha svamantriṇaḥ |
kimetasya vidhātavyamasmābhiś cirajīvinaḥ || 81 ||
[Analyze grammar]

tac chrutvā dīptanayano nāma mantrī jagāda tam |
arakṣyo rakṣyate cauro 'py upakārīti sajjanaiḥ || 82 ||
[Analyze grammar]

tathā hi pūrvaṃ kvāpy āsīdvaṇikko 'i sa kāmapi |
vṛddho 'py arthaprabhāveṇa pariṇinye vaṇiksutām || 83 ||
[Analyze grammar]

sā tasya śayane nityaṃ jarāto 'bhūtparāṅmukhī |
vyatītapuṣpakāle 'tra bhramarīva tarorvane || 84 ||
[Analyze grammar]

ekadā cāviśaccauro niśi śayyāsthayostayoḥ |
taṃ dṛṣṭvā sā parāvṛtya tamāśliṣyatpatiṃ bhayāt || 85 ||
[Analyze grammar]

tamabhyudayamāścaryaṃ matvā yāvannirīkṣate |
diśas tatra vaṇiktāvatkoṇe cauraṃ dadarśa tam || 86 ||
[Analyze grammar]

upakāryasi me tattvāṃ na bhṛtyair ghātayāmy aham |
ity uktvā so 'tha cauraṃ taṃ rakṣitvā prāhiṇodvaṇik || 87 ||
[Analyze grammar]

evaṃ rakṣyo 'yamasmākaṃ cirajīvyupakārakaḥ |
ity uktvā dīptanayano mantrī tūṣṇīṃ babhūva saḥ || 88 ||
[Analyze grammar]

tato 'nyaṃ vakranāsākhyaṃ mantriṇaṃ kauśikeśvaraḥ |
sa pṛcchati sma kiṃ kāryaṃ samyagvaktuṃ bhavāniti || 89 ||
[Analyze grammar]

vakranāsatato 'vādīdrakṣyo 'yaṃ paramarmavit |
asmākametayor vairaṃ śreyase svāmimantriṇoḥ || 90 ||
[Analyze grammar]

nidarśanakathā deva śrūyatāmatra vacmi te |
kaścitpratigraheṇa dve gāvau prāpa dvijottamaḥ || 91 ||
[Analyze grammar]

tasya dṛṣṭvātha cauras te gāvau netumacintayat |
tatkālaṃ rākṣasaḥ ko'pi tamaicchatkhādituṃ dvijam || 92 ||
[Analyze grammar]

tadarthaṃ niśi gacchantau daivāttau caurarākṣasau |
militvānyonyamuktārthau tatra prayayatuḥ samam || 93 ||
[Analyze grammar]

ahaṃ dhenū harāmyādau tvadgṛhīto hy ayaṃ dvijaḥ |
supto yadi prabuddhastaddhareyaṃ goyugaṃ katham || 94 ||
[Analyze grammar]

maivaṃ harāmy ahaṃ pūrvaṃ vipraṃ no ced vṛthā mama |
bhaved gokhuraśabdena prabuddhe 'smin pariśramaḥ || 95 ||
[Analyze grammar]

iti praviśya tadviprasadanaṃ caurarākṣasau |
yāvattau kalahāyete tāvat prābodhi sa dvijaḥ || 96 ||
[Analyze grammar]

utthāyāttakṛpāṇe ca tasminrakṣoghnajāpini |
brāhmaṇe jagmatuścaurarākṣasau dvau palāyya tau || 97 ||
[Analyze grammar]

evaṃ tayor yathā bhedo hitāyābhūddvijanmanaḥ |
tathā bhedo hito 'smākaṃ kākendracirajīvinoḥ || 98 ||
[Analyze grammar]

ity ukto vakranāsena kauśikendraḥ svamantriṇam |
taṃ ca prākārakarṇākhyamapṛcchatso 'pyuvāca tam || 99 ||
[Analyze grammar]

cirajīvyanukampyo 'yamāpannaḥ śaraṇāgataḥ |
śaraṇāgatahetoḥ prāksvamāmiṣamadācchibiḥ || 100 ||
[Analyze grammar]

prākārakarṇāc chrutvaitat sacivaṃ krūralocanam |
ulūkarājaḥ papraccha so 'pi tadvad abhāṣata || 101 ||
[Analyze grammar]

tato raktākṣanāmānaṃ sacivaṃ kauśikeśvaraḥ |
tathaiva paripapraccha so 'pi prājño 'bravīdidam || 102 ||
[Analyze grammar]

rājannapanayenaitair mantribhir nāśito bhavān |
pratīyante na nītijñāḥ kṛtāvajñasya vairiṇaḥ || 103 ||
[Analyze grammar]

mūrkho dṛṣṭavyalīko 'pi vyājasāntvena tuṣyati |
tathā hi takṣā ko 'pyāsīdbhāryābhūttasya tu priyā || 104 ||
[Analyze grammar]

tāṃ cānyapuruṣāsaktāṃ takṣā buddhvānyalokataḥ |
tattvaṃ jijñāsamānastāṃ bhāryāmavadadekadā || 105 ||
[Analyze grammar]

priye rājājñayā dūraṃ svavyāpārāya yāmy aham |
tattvayā mama saktvādi pātheyaṃ dīyatāmiti || 106 ||
[Analyze grammar]

tatheti dattapātheyastayā nirgatya gehataḥ |
saśiṣyo guptamāgatya tatraiva praviveśa saḥ || 107 ||
[Analyze grammar]

tadadṛṣṭastu khaṭvāyāstasthau śiṣyayutasthale |
sāpy athānāyayattaṃ svaṃ tadbhāryā parapūruṣam || 108 ||
[Analyze grammar]

tena sākaṃ ca khaṭvāyāṃ ramamāṇā patiṃ padā |
spṛṣṭvā kathaṃcit taṃ pāpā mene tatrastham eva tam || 109 ||
[Analyze grammar]

kṣaṇāccopapatis tatra vyākulaḥ pṛcchati sma tām |
brūhi priye kimadhikaṃ priyo 'haṃ tava kiṃ patiḥ || 110 ||
[Analyze grammar]

tac chrutvā kūṭakuśalā taṃ jāraṃ nijagāda sā |
priyo mama patis tasya kṛte prāṇāṃstyajāmy aham || 111 ||
[Analyze grammar]

idaṃ tu cāpalaṃ strīṇāṃ sahajaṃ kriyate 'tra kim |
amedhyam apibhakṣyaṃ syānnāsāṃ syuryadi nāsikāḥ || 112 ||
[Analyze grammar]

etattasyā vacaḥ śrutvā kulaṭāyāḥ sa kṛtrimam |
tuṣṭaḥ śayyātalāttakṣā nirgataḥ śiṣyam abhyadhāt || 113 ||
[Analyze grammar]

dṛṣṭvaṃ tvayādya sākṣī tvaṃ mama bhakteyamīdṛśī |
amumevāśritā kāntaṃ tadetāṃ mūrdhnyahaṃ vahe || 114 ||
[Analyze grammar]

ity uktvā sahasotkṣipya khaṭvāsthāveva tāvubhau |
saśiṣyaḥ sa jaḍo jāyātajjārau śirasāvahan || 115 ||
[Analyze grammar]

itthaṃ pratyakṣadṛṣṭe 'pi doṣe kapaṭasāntvataḥ |
mūrkhastuṣyati hāsyatvaṃ nirvivekaś ca gacchati || 116 ||
[Analyze grammar]

tadeṣa cirajīvī te rakṣyo nāriparigrahaḥ |
upekṣito hy ayaṃ deva hanyādroga iva drutam || 117 ||
[Analyze grammar]

iti raktākṣataḥ śrutvā kauśikendro 'bravītsa tam |
kurvannasmaddhitaṃ sādhuḥ prāpto 'vasthāsmimāmayam || 118 ||
[Analyze grammar]

tatkathaṃ syānna saṃrakṣyaḥ kiṃ kuryādekakaśca naḥ |
iti tatsa nirācakre mantrivākyamulūkarāṭ || 119 ||
[Analyze grammar]

āśvāsayām āsa ca taṃ vāyasaṃ cirajīvinam |
tataḥ sa cirajīvī tamulūkeśaṃ vyajijñapat || 120 ||
[Analyze grammar]

kiṃ mamaitadavasthasya jīvitena prayojanam |
tanme dāpaya kāṣṭhāni yāvadagniṃ viśāmy aham || 121 ||
[Analyze grammar]

ulūkayoniṃ ca varaṃ prārthaye 'haṃ hutāśanam |
tartuṃ vāyasarājasya tasya vairapratikriyām || 122 ||
[Analyze grammar]

ity uktavantaṃ vihasanraktākṣo nijagāda tam |
asmatprabhoḥ prasādāttvaṃ svastha eva kimagninā || 123 ||
[Analyze grammar]

na ca tvaṃ kauśiko bhāvī yāvatkākatvamasti te |
yādṛśo yaḥ kṛto dhātrā bhavettādṛśa eva saḥ || 124 ||
[Analyze grammar]

tathā ca prāṅmuniḥ kaścic chyenahastacyutaṃ śiśum |
mūṣikāṃ prāpya kṛpayā kanyāṃ cakre tapobalāt || 125 ||
[Analyze grammar]

vardhitāmāśrame tāṃ ca sa dṛṣṭvā prāptayauvanām |
munirbalavate dātumicchannādityamāhvayat || 126 ||
[Analyze grammar]

baline ditsitāmetāṃ kanyāṃ pariṇayasva me |
ity uvāca sa carṣistaṃ tatas taṃ so 'bravīdraviḥ || 127 ||
[Analyze grammar]

matto 'pi balavānmeghaḥ sa māṃ sthagayati kṣaṇāt |
tac chrutvā taṃ visṛjyārkaṃ meghamāhūtavānmuniḥ || 128 ||
[Analyze grammar]

aṃ tathaiva ca so 'vādīttenāpyevamavādi saḥ |
matto 'pi balavānvāyuryo vikṣipati dikṣu mām || 129 ||
[Analyze grammar]

ity ukte tena sa munirvayumāhvayati sma tam |
sa tathaiva ca tenoktastam evamavadanmarut || 130 ||
[Analyze grammar]

mayāpi ye na cālyante mattas te balino 'drayaḥ |
śrutvaitadekaṃ śailendramāhvayanmunisattamaḥ || 131 ||
[Analyze grammar]

tathaiva yāvat taṃ vakti tāvat so 'drir jagāda tam |
mūṣakā balino matto ye me chidrāṇi kurvate || 132 ||
[Analyze grammar]

iti krameṇa praty ukto daivatair jñānibhiḥ sa taiḥ |
maharṣirājuhāvaikaṃ mūṣakaṃ vanasaṃbhavam || 133 ||
[Analyze grammar]

kanyāṃ vadaitām ity uktas tenovāca sa mūṣakaḥ |
kathaṃ pravekṣyati bilaṃ mamaiṣā dṛśyatāmiti || 134 ||
[Analyze grammar]

pūrvavanmūṣikaivāstu varamityatha sa bruvan |
munistāṃ mūṣikāṃ kṛtvā tasmai prāyacchadākhave || 135 ||
[Analyze grammar]

evaṃ sudūraṃ gatvāpi yo yādṛk tādṛg eva saḥ |
tadulūko na jātu tvaṃ cirajīvin bhaviṣyasi || 136 ||
[Analyze grammar]

ity uktaścirajīvī sa raktākṣeṇa vyacintayat |
nītijñasya na caitasya rājñānena kṛtaṃ vacaḥ || 137 ||
[Analyze grammar]

śeṣā mūrkhā ime sarve tatkāryaṃ siddham eva me |
iti saṃcintayantaṃ tam ādāya cirajīvinam || 138 ||
[Analyze grammar]

avicāryaiva raktākṣavākyaṃ tadbalagarvitaḥ |
ulūkarājaḥ sa yayāvavamardo nijaṃ padam || 139 ||
[Analyze grammar]

cirajīvī ca taddattamāṃsādyaśanapoṣitaḥ |
tatpārśvastho 'cireṇaiva barhīvābhūtsupakṣatiḥ || 140 ||
[Analyze grammar]

ekadā tamulūkendramavadaddeva yāmy aham |
āśvāsya kākarājaṃ tamānayāmi svamāspadam || 141 ||
[Analyze grammar]

yena rātrau nipatyādya yuṣmābhiḥ sa nihanyate |
ahaṃ bhajāmi caitasya tvatprasādasya niṣkṛtim || 142 ||
[Analyze grammar]

yūyaṃ tṛṇādyair ācchādya dvāraṃ nīḍagṛhāntare |
divā tadāpātabhayātsarve tiṣṭhantu rakṣitāḥ || 143 ||
[Analyze grammar]

ity uktvā tṛṇaparṇādicchannadvāraguhāgatān |
kṛtvolūkānyayau pārśvaṃ cirajīvī nijaprabhoḥ || 144 ||
[Analyze grammar]

tadyuktaś cāyayāvāttavahnidīptacitolmukaḥ |
cañcvā pralambitaikaikakāṣṭhikaiḥ saha vāyasaiḥ || 145 ||
[Analyze grammar]

āgatyaiva divāndhānāṃ teṣāṃ channaṃ tṛṇādibhiḥ |
ulūkānāṃ guhādvāraṃ jvālayām āsa vahninā || 146 ||
[Analyze grammar]

prākṣipattadvadekaikastadānīṃ tāś ca kāṣṭhikaḥ |
samidhyāgniṃ dadāhātra tānulūkānsarājakān || 147 ||
[Analyze grammar]

vināśya śatruṃ kākendrastadyukto 'tha tutoṣa saḥ |
samaṃ kākakulenāgānnijaṃ nyagrodhapādapam || 148 ||
[Analyze grammar]

tatrākhyāya dviṣanmadhyavāsavṛttāntamātmanaḥ |
kākendraṃ meghavarṇaṃ taṃ cirajīvyabravīdidam || 149 ||
[Analyze grammar]

raktākṣa eva sanmantrī tasyāsīttvadripoḥ prabho |
tasyaivākurvatā vākyaṃ madāndhenāsmyupekṣitaḥ || 150 ||
[Analyze grammar]

yadasyākāraṇaṃ matvā vacanaṃ nākarocchaṭhaḥ |
ataḥ so 'panayī mūrkho mayā viśvāsya vañcitaḥ || 151 ||
[Analyze grammar]

vyājānuvṛttyā viśvāsya maṇḍūkā ahinā yathā |
vṛddhaḥ kaś citsukhaṃ prāptumaśaktaḥ puruṣāśraye || 152 ||
[Analyze grammar]

bhekānahiḥ sarastīre tasmiṃstasthau suniścalaḥ |
tathāsthitaṃ ca taṃ bhekāḥ papracchurdūravartinaḥ || 153 ||
[Analyze grammar]

brūhi kiṃ pūrvavannāsmānaśnātyadya bhavāniti |
iti pṛṣṭastadā bhekaiḥ sa taiḥ provāca pannagaḥ || 154 ||
[Analyze grammar]

mayā brāhmaṇaputrasya maṇḍūkamanudhāvatā |
bhrāntyā daṣṭo batāṅguṣṭhaḥ sa ca pañcatvamāyayau || 155 ||
[Analyze grammar]

tatpitrā cāsmi śāpena bhekānāṃ vāhanīkṛtaḥ |
tad yuṣmān katham aśnāmi pratyutāhaṃ vahāmi vaḥ || 156 ||
[Analyze grammar]

tac chrutvā tatra bhekānāṃ rājā vāhasamutsukaḥ |
jalāduttīrya tatpṛṣṭhamārohadgatabhīrmudā || 157 ||
[Analyze grammar]

tatas taṃ vāhanasukhair āvarjya sacivair yutam |
kṛtvāvasannamātmānam uvāca sa sakaitavaḥ || 158 ||
[Analyze grammar]

āhāreṇa vinā deva na gantumahamutsahe |
tanme dehyaśanaṃ bhṛtyo hy avṛttirvartate katham || 159 ||
[Analyze grammar]

tac chrutvā bhekarājastamavocadvāhanapriyaḥ |
kāṃścitparimitāṃstarhi bhuṅkṣva me 'nucarāniti || 160 ||
[Analyze grammar]

tataḥ kramātsa maṇḍūkānahiḥ svecchamabhakṣayat |
tadvāhanābhimānāndhaḥ sehe bhekapatiḥ sa tat || 161 ||
[Analyze grammar]

evaṃ madhyapraviṣṭena mūrkhaḥ prājñena vañcyate |
mayāpyanupraviśyaivaṃ deva tvadripavo hatāḥ || 162 ||
[Analyze grammar]

tasmānnītividā rājñā bhavitavyaṃ kṛtātmanā |
yathecchaṃ bhujyate bhṛtyair hanyate ca parair jaḍaḥ || 163 ||
[Analyze grammar]

śrīriyaṃ ca sadā deva dyūtalīleva sacchalā |
vārivīcīva capalā madireva vimohinī || 164 ||
[Analyze grammar]

sa dhīrasya sumantrasya rājño nirvyasanasya ca |
viśeṣajñasya sotsāhā pāśabaddheva tiṣṭhati || 165 ||
[Analyze grammar]

tadidānīmavahitastvaṃ vidvadvacane sthitaḥ |
nihatārātisukhitaḥ śādhi rājyamakaṇṭakam || 166 ||
[Analyze grammar]

ity ukto mantriṇā meghavarṇaḥ sa cirajīvinā |
saṃmānya taṃ kākarājaścakre rājyaṃ tathaiva tam || 167 ||
[Analyze grammar]

ity uktvā gomukho bhūyo vatseśasutam abhyadhāt |
tadevaṃ prajñayā rājyaṃ tiryagbhir api bhujyate || 168 ||
[Analyze grammar]

niṣprajñāstvavasīdanti lokopahasitāḥ sadā |
tathā ca jaḍadhīrbhṛtyo babhūvāḍhyasya kasyacit || 169 ||
[Analyze grammar]

so 'jānannapi tasyāṅge jānāmītyabhimānataḥ |
sphāraṃ dadau maurkhyabalātprabhostvacamapāṭayat || 170 ||
[Analyze grammar]

tatas tena parityaktaḥ svāmināvasasāda saḥ |
ajānāno haṭāt kurvan prājñamānī vinaśyati || 171 ||
[Analyze grammar]

idaṃ ca śrūyatām anyanmālave bhrātarāv ubhau |
viprāv abhūtām advaidhaṃ tayoḥ pitryam abhūd dhanam || 172 ||
[Analyze grammar]

vibhajyamāne cārthe 'sminnyūnādhikavivādinau |
stheyīkṛta upādhyāyaśchāndasastāvabhāṣata || 173 ||
[Analyze grammar]

vastu vastu same dve dve ardhe kṛtvā vibhajyatām |
yuvābhyāṃ yena naiva syānnyūnādhikakṛtaḥ kaliḥ || 174 ||
[Analyze grammar]

tacchruvā veśmaśayyādibhāṇḍaṃ sarvaṃ paśūnapi |
ekamekaṃ dvidhā kṛtvā mūḍhau vibhajataḥ sma tau || 175 ||
[Analyze grammar]

ekā dāsī tayor āsītsāpi tābhyāṃ dvidhā kṛtā |
tadbuddhvā daṇḍitau rājñā sarvasvaṃ tāvubhāvapi || 176 ||
[Analyze grammar]

dvau lokau nāśayantyevaṃ mūrkhā mūrkhopadeśataḥ |
tasmānmūrkhānna seveta prājñaḥ seveta paṇḍitān || 177 ||
[Analyze grammar]

asaṃtoṣo 'pi doṣāya tathā cedaṃ niśamyatām |
āsan pravrājakāḥ kecid bhikṣāsaṃtoṣapīvarāḥ || 178 ||
[Analyze grammar]

tāndṛṣṭvā puruṣāḥ kecidanyonyaṃ suhṛdo 'bruvan |
aho bhikṣāśino 'pyete pīnāḥ pravrājakā iti || 179 ||
[Analyze grammar]

ekas teṣu tato 'vādīt kautukaṃ darśayāmi vaḥ |
ahaṃ kṛśīkaromy etān bhuñjānān api pūrvavat || 180 ||
[Analyze grammar]

ity uktvā sa nimantryaitān kramāt pravrājakān gṛhe |
ekāhaṃ bhojayām āsa ṣaḍrasāhāram uttamam || 181 ||
[Analyze grammar]

te 'tha mūrkhāstadāsvādaṃ smaranto bhaikṣabhojanam |
na tathābhilaṣanti sma tena durbalatāṃ yayuḥ || 182 ||
[Analyze grammar]

tataḥ pradarśya suhṛdāṃ dṛṣṭvā tatsaṃnidhau ca tān |
pravrājakāṃstadāhāradāyī sa puruṣo 'bravīt || 183 ||
[Analyze grammar]

tadā bhaikṣeṇa saṃtuṣṭā hṛṣṭapuṣṭā ime 'bhavan |
adhunā tadasaṃtoṣaduḥkhāddurbalatāṃ gatāḥ || 184 ||
[Analyze grammar]

tasmātprājñaḥ sukhaṃ vāñchansaṃtoṣe sthāpayenmanaḥ |
lokadvaye 'py asaṃtoṣo duḥsahāśrāntaduḥkhadaḥ || 185 ||
[Analyze grammar]

iti tenānuśiṣṭāste suhṛdo duṣkṛtāspadam |
asaṃtoṣaṃ jahuḥ kasya satsaṅgo na bhavecchubhaḥ || 186 ||
[Analyze grammar]

ayaṃ suvarṇamugdhaś ca devedānīṃ niśamyatām |
pumān kaścij jalaṃ pātuṃ taḍāgamagamadyuvā || 187 ||
[Analyze grammar]

sa jaḍo 'nokahasthasya svārṇacūḍasya pakṣiṇaḥ |
suvarṇavarṇaṃ tatrāmbhasyapaśyatpratibimbakam || 188 ||
[Analyze grammar]

suvarṇamiti matvā tadgrahītuṃ praviveśa tam |
taḍāgaṃ na ca tatprāpa dṛṣṭanaṣṭaṃ cale jale || 189 ||
[Analyze grammar]

āruhyāruhya ca jale sa tat paśyan praviśya tat |
punaḥ punas taḍāgāmbho jighṛkṣur nāpa kiṃcana || 190 ||
[Analyze grammar]

pitrā ca svena dṛṣṭo 'tha pṛṣṭo ninye gṛhaṃ jaḍaḥ |
tāṃ dṛṣṭvā pratimāṃ toye khagaṃ vidrāvya bodhitaḥ || 191 ||
[Analyze grammar]

nirvimarśā mṛṣājñānair muhyantyevamabuddhayaḥ |
upahāsyāḥ pareṣāṃ ca śocyāḥ sveṣāṃ bhavanti ca || 192 ||
[Analyze grammar]

ayaṃ cānyo mahāmūrkhavṛttānto 'tra niśamyatām |
kasyāpyuṣṭro 'vasanno 'bhūdbhāreṇa vaṇijo 'dhvani || 193 ||
[Analyze grammar]

sa bhṛtyānabravītkaṃciduṣṭraṃ gatvānyamānaye |
kritvāhaṃ yo 'sya karabhasyārdhaṃ bhārādito haret || 194 ||
[Analyze grammar]

meghāgame yathāvastrapeṭāsvetāsu na spṛśet |
ambhaścasrmāṇi yuṣmābhis tathā kāryamiha sthitaiḥ || 195 ||
[Analyze grammar]

ity uṣṭrapārśve 'vasthāpya bhṛtyāṃs tasmiṃs tato gate |
vaṇijy akasmād unnamya prārebhe varṣituṃ ghanaḥ || 196 ||
[Analyze grammar]

tathā kāryaṃ yathā nāmbhaḥ peṭācarmāṇi saṃspṛśet |
iti naḥ svāminā proktamityālocyātha te jaḍāḥ || 197 ||
[Analyze grammar]

kṛṣṭvā vastrāṇi peṭābhyas tais te tāny abhyaveṣṭayan |
carmāṇi tena vastrāṇi vineśus tena vāriṇā || 198 ||
[Analyze grammar]

pāpāḥ kimatra sakalo vastraugho nāśito 'mbhasā |
ityāgato 'tha sa vaṇikkruddho bhṛtyānabhāṣata || 199 ||
[Analyze grammar]

vayaivādiṣṭamudakātpeṭācarmābhir akṣaṇam |
doṣas tatra ca ko 'smākamiti te 'pi tam abhyadhuḥ || 200 ||
[Analyze grammar]

carmasvārdreṣu naśyanti vastrāṇīti mayoditam |
vastrāṇām eva rakṣārthamuktaṃ vo na tu carmaṇām || 201 ||
[Analyze grammar]

ity uktvā cānyakarabhanyastabhāro vaṇiktataḥ |
sa gatvā svagṛhaṃ bhṛtyānsarvasvaṃ tānadaṇḍayat || 202 ||
[Analyze grammar]

evam ajñātahṛdayās mūrkhāḥ kṛtvā viparyayam |
ghnanti svārthaṃ parārthaṃ ca tādṛgdadati cottaram || 203 ||
[Analyze grammar]

ayaṃ cāpūpikāmugdhaḥ saṃkṣepeṇa niśamyatām |
krīṇāti smādhvagaḥ kaś citpaṇenāṣṭāvapūpakān || 204 ||
[Analyze grammar]

teṣāṃ ca yāvat ṣaḍbhuṅkte tāvan mene na tṛptatām |
saptamenātha bhuktena tṛptis tasyodapadyata || 205 ||
[Analyze grammar]

tataścakranda sa jaḍo muṣito 'smi na kiṃ mayā |
eṣa evādito bhukto 'pūpo yenāsmi tarpitaḥ || 206 ||
[Analyze grammar]

nāśitāḥ kiṃ vṛthaivānye mayā haste na kiṃ kṛtāḥ |
iti śocan kramāt tṛptim ajānañ jahase janaiḥ || 207 ||
[Analyze grammar]

kaścid dāso hi vaṇijā mūrkhaḥ kenāpy abhaṇyata |
rakṣes tvaṃ vipaṇīdvāraṃ kṣaṇaṃ geham viśāmy aham || 208 ||
[Analyze grammar]

ity uktavati yāte 'smin vaṇiji dvārapaṭṭakam |
vipaṇīto gṛhītvāṃse dāso draṣṭum agān naṭam || 209 ||
[Analyze grammar]

āgacchaṃś ca tato dṛṣṭvā vaṇijā tena bhartsitaḥ |
tvaduktaṃ rakṣitaṃ dvāraṃ mayedamiti so 'bravīt || 210 ||
[Analyze grammar]

ity anarthāya śabdaikaparo 'tātparyavijjaḍaḥ |
evaṃ ca mahiṣīmugdham apūrvaṃ śṛṇutādhunā || 211 ||
[Analyze grammar]

kasyacinmahiṣaḥ kaiścidgrāmyair grāmasya bāhyataḥ |
nītvā vaṭatalaṃ bhillavāṭe vyāpādya bhakṣitaḥ || 212 ||
[Analyze grammar]

tena gatvātha vijñapto mahiṣasvāminā nṛpaḥ |
grāmyānānāyayām āsa sa tānmahiṣabhakṣakān || 213 ||
[Analyze grammar]

tatsamakṣaṃ sa rājāgre mahiṣasvāsmyabhāṣata |
taḍāganikaṭe deva nītvā vaṭataroradhaḥ || 214 ||
[Analyze grammar]

ebhir me mahiṣo hatvā bhakṣitaḥ paśyato jaḍaiḥ |
tac chrutvānyeṣu teṣveko vṛddhamūrkho 'bravīdidam || 215 ||
[Analyze grammar]

taḍāga eva nāsty asmin grāme na ca vaṭaḥ kvacit |
mithyā vakty eṣa mahiṣaḥ kva hato bhakṣito 'sya vā || 216 ||
[Analyze grammar]

śrutvaitanmahiṣasvāmī so 'bravīnāsti kiṃ vaṭaḥ |
taḍāgaś ca sa pūrvasyāṃ diśi grāmasya tasya vaḥ || 217 ||
[Analyze grammar]

aṣṭamyāṃ ca sa yuṣmābhir bhakṣito mahiṣo 'tra me |
ity uktastena sa punarvṛddhamūrkho 'bravīdidam || 218 ||
[Analyze grammar]

pūrvā digeva nāstyasmadgrāme nāpyaṣṭamī tithiḥ |
etac chrutvā hasanrājā tamāhotsāhayañjaḍam || 219 ||
[Analyze grammar]

tvaṃ satyavādī nāsatyaṃ kiṃcidvadasi tanmama |
satyaṃ brūhi sa yuṣmābhiḥ kiṃ bhukto mahiṣo na vā || 220 ||
[Analyze grammar]

etac chrutvā jaḍo 'vādīnmṛte pitari vatsaraiḥ |
tribhir jāto 'smi tenaiva śikṣito 'smyuktipāṭavam || 221 ||
[Analyze grammar]

tadasatyaṃ mahārāja na kadācidvadāmy aham |
bhukto 'sya mahiṣo 'smābhir anyadvakti mṛṣāhyasau || 222 ||
[Analyze grammar]

śrutvaitatsānugo rājā hāsaṃ roddhuṃ sa nāśakat |
niryātya mahiṣaṃ tasya tāṃś ca grāmyānadaṇḍayat || 223 ||
[Analyze grammar]

ity aguhyaṃ nigūhante guhyaṃ prakaṭayanti ca |
maurkhyābhimānenādātum mūrkhāḥ pratyayam ātmani || 224 ||
[Analyze grammar]

kaṃciddaridraṃ gṛhiṇī caṇḍī mūrkham abhāṣata |
prataḥ pitṛgṛhaṃ yāsyāmyutsave 'mi nimantritā || 225 ||
[Analyze grammar]

tattvayotpalamālaikā nānītā cetkuto 'pi me |
tan na bhāryāsmi te nāpi bhartā mama bhavāniti || 226 ||
[Analyze grammar]

tatas tadarthaṃ rātrau sa rājakīyasaro yayau |
tatpraviṣṭaś ca ko 'sīti dṛṣṭvāpṛcchyata rakṣakaiḥ || 227 ||
[Analyze grammar]

cakrāhvo 'smīti ca vadan baddhvā nītaḥ prage sa taiḥ |
rājāgre pṛcchyamānaś ca cakravākarutaṃ vyadhāt || 228 ||
[Analyze grammar]

tataḥ sa rājñā kathitaḥ svayaṃ pṛṣṭo 'nubandhataḥ |
mūrkhaḥ kathitavṛttānto mukto dīno dayālunā || 229 ||
[Analyze grammar]

kaścic ca mūḍhadhīrvaidyaḥ kenāpyūce dvijanmanā |
kakudaṃ mama putrasya kubjasyābhyantaraṃ naya || 230 ||
[Analyze grammar]

etac chrutvābravīdvaidyo daśa dehi paṇānmama |
dadāmi te daśaguṇānsādhayāmi na cedidam || 231 ||
[Analyze grammar]

evaṃ kṛtvā paṇaṃ tasmād gṛhītvā tān paṇān dvijāt |
sa taṃ svedādibhiḥ kubjam arujat kevalaṃ bhiṣak || 232 ||
[Analyze grammar]

na cāśakat spaṣṭayituṃ dadau daśaguṇān paṇān |
ko hi kubjam ṛjūkartuṃ śaknuyād iha mānuṣam || 233 ||
[Analyze grammar]

hāsāyaivamaśakyārthapratijñānavikatthanam |
tadīdṛśair mūḍhamārgaiḥ saṃcareta na buddhimān || 234 ||
[Analyze grammar]

iti bhadramukhāt sa gomukhākhyāt sacivān mugdhakathāṃ niśamya rātrau |
naravāhanadattarājaputraḥ sumatiḥ prītamanās tutoṣa tasmai || 235 ||
[Analyze grammar]

abhajac ca sa tatkathāvinodāc chanakaiḥ śaktiyaśaḥ samutsuko 'pi |
śayanīyam upāgato 'tha nidrāṃ savayobhiḥ sahito nijair vayasyaiḥ || 236 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 6

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: