Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 5

tataḥ śaktiyaśaḥ sotkaṃ gomukhaḥ sa vinodayan |
naravāhanadattaṃ taṃ mantrī punar abhāṣata || 1 ||
[Analyze grammar]

śrutā prājñakathā deva tvayā mugdhakathāṃ śṛṇu |
mugdhabuddhirabhūtkaścidāḍhyaśya vaṇijaḥ sutaḥ || 2 ||
[Analyze grammar]

jagāma sa vaṇijyāyai kaṭāhadvīpamekadā |
bhāṇḍamadhye ca tasyābhūnmahānagurusaṃcayaḥ || 3 ||
[Analyze grammar]

vikrītā parabhāṇḍasya na tasyāguru tatra tat |
kaścijjagrāha tadvāsī jano vetti na tatra tat || 4 ||
[Analyze grammar]

kāṣṭhikebhyastato 'ṅgārāndṛṣṭvāpi krīṇato janān |
sa kālāguru dagdhvā tadaṅgārānakarojjaḍaḥ || 5 ||
[Analyze grammar]

vikrīyāṅgāramūlyena tac cāgatya tato gṛham |
tad eva kauśalaṃ śaṃsansa yayau lokahāsyatām || 6 ||
[Analyze grammar]

kathito 'gurudāhyeṣa śrūyatāṃ tilakārṣikaḥ |
babhūva kaścid grāmīṇo bhūtaprāyaḥ kṛṣīvalaḥ || 7 ||
[Analyze grammar]

sa kadācit tilān bhṛṣṭān bhuktvā svādūn avetya tān |
bhṛṣṭān evāvapadbhūrīṃs tādṛśotpattivāñchayā || 8 ||
[Analyze grammar]

bhṛṣṭeṣu teṣv ajāteṣu naṣṭārthaṃ taṃ jano 'hasat |
tilakārṣika ukto 'sau jale 'gnikṣepakaṃ śṛṇu || 9 ||
[Analyze grammar]

mandabuddhirabhūtkaś citpumānniśi sa caikadā |
prabhāte devatāpūjāṃ kariṣyannityacintayat || 10 ||
[Analyze grammar]

upayuktau mama snānadhūpādyarthaṃ jalānalau |
sthāpayāmi tadekasthau tau śīghraṃ prāpnuyāṃ yathā || 11 ||
[Analyze grammar]

ityālocyāmbukumbhāntaḥ kṣiptvāgniṃ saṃviveśa saḥ |
prātaś ca vīkṣate yāvadgato 'gnirnaṣṭamambu ca || 12 ||
[Analyze grammar]

aṅgāramaline toye dṛṣṭe tasyābhavanmukham |
tādṛgeva sahāsasya lokasyāsītpunaḥ smitam || 13 ||
[Analyze grammar]

śrutastvayāgnikumbhākhyo nāsikāropaṇaṃ śṛṇu |
babhūva kaś citpuruṣo mūrkho mūḍhamatiḥ kva cit || 14 ||
[Analyze grammar]

sa bhāryāṃ cipiṭaghrāṇāṃ guruṃ cottuṅganāsikam |
dṛṣṭvā tasya prasuptasya nāsāṃ chittvāgrahīdguroḥ || 15 ||
[Analyze grammar]

gatvā ca nāsikāṃ chittvā bhāryāyāstāmaropayat |
gurunāsāṃ mukhe tasyā na ca tatrāruroha sā || 16 ||
[Analyze grammar]

evaṃ bhāryāgurū tena cchinnanāsau kṛtāv ubhau |
adhunā vanavāsī ca paśupālo niśāmyatām || 17 ||
[Analyze grammar]

paśupālo mahāmugdhaḥ ko 'pyāsīddhanavānvane |
tasya dhūrtāḥ samāśritya mittratve bahavo 'milan || 18 ||
[Analyze grammar]

te taṃ jagadurāḍhyasya sutā nagaravāsinaḥ |
tvatkṛte yācitāsmābhiḥ sā ca pitrā pratiśrutā || 19 ||
[Analyze grammar]

tac chrutvā sa dadau tuṣṭastebhyo 'rthaṃ taṃ ca te punaḥ |
vivāhastava saṃpanna ityūcurdivasair gataiḥ || 20 ||
[Analyze grammar]

tataḥ sa sutarāṃ tuṣṭastebhyo bhūri dhanaṃ dadau |
dinaiś ca taṃ vadanti sma putro jātastaveti te || 21 ||
[Analyze grammar]

nananda tena sarvaṃ ca mūḍhastebhyaḥ samarpya saḥ |
putraṃ pratyutsuko 'smīti prārodīccāpare 'hani || 22 ||
[Analyze grammar]

rudaṃścādatta lokasya hāsaṃ dhūrtaiḥ sa vañcitaḥ |
paśubhya iva saṃkrāntajaḍimā paśupālakaḥ || 23 ||
[Analyze grammar]

paśupālaḥ śruto deva śṛṇv alaṃkāralambakam |
grāmyaḥ kaścit khanan bhūmiṃ prāpālaṃkaraṇaṃ mahat || 24 ||
[Analyze grammar]

rātrau rājakulāccaurair nītvā tatra niveśitam |
yadgṛhītvā sa tatraiva bhāryāṃ tena vyabhūṣayat || 25 ||
[Analyze grammar]

babandha mekhalāṃ mūrdhni hāraṃ ca jaghanasthale |
nūpurau karayostasyāḥ karṇayor api kaṅkaṇau || 26 ||
[Analyze grammar]

hasadbhiḥ khyāpitaṃ lokair buddhvā rājā jahāra tat |
tasmātsvābharaṇaṃ taṃ tu paśuprāyaṃ mumoca saḥ || 27 ||
[Analyze grammar]

ukto 'laṃkaraṇo deva śṛṇu vacmyatha tūlikam |
mūrkhaḥ kaś citpumāṃstūlavikrayāyāpaṇaṃ yayau || 28 ||
[Analyze grammar]

aśuddhamiti tattasya na jagrāhātra kaścana |
tāvaddadarśa tatrāgnau hema niṣṭaptaśodhitam || 29 ||
[Analyze grammar]

svarṇakāreṇa vikrītaṃ gṛhītaṃ grāhakeṇa ca |
tad dṛṣṭvāpi sa tattūlam icchañ śodhayituṃ jaḍaḥ || 30 ||
[Analyze grammar]

agnau cikṣepa dagdhe ca tasmiṃl loko jahāsa tam |
śruto 'yaṃ tūliko devakharjūrīchedakaṃ śṛṇu || 31 ||
[Analyze grammar]

kecinmūrkhāḥ samāhūya nyayojyantādhikāribhiḥ |
grāmyā rājakulādiṣṭaṃ kharjūrānayanaṃ prati || 32 ||
[Analyze grammar]

te dṛṣṭvaikā sukhagrāhyāṃ kharjūrapatitāṃ svataḥ |
kharjūrīṃ tatra kharjūrīḥ sarvā grāme svake 'cchinan || 33 ||
[Analyze grammar]

patitāstāś ca kalitāśeṣakharjūrasaṃcayāḥ |
utthāpyāropayāmāsurna caiṣāṃ siddhyati sma tat || 34 ||
[Analyze grammar]

tataś cānītakharjūrā ādṛtāropaṇena te |
kharjūrīchedanaṃ buddhvā rājñā pratyuta daṇḍitāḥ || 35 ||
[Analyze grammar]

uktaḥ kharjūrahāso 'yaṃ nidhyālokanamucyate |
nidhānadarśī kenāpi ko 'pyājahre mahībhujā || 36 ||
[Analyze grammar]

mā gātkvāpi palāyyāyamiti rājakumantriṇā |
netre tasyodapāṭyetāṃ nidhānasthānadarśinaḥ || 37 ||
[Analyze grammar]

bhūlakṣaṇānyapaśyantaṃ gatāvapyagatau samam |
andhaṃ dṛṣṭvā ca taṃ mantrī sa jaḍo jahase janaiḥ || 38 ||
[Analyze grammar]

nidhānālokanaṃ śrutvā śrūyatāṃ lavaṇāśanam |
babhūva gahvaro grāmavāsī ko'pi jaḍaḥ pumān || 39 ||
[Analyze grammar]

sa mitreṇa gṛhaṃ jātu nīto nagaravāsinā |
bhojito lavaṇasvādūnyannāni vyañjanāni ca || 40 ||
[Analyze grammar]

keneyaṃ svādutānnāderityapṛcchatsa gahvaraḥ |
prādhānyāllavaṇeneti tenoce suhṛdā tadā || 41 ||
[Analyze grammar]

tadeva tarhi bhoktavyamity uktvā lavaṇasya saḥ |
piṣṭasya muṣṭimādāya prakṣipyābhakṣayanmukhe || 42 ||
[Analyze grammar]

taccūrṇaṃ tasya durbuddheroṣṭhau śmaśrūṇi cālipat |
hasatastu janasyātra mukhaṃ dhavalatāṃ yayau || 43 ||
[Analyze grammar]

lavaṇāśī śruto deva tvayā godohakaṃ śṛṇu |
grāmyaḥ kaścidabhūnmugdho gaurekā tasya cābhavat || 44 ||
[Analyze grammar]

sā ca tasyāsnvahaṃ dhenuḥ payaḥ palaśataṃ dadau |
kadāciccābhavattasya pratyāsannaḥ kilotsavaḥ || 45 ||
[Analyze grammar]

ekavāraṃ grahīṣyāmi payo 'syāḥ prājyamutsave |
iti mūrkhaḥ sa naivaitāṃ masamātraṃ dudoha gām || 46 ||
[Analyze grammar]

prāptotsavaś ca yāvattāṃ dogdhi tāvat payo 'khilam |
tattasyāśchinnamacchinnaṃ lokasya hasitaṃ tvabhūt || 47 ||
[Analyze grammar]

śruto godohako mūrkhaḥ śrūyatāmaparāvimau |
khalatistāmrakumbhābhaśirāḥ kaś citpumānabhūt || 48 ||
[Analyze grammar]

vṛkṣamūlopaviṣṭaṃ taṃ taruṇaḥ kaścidaikṣata |
āgato 'tra kapitthāni gṛhītvā kṣudhitaḥ pathā || 49 ||
[Analyze grammar]

sa kapitthena tattasya krīḍayātāḍayacchiraḥ |
khalatiḥ so 'pi tatsehe na tasyovāca kiṃcana || 50 ||
[Analyze grammar]

tato 'nyaiḥ kramaśaḥ sarvaiḥ sa kapitthair atāḍayat |
śiras tasya sa cātiṣṭatūṣṇīṃ rakte sravatyapi || 51 ||
[Analyze grammar]

sa ca niṣphalatāruṇyakṛtakrīḍāvicūrṇitaiḥ |
vinā kapitthaiḥ kṣutklānto yayau mūrkhayuvā tataḥ || 52 ||
[Analyze grammar]

kapitthaiḥ svādubhiḥ kiṃ na sahe ghātāniti bruvan |
sa khalvāṭo galadraktaśirā mūrkho yayau gṛham || 53 ||
[Analyze grammar]

mūrkhasāmrājyabaddhena paṭṭeneva vṛtaṃ śiraḥ |
raktena tasya taddṛṣṭvā hasati sma na tatra kaḥ || 54 ||
[Analyze grammar]

evaṃ devopahāsyatvaṃ loke gacchantyabuddhayaḥ |
labhante nārthasiddhiṃ ca pūjyante tu subuddhayaḥ || 55 ||
[Analyze grammar]

iti gomukhataḥ śrutvā mugdhahāsakathā imāḥ |
naravāhanadattaḥ samutthāya vyadhitāhnikam || 56 ||
[Analyze grammar]

niśāgame punastena niyuktaścotsukena saḥ |
gomukhaḥ kathayām āsa prajñāniṣṭhāmimāṃ kathām || 57 ||
[Analyze grammar]

abhūt kvāpi vanoddeśe mahāñ śālmalipādapaḥ |
uvāsa laghupātīti kākas tatra kṛtālayaḥ || 58 ||
[Analyze grammar]

sa kadācitsvanīḍastho dadarśātra taroradhaḥ |
jālahastaṃ salaguḍaṃ raudraṃ puruṣamāgatam || 59 ||
[Analyze grammar]

tataḥ sa vīkṣate yāvatkākastāvadvitatya saḥ |
jālaṃ bhuvi vikīryātra vrīhīṃśchanno 'bhavatpumān || 60 ||
[Analyze grammar]

tāvac ca citragrīvākhyaḥ pārāvatapatir bhraman |
tatrājagāma nabhasā pārāvataśatair vṛtaḥ || 61 ||
[Analyze grammar]

sa vrīhiprakaraṃ dṛṣṭvā jāle 'trāhāralipsayā |
patitaḥ pāśanikarair baddho 'bhutsaparicchadaḥ || 62 ||
[Analyze grammar]

taddṛṣṭvā cānugānsarvāṃścitragrīvo jagāda saḥ |
gṛhītvā cañcubhir jālaṃ khamutpatata vegataḥ || 63 ||
[Analyze grammar]

tatas tatheti te jālamādāyotpatya vegataḥ |
kapotā nabhasā gantuṃ bhītāḥ prārebhir e 'khilāḥ || 64 ||
[Analyze grammar]

so 'pyutthāyordhvadṛgvigno lubdhakaḥ saṃnyavartata |
nirbhayo 'tha jagādaitāṃścitragrīvo 'nuyāyinaḥ || 65 ||
[Analyze grammar]

manmittrasya hiraṇyasya mūṣakasyāntikaṃ drutam |
vrajāmaḥ sa imān pāśāṃś chittvāsmān mocayiṣyati || 66 ||
[Analyze grammar]

ity uktvā so 'nugaiḥ sākaṃ gatvā tair jālakarṣibhiḥ |
mūṣakasya biladvāraṃ prāpyākāśādavātarat || 67 ||
[Analyze grammar]

bho bho hiraṇya niryāhi citragrīvo 'hamāgataḥ |
ityājuhāva taṃ tatra mūṣakaṃ sa kapotarāṭ || 68 ||
[Analyze grammar]

sa śrutvā dvāramārgeṇa dṛṣṭvā taṃ cāgataṃ tathā |
suhṛdaṃ niryayāvākhustasmācchatamukhādbilāt || 69 ||
[Analyze grammar]

upetya pṛṣṭvā vṛttāntaṃ saṃbhramātso 'pi mūṣakaḥ |
pārāvatapateḥ pāśānsānugasyācchinatsuhṛt || 70 ||
[Analyze grammar]

chinnapāśastamāmantrya mūṣakaṃ vacanaiḥ priyaiḥ |
citragrīvaḥ khamutpatya yayau so 'nucaraiḥ saha || 71 ||
[Analyze grammar]

anvāgataḥ sa kāko 'tra laghupātī vilokya tat |
bilapraviṣṭaṃ taddvāram āgatyovāca mūṣakam || 72 ||
[Analyze grammar]

laghupātīti kāko 'haṃ dṛṣṭvā tvāṃ mittravatsalam |
mittratvāya vṛṇomīdṛgvipaduddharaṇakṣamam || 73 ||
[Analyze grammar]

tac chrutvābhyantarād dṛṣṭvā mūṣakas taṃ sa vāyasam |
jagāda gaccha kā maittrī bhakṣyabhakṣakayor iti || 74 ||
[Analyze grammar]

tataḥ sa vāyaso 'vādīc chāntaṃ bhukte mama tvayi |
tṛptiḥ kṣaṇaṃ syān mittre tu śaśvaj jīvitarakṣaṇam || 75 ||
[Analyze grammar]

ityādy uktvā saśapathaṃ kṛtvāśvāsaṃ ca tena saḥ |
nirgatenākarot sakhyam ākhunā saha vāyasaḥ || 76 ||
[Analyze grammar]

sa māṃsapeśīr ānaiṣīd ākhuḥ śālikaṇān api |
ekatra saha bhuñjānau tasthatus tāv ubhau sukham || 77 ||
[Analyze grammar]

ekadā ca sa kākas taṃ mittraṃ mūṣakam abravīt |
ito 'vidūre mittrāsti vanamadhyagatā nadī || 78 ||
[Analyze grammar]

tasyāṃ mantharako nāma kūrmaścāsti suhṛnmama |
tadarthaṃ yāmi tatsthānaṃ suprāpāmiṣabhojanam || 79 ||
[Analyze grammar]

kṛcchrātprāpya ihāhāro nityaṃ vyādhabhayaṃ ca me |
ity uktavantaṃ taṃ kākaṃ mūṣako 'pi jagāda saḥ || 80 ||
[Analyze grammar]

sahaiva tarhi vatsyāmo naya tatraiva māmapi |
mamāpyastīha nirvedo vakṣye tatraiva taṃ ca te || 81 ||
[Analyze grammar]

iti vādinam ādāya cañcvā taṃ sa hiraṇyakam |
nabhasā laghupātī tad yayau vananadītaṭam || 82 ||
[Analyze grammar]

militvā saha kūrmeṇa tatra mantharakeṇa saḥ |
kṛtāthithyena mittreṇa sa tasthau mūṣakānvitaḥ || 83 ||
[Analyze grammar]

kathāntare ca kūrmāya tasmai svāgamakāraṇasm |
hiraṇyasakhyavṛttāntayuktaṃ kākaḥ śaśaṃsa saḥ || 84 ||
[Analyze grammar]

tataḥ sa kūrmas taṃ kṛtvā mittraṃ vāyasasaṃstutam |
deśanirvāsanirvedahetuṃ papraccha mūṣakam || 85 ||
[Analyze grammar]

tato hiraṇyaḥ sa tayor ubhayoḥ kākakūrmayoḥ |
śṛṇvatornijavṛttāntakathāmetāmavarṇayast || 86 ||
[Analyze grammar]

ahaṃ mahābile tatra nagarāsannavartini |
vasanrājakulāddhāramānīyāsthāpayaṃ niśi || 87 ||
[Analyze grammar]

dṛśyamānena hāreṇa tena jātaujasaṃ ca mām |
samarthamannāharaṇe mūṣakāḥ paryavārayan || 88 ||
[Analyze grammar]

atrāntare ca tatrāsītkaścidasmadbilāntike |
parivrāṇmaṭhikāṃ kṛtvā nānābhikṣānnavṛttikaḥ || 89 ||
[Analyze grammar]

sa bhuktaśeṣaṃ bhikṣānnaṃ naktaṃ sthāpayati sma tat |
bhikyabhāṇḍasthamullambya śaṅkau prātarjighatsayā || 90 ||
[Analyze grammar]

suptasyātra ca tasyāham bilenāntaḥ praviśya tat |
dattordhvajhampo niḥśeṣamanaiṣaṃ pratiyāmini || 91 ||
[Analyze grammar]

kadācittatra tasyāgātsuhṛtpravrājako 'paraḥ |
bhuktottaraṃ samaṃ tena kathāṃ rātrau sa cākarot || 92 ||
[Analyze grammar]

tāvannetuṃ pravṛtte 'nnaṃ mayi jarjarakeṇa saḥ |
pravrāḍavādayaddattakarṇastadbhāṇḍakaṃ muhuḥ || 93 ||
[Analyze grammar]

kathamācchidya kimidaṃ karoṣīti sa tena ca |
āgantunā parivrājā pṛṣṭaḥ pravrāṭ tam abravīt || 94 ||
[Analyze grammar]

iha me mūṣakaḥ śatrurutpanno 'tha sadaiva yaḥ |
api dūrasthamutplutya nayatyannamito mama || 95 ||
[Analyze grammar]

taṃ trāsayāmi calayañjarjareṇānnabhājanam |
ity uktavantaṃ pravrājaṃ parivrāṭ so 'paro 'bravīt || 96 ||
[Analyze grammar]

lobho nāmaiṣa jantūnāṃ doṣāyātra kathāṃ śṛṇu |
tīrthāny ahaṃ bhraman prāpam ekaṃ nagaram ekadā || 97 ||
[Analyze grammar]

tatra caikasya viprasya nivāsāyāviśaṃ gṛham |
sthite mayi sa vipraś ca vadati sma svagehinīm || 98 ||
[Analyze grammar]

kṛsaraṃ brāhmaṇakṛte parvaṇy adya pacer iti |
kutas te nirdhanasyaitad ity avocac ca sāpi tam || 99 ||
[Analyze grammar]

tataḥ sa vipro 'vādīttāṃ priye kārye 'pi saṃcaye |
nātisaṃcayadhīḥ kāryā śṛṇu cātra kathāmimām || 100 ||
[Analyze grammar]

vane kvāpi kṛtākheṭo vyādho yantritasāyakaḥ |
prādāya māṃsaṃ dhanuṣi prādhāvatsūkaraṃ prati || 101 ||
[Analyze grammar]

tenaiva kāṇḍabiddhena nihataḥ potravikṣataḥ |
sa vyapadyata taccātra dūrādaikṣata jambukaḥ || 102 ||
[Analyze grammar]

sa cāgatya kṣudhārto 'pi cikīrṣuḥ saṃcayāya tat |
kroḍavyādhāmiṣātkiṃcinna cakhādātibhūyasaḥ || 103 ||
[Analyze grammar]

bhoktuṃ pravavṛte tattu gatvā dhanuṣi yatsthitam |
tatkṣaṇaṃ coccaladyantraśaraviddho mamāra saḥ || 104 ||
[Analyze grammar]

tan nātisaṃcayaḥ kārya iti tena dvijena sā |
bhāryoktā pratipadyaitat tilān prākṣipadātape || 105 ||
[Analyze grammar]

praviṣṭāyāṃ gṛhaṃ tasyāṃ prāśya śvā tān adūṣayat |
tato na kṛṣarān etān kaścin mūlyādināgrahīt || 106 ||
[Analyze grammar]

tadevaṃ nopabhogāya lobhaḥ kleśāya kevalam |
ity uktvā punarāha sma pravrāḍāgantuko 'tha saḥ || 107 ||
[Analyze grammar]

khanitramasti cettanme dīyatāṃ yāvadadya vaḥ |
yuktyā nivārayāmyetaṃ mūṣakottham upadravam || 108 ||
[Analyze grammar]

tac chrutvā tannivāsī sa pravrāṭ tasmai khanitrakam |
dadāvahaṃ ca cchannasthastaddṛṣṭvā prāviśaṃ bilam || 109 ||
[Analyze grammar]

tatastena khanitreṇa pravrāḍāgantuko 'tha saḥ |
matsaṃcārabilaṃ vīkṣya prārebhye khanituṃ śaṭhaḥ || 110 ||
[Analyze grammar]

kramāc ca tāvadakhanatpalāyanapare mayi |
yāvattaṃ prāpa tatrasthaṃ hāraṃ me cānyasaṃcayam || 111 ||
[Analyze grammar]

tejasānena tasyābhūdākhostattādṛśaṃ balam |
ityāha sthāninaṃ taṃ ca pravrājaṃ mayi śṛṇvati || 112 ||
[Analyze grammar]

nītvā ca tanme sarvasvaṃ hāraṃ mūrdhni nidhāya ca |
āgantusthāyinau hṛṣṭau pravrājau svapataḥ sma tau || 113 ||
[Analyze grammar]

prasuptayostayostaṃ ca hartuṃ māṃ punarāgatam |
prabudhyātāḍayadyaṣṭyā pravrāṭ sthāyī sa mūrdhani || 114 ||
[Analyze grammar]

tenāhaṃ vraṇito daivān na mṛto bilam āviśam |
bhūyaś ca śaktir nābhūn me tadannāharaṇaplave || 115 ||
[Analyze grammar]

artho hi yauvanaṃ puṃsāṃ tadabhāvaś ca vārdhakam |
tenāsyojo balaṃ rūpamutsāhaścāpi hīyate || 116 ||
[Analyze grammar]

athātmamātrabharaṇe yatnavantamavekṣya mām |
parityajya gataḥ sarvaḥ sa mūṣakaparicchadaḥ || 117 ||
[Analyze grammar]

avṛttike prabhuṃ bhṛtyā apuṣpaṃ bhramarāstarum |
ajalaṃ ca saro haṃsā muñcanty api ciroṣitam || 118 ||
[Analyze grammar]

itthaṃ tatra cirodvignaḥ suhṛdaṃ laghupātinam |
prāpyaitaṃ kacchapaśreṣṭha tvatpārśvamahamāgataḥ || 119 ||
[Analyze grammar]

evaṃ hiraṇyakenokte kūrmo mantharako 'bhyadhāt |
svam eva sthānametatte tanmā mitrādhṛtiṃ kṛthāḥ || 120 ||
[Analyze grammar]

gunino na videśo 'sti na saṃtuṣṭasya cāsukham |
dhīrasya ca vipannāsti nāsādhyaṃ vyavasāyinaḥ || 121 ||
[Analyze grammar]

iti tasminvadatyeva kūrme citrāṅgasaṃjñakaḥ |
dūrato vyādhavitrasto mṛgastadvanamāyayau || 122 ||
[Analyze grammar]

taṃ dṛṣṭvā tasya dṛṣṭvā ca paścādvyādhamanāgatam |
āśvāsitena tenāpi sakhyaṃ kūrmādayo vyadhuḥ || 123 ||
[Analyze grammar]

nyavasaṃste tatas tatra kākakūrmamṛgākhavaḥ |
parasparopacāreṇa sukhitāḥ suhṛdaḥ samam || 124 ||
[Analyze grammar]

ekadā kvāpi citrāṅgaṃ cirāyātaṃ tamīkṣitum |
āruhya tarumaikṣiṣṭa laghupātī sa tadvanam || 125 ||
[Analyze grammar]

dadarśa ca nadītīre kīlapāśena saṃyatam |
citrāṅgamavaruhyaitadavadaccākhukūrmayoḥ || 126 ||
[Analyze grammar]

tataḥ saṃmantrya cañcvā taṃ gṛhītvākhuṃ hiraṇyakam |
citrāṅgasyāntikaṃ tasya laghupātī nināya saḥ || 127 ||
[Analyze grammar]

hiraṇyakaś ca taṃ bandhavidhuraṃ muṣako mṛgam |
kṣaṇādamuñcadāśvāsya daśanacchinnapāśakam || 128 ||
[Analyze grammar]

tāvanmantharako 'bhyetya nadīmadhyena kacchapaḥ |
āruroha taṭaṃ teṣāṃ nikaṭaṃ sa suhṛtpriyaḥ || 129 ||
[Analyze grammar]

tatkṣaṇaṃ sa kuto 'pyetya lubdhakaḥ pāśadāyakaḥ |
vidruteṣu mṛgādyeṣu labdhvā taṃ kūrmamagrahīt || 130 ||
[Analyze grammar]

kṣiptvā ca jālakāntas taṃ yāvan naṣṭamṛgākulaḥ |
sa yāti tāvad duṣṭvaitad dīrghadṛśvākhuvākyataḥ || 131 ||
[Analyze grammar]

mṛgo gatvā tato dūre patitvāsīnmṛto yathā |
kākastu mūrdhni tasyāsīccakṣuṣī pāṭayanniva || 132 ||
[Analyze grammar]

taddṛṣṭvā sa gṛhītaṃ taṃ vyādho matvā mṛgaṃ mṛtam |
gantuṃ pravavṛte nadyāstaṭe kūrmaṃ nidhāya tam || 133 ||
[Analyze grammar]

yātaṃ dṛṣṭvā tamabhyetya mūṣakas tasya jālikām |
kūrmasya so 'cchinattena mukto nadyāṃ papāta saḥ || 134 ||
[Analyze grammar]

mṛgo 'pi nikaṭībhūtaṃ vyādhaṃ vīkṣya vikacchapam |
utthāya sa palāyyāgātkāko 'pyārūḍhavāṃstarum || 135 ||
[Analyze grammar]

etya vyādho 'tra kūrmaṃ taṃ bandhacchedapalāyitam |
aprāpyobhayavibhraṣṭo daivaṃ śocannagādgṛham || 136 ||
[Analyze grammar]

tato milanti smaikatra hṛṣṭāḥ kūrmādayo 'tra te |
mṛgastu prītimānevaṃ kūrmādīṃstānuvāca saḥ || 137 ||
[Analyze grammar]

puṇyavānasmi yatprāptā bhavantaḥ suhṛdo mayā |
praṇānupekṣya yair evaṃ mṛtyoradyāhamuddhṛtaḥ || 138 ||
[Analyze grammar]

evaṃ praśaṃsatā tena mṛgeṇa saha tatra te |
anyonyaprītisukhitāḥ kākakūrmākhavo 'vasan || 139 ||
[Analyze grammar]

prajñayā sādhayantyevaṃ tiryañco 'pi samīhitam |
prāṇair api na muñcanti te 'pyevaṃ mittramāpadi || 140 ||
[Analyze grammar]

evaṃ ca śreyasī mittreṣv āsaktir nāṅganāsu tām |
īrṣyāśrayatvāc chaṃsanti tathā ca śrūyatāṃ kathā || 141 ||
[Analyze grammar]

nagare kvāpi ko 'py āsīd īrṣyāvān puruṣaḥ prabho |
babhūva tasya bhāryā ca vallabhā rūpaśālinī || 142 ||
[Analyze grammar]

aviśvasto na tāṃ jātu mumocaikākinīṃ ca saḥ |
tasyā hi śīlavibhraṃśaṃ citrasthebhyo 'py aśaṅkata || 143 ||
[Analyze grammar]

kenāpyavaśyakāryeṇa kadācitsa pumānatha |
sahaivādāya tāṃ bhāryāṃ pratasthe viṣayāntaram || 144 ||
[Analyze grammar]

mārge sabhillāmaṭavīmagre dṛṣṭvā sa tadbhayāst |
sthāpayitvā gṛhe grāmyavṛddhaviprasya tāṃ yayau || 145 ||
[Analyze grammar]

tatra sthitā ca sā dṛṣṭā bhillāṃs tenāgatān pathā |
ekena yūnā bhillena saha dhṛṣṭā yayau tataḥ || 146 ||
[Analyze grammar]

tena yuktā ca tatpallīṃ yathākāmaṃ cacāra sā |
utkrānterṣyālupatikā bhagnaseturivāpagā || 147 ||
[Analyze grammar]

tāvat sa tatpatiḥ kṛtvā kāryamāgatya taṃ dvijam |
grāmyaṃ yayāce tāṃ bhāryāṃ so 'pi vipro jagāda tam || 148 ||
[Analyze grammar]

na jāne 'haṃ kva yātā sā jānāmyetāvadeva tu |
bhillā ihāgatā āsaṃstaiḥ sa nītā bhaviṣyati || 149 ||
[Analyze grammar]

sā pallī nikaṭe ceha tattatra vraja satvaram |
tataḥ prāpsyasi tāṃ bhāryāmanyathā mā matiṃ kṛthāḥ || 150 ||
[Analyze grammar]

ity uktas tena sa rudan nindan buddhiviparyayam |
jagāma bhillapallīṃ tāṃ bhāryāṃ tatra dadarśa ca || 151 ||
[Analyze grammar]

sāpi dṛṣṭvā tamabhyetya pāpā bhītā tadābravīt |
na me doṣo 'hamānītā bhilleneha balāditi || 152 ||
[Analyze grammar]

āyāhi tatra gacchāvo yāvatkaścinna paśyati |
iti bruvāṇaṃ rāgāndhaṃ tam uvāca patiṃ ca sā || 153 ||
[Analyze grammar]

tasyāgamanaveleyaṃ bhillasyākheṭagāminaḥ |
āgataścānudhāvyaiva hanyāttvāṃ māṃ ca sa dhruvam || 154 ||
[Analyze grammar]

tatpraviśya guhāmetāṃ pracchannastiṣṭha saṃprati |
rātrau ca suptaṃ hatvā taṃ yāsyāvo nirbhayāvitaḥ || 155 ||
[Analyze grammar]

evaṃ tayoktaḥ śaṭhayā praviśyāsīdguhāṃ sa tām |
ko 'vakāśo vivekasya hṛdi kāmāndhacetasaḥ || 156 ||
[Analyze grammar]

sātha kustrī gṛhāntaḥsthamānītaṃ vyasanena tam |
bhillāyādarśayattasmā āgatāya dinātyaye || 157 ||
[Analyze grammar]

sa ca niṣkṛṣya taṃ bhillaḥ krūrakarmā parākramī |
prātardevyupahārārthaṃ babandha sudṛḍhaṃ tarau || 158 ||
[Analyze grammar]

bhuktvā ca paśyatas tasya rātrau tadbhāryayā saha |
sa samāsevya surataṃ sukhaṃ suṣvāpa tadyutaḥ || 159 ||
[Analyze grammar]

taṃ dṛṣṭvā suptamīrṣyāluḥ sa pumāṃstarusaṃyataḥ |
caṇḍīṃ stutibhir abhyarcya yayau śaraṇamārtitaḥ || 160 ||
[Analyze grammar]

sāvirbhūya varaṃ tasmai taṃ dadau yena tasya saḥ |
tatkhaḍgenaiva bhillasya srastabandho 'cchinacchiraḥ || 161 ||
[Analyze grammar]

ehīdānīṃ hataḥ pāpo mayāyamiti so 'tha tām |
prabodhya bhāryāṃ vakti sma sāpy uttasthau suduḥkhitā || 162 ||
[Analyze grammar]

gṛhītvā tasya ca śiro bhillasyālakṣitaṃ niśi |
tataḥ pratasthe kustrī sa patyā tena sahaiva ca || 163 ||
[Analyze grammar]

prātaś ca nagaraṃ prāpya darśayantī śiro 'tra tat |
bhartā hato me 'neneti cakrandākramya taṃ patim || 164 ||
[Analyze grammar]

tataḥ sa nītas tadyukto rājāgre purarakṣibhiḥ |
pṛṣṭas tatra yathāvṛttam īrṣyālus tad avarṇayat || 165 ||
[Analyze grammar]

rājātha tattvamanviṣya cchedayām āsa kustriyaḥ |
tasyāḥ karṇau ca nāsāṃ ca tatpatiṃ ca mumoca tam || 166 ||
[Analyze grammar]

sa muktaḥ svagṛhaṃ prāyātkustrīsnehagrahojjhitaḥ |
evaṃ hi kurute deva yoṣidīrṣyāniyantritā || 167 ||
[Analyze grammar]

śikṣayastyatyapuruṣāsaṅgamīrṣyaiva hi striyaḥ |
tadīrṣyāmaprakāśyaiva rakṣyā nārī subuddhinā || 168 ||
[Analyze grammar]

rahasyaṃ ca na vaktavyaṃ vanitāsu yathā tathā |
puruṣeṇecchatā kṣemamatra ca śrūyatāṃ kathā || 169 ||
[Analyze grammar]

nāgaḥ kaś citpalāyyāsīstkutracidgaṇikāgṛhe |
mānuṣaṃ rūpamāsthāya vainateyabhayadbhuvi || 170 ||
[Analyze grammar]

gaṇikāpyagrahīdbhāṭiṃ sa hastiśatapañcakam |
svaprabhāvāc ca tattasyai sa nāgaḥ pratyahaṃ dadau || 171 ||
[Analyze grammar]

kuto 'nvahamiyantas te hastino brūhi ko bhavān |
iti nirbandhataḥ sātha taṃ papraccha vilāsinī || 172 ||
[Analyze grammar]

mā vocaḥ kasyacittārkṣyabhayādevamiha sthitaḥ |
nāgo 'hamiti vakti sma so 'pi tāṃ māramohitaḥ || 173 ||
[Analyze grammar]

sā tadrahasi kuṭṭanyai śaśaṃsa gaṇikā tataḥ |
atha tārkṣyo jagaccinvannatrāgātpuruṣākṛtiḥ || 174 ||
[Analyze grammar]

upetya kuṭṭanīṃ tāṃ ca jagāda tvatsutāgṛhe |
ahamadya vasāmyārye bhāṭirme gṛhyatāmiti || 175 ||
[Analyze grammar]

iha nāgaḥ sthito nityamibhapañcaśatīṃ dadat |
tatkimekāhabhāṭyeti kuṭṭany api jagāda tam || 176 ||
[Analyze grammar]

tataḥ sa garuḍo nāgaṃ tatra sthitamavetya tam |
viveśātithirūpeṇa tadvāravanitāgṛham || 177 ||
[Analyze grammar]

tatra prāsādapṛṣṭhasthaṃ nāgaṃ tamavalokya saḥ |
prakāśyātmānamutplutya jaghāna ca jaghāsa ca || 178 ||
[Analyze grammar]

ato na kathayetprājño rahasyaṃ strīṣvanargalam |
ity uktvā gomukho mugdhakathāṃ punaravarṇayat || 179 ||
[Analyze grammar]

tāmrakumbhopamaśirāḥ ko 'yāsītkhalatiḥ pumān |
sa ca mūrkho 'rthavāṃlloke lajjate sma kacair vinā || 180 ||
[Analyze grammar]

atha dhūrtastamāgatya ko 'pyuvācopajīvikaḥ |
eko 'sti vaidyo yo vetti keśotpādanamauṣadham || 181 ||
[Analyze grammar]

etac chrutvā tamāha sma tamāsnayasi cenmama |
tato 'haṃ tava dāsyāmi dhanaṃ vaidyasya tasya ca || 182 ||
[Analyze grammar]

evam uktavatas tasya dhanaṃ bhuktvācireṇa saḥ |
mugdhasyānītavānekaṃ dhūrto dhūrtacikitsakam || 183 ||
[Analyze grammar]

upajīvya ciraṃ so 'pi khalvāṭaṃ taṃ bhiṣakchiraḥ |
apāsya veṣṭanaṃ yuktvā mugdhāyāsmāy adarśayat || 184 ||
[Analyze grammar]

taddṛṣṭvāpyavimarśaḥ sanvaidyaṃ keśārthamauṣadham |
taṃ yayāce sa jaḍadhīstato vaidyo 'bravītsa tam || 185 ||
[Analyze grammar]

khalvāṭaḥ svayamanyasya janayeyaṃ kathaṃ kacān |
iti te mūrkha nirloma darśitaṃ svaśiro mayā || 186 ||
[Analyze grammar]

tathāpi tvaṃ na vetsyeva dhigity uktvā yayau bhiṣak |
evaṃ deva sadā dhūrtāḥ krīḍanti jaḍabuddhibhiḥ || 187 ||
[Analyze grammar]

evaṃ śrutaḥ keśamugdhastailamugdho niśamyatām |
mugdho 'bhūtpuruṣaḥ kaścidbhūtyaḥ śiṣṭasya kasyacit || 188 ||
[Analyze grammar]

sa tena svāminā tailamānetuṃ vaṇijo 'ntikam |
preṣito jātu tattasmātpātre tailam upādade || 189 ||
[Analyze grammar]

tailapātraṃ gṛhītvā tadāgacchaṃs tatra kenacit |
ūce mittreṇa rakṣedaṃ tailapātraṃ sravatyadhaḥ || 190 ||
[Analyze grammar]

tac chrutvā vīkṣitumadhaḥ pātraṃ tatparyavartayat |
sa mūḍhastena tatsarvaṃ tailaṃ tasyāpatadbhuvi || 191 ||
[Analyze grammar]

tadbuddhvā lokahāsyo 'sau nirastaḥ svāminā gṛhāt |
tasmāt svabuddhir mugdhasya varaṃ na tvanuśāsanam || 192 ||
[Analyze grammar]

tailamugdhaḥ śrutasāvadasthimugdho niśamyatām |
abhūn mūrkhaḥ pumān kaścid bhāryābhūt tasya cāsatī || 193 ||
[Analyze grammar]

sā tasminnekadā patyau kāryāddeśāntaraṃ gate |
dattakartavyaśikṣāṃ svamāptāṃ karmakarīṃ gṛhe || 194 ||
[Analyze grammar]

ananyadāsīṃ saṃsthāpya nirgatyaināntatas tataḥ |
yayāvupapatergehaṃ nirargalasukhecchayā || 195 ||
[Analyze grammar]

athāgataṃ tatpatiṃ sa sthitaśikṣāśrugadgadam |
karmakaryavadadbharyā mṛtā dagdhā ca sā tava || 196 ||
[Analyze grammar]

ity uktvā sā śmaśānaṃ ca nītvā tasmāyadarśayast |
asthīny anyacitāsthāni tāny ādāya rudaṃś ca saḥ || 197 ||
[Analyze grammar]

kṛtodako 'ha tīrtheṣu prakṣipyāsthīni tāni ca |
prāvartata sa bhāryāyāstasyāḥ śrāddhavidhau jaḍaḥ || 198 ||
[Analyze grammar]

sadvipra ity upānītaṃ karmakaryā tayaiva ca |
tam eva bhāryopapatiṃ śrāddhavipraṃ cakāra saḥ || 199 ||
[Analyze grammar]

tenopapatinā sārdhaṃ tadbhāryābhyetya tatra sā |
udāraveṣā bhuṅkte sma mṛṣṭānnaṃ māsi māsi tat || 200 ||
[Analyze grammar]

satīdharmaprabhāveṇa bhāryā te paralokataḥ |
paśyāgatya svayaṃ bhuṅkte brāhmaṇena samaṃ prabho || 201 ||
[Analyze grammar]

iti karmakarī sā tamavocattatpatiṃ yathā |
tathaiva pratipede tatsarvaṃ mūrkhaśiromaṇiḥ || 202 ||
[Analyze grammar]

vañcyante helayaivaivaṃ kustrībhiḥ saralāśayāḥ |
śruto 'sthimugdhaś caṇḍālakanyakā śrūyatāṃ tvayā || 203 ||
[Analyze grammar]

abhūdrūpavatī kāpi mugdhā caṇḍālakanyakā |
sārvabhaumavaraprāptau saṃkalpaṃ hṛdi sākarot || 204 ||
[Analyze grammar]

sā jātu dṛṣṭvā rājānaṃ nagarabhramanirgatam |
sarvottamaṃ bhartṛbuddheranuyātuṃ pracakrame || 205 ||
[Analyze grammar]

tāvadāgātpathā tena munis tasya praṇamya saḥ |
pādau gajāvarūḍhaḥ sanrājā svabhavanaṃ yayau || 206 ||
[Analyze grammar]

taddṛṣṭvā rājato 'pyenaṃ vicintya munimuttamam |
caṇḍālakanyā rājānaṃ tyaktvā sā munimanvagāt || 207 ||
[Analyze grammar]

muniḥ so 'pi vrajandṛṣṭvā śūnyamagre śivālayam |
nyastajānuḥ kṣitau tatra śivaṃ natvā yayau tataḥ || 208 ||
[Analyze grammar]

tadvīkṣya sāntyajā matvā munerapyuttamaṃ śivam |
bhartṛbuddhyā muniṃ tyaktvā devaṃ tatraiva śiśriye || 209 ||
[Analyze grammar]

kṣaṇāccātra praviśya śvā devasyāruhya pīṭhikām |
jaṅghāmutkṣipya jāteryatsadṛśaṃ tasya tadvyadhāt || 210 ||
[Analyze grammar]

tadvilokyāntyajā matvā devācchvānaṃ tam uttamam |
yāntaṃ tam evānvagāt sā tyaktvā devaṃ patīcchayā || 211 ||
[Analyze grammar]

śvā cāgatyaiva caṇḍālagṛhaṃ paricitasya saḥ |
caṇḍālayūnaḥ praṇayālluloṭhaikasya pādayoḥ || 212 ||
[Analyze grammar]

tadālokyottamaṃ matvā śunaścaṇḍālaputrakam |
svajātituṣṭā vavre sā tam eva patimantyajā || 213 ||
[Analyze grammar]

evaṃ kṛtapadā dūre patanti svapade jaḍāḥ |
evaṃ ca mūrkhaṃ rājānaṃ saṃkṣepādaparaṃ śṛṇu || 214 ||
[Analyze grammar]

mūrkhaḥ kaścidabhūdrājā kṛpaṇaḥ koṣavānapi |
ekadā jagaduścaivaṃ mantriṇastaṃ hitaiṣiṇaḥ || 215 ||
[Analyze grammar]

dānaṃ harati deveha durgatiṃ pāralokikīṃ |
tad dehi dānam āyūṃṣi bhaṅgurāṇi dhanāni ca || 216 ||
[Analyze grammar]

tacchrutvā sa nṛpo 'vādīddānaṃ dāsyāmyahaṃ tadā |
durgatiṃ prāptamātmānaṃ mṛto drakṣyāmi cediti || 217 ||
[Analyze grammar]

tataścāntarhasantas te tūṣṇīmāsata mantriṇaḥ |
evaṃ nojjhati mūḍho 'rthānyāvadarthaiḥ sa nojjhitaḥ || 218 ||
[Analyze grammar]

rājabhautaḥ śruto deva madhye mittradvayaṃ śṛṇu |
babhūva candrāpīḍākhyaḥ kānyakubje mahīpatiḥ || 219 ||
[Analyze grammar]

tasyābhavac ca dhavalamukhākhyaḥ ko'pi sevakaḥ |
bahir bhuktvā ca pītvā ca sadaiva prāviśadgṛham || 220 ||
[Analyze grammar]

bhuktapītaḥ kuto nityamāyāsīti ca bhāryayā |
pṛṣṭaḥ sa jātu dhavalamukhastāmevam abhyadhāt || 221 ||
[Analyze grammar]

suhṛtpārśvādahaṃ śaśvadbhuktvā pītvā ca sundari |
sadaivāyāmi yenāsti loke mittradvayaṃ mama || 222 ||
[Analyze grammar]

kalyāṇavarmanāmaiko bhojanādyupakārakṛt |
dvitīyo vīrabāhuś ca prāṇair apy upakārakaḥ || 223 ||
[Analyze grammar]

evaṃ śrutvaiva dhavalamukho 'sau bhāryayā tayā |
ūce mittradvayaṃ tanme bhavatā darśyatāmiti || 224 ||
[Analyze grammar]

tato yayau sa tadyuktas tasya kalyāṇavarmaṇaḥ |
gṛhaṃ so 'pi mahārhaistam upacārair upācarat || 225 ||
[Analyze grammar]

anyedyuḥ sa yayau vīrabāhorbhāryāyuto 'ntikam |
sa ca dyūtasthitaḥ kṛtvā svāgataṃ taṃ visṛṣṭavān || 226 ||
[Analyze grammar]

tato 'bravīt sā dhavalamukhaṃ bhāryā sakautukā |
kalyāṇavarmā mahatīṃ satkriyām akarot tava || 227 ||
[Analyze grammar]

kṛtaṃ svāgatamātraṃ tu bhavato vīrabāhunā |
tadāryaputra taṃ mittraṃ manyase 'bhyadhikaṃ katham || 228 ||
[Analyze grammar]

tac chrutvā so 'bravīdgaccha mithyā tau brūhyubhau kramāt |
rājā naḥ kupito 'kasmāttato jñāsyasyatha svayam || 229 ||
[Analyze grammar]

ity uktā tena gatvaiva sā tatheti tadaiva tat |
kalyāṇavarmaṇo 'vocatsa śrutvaiva jagāda tām || 230 ||
[Analyze grammar]

bhavatyahaṃ vaṇikputro brūhi rājñaḥ karomi kim |
ity uktā tena sā prāyād vīrabāhor athāntikam || 231 ||
[Analyze grammar]

tasmai tathaiva sāśaṃsad rājakopaṃ svabhartari |
sa śrutvaivāyayau dhāvan gṛhītvā khaḍgacarmaṇī || 232 ||
[Analyze grammar]

mantribhir vāritaḥ kopādrājāsau tadvrajeti tam |
vīrabāhuṃ sa dhavalamukho 'tha prāhiṇodgṛham || 233 ||
[Analyze grammar]

evaṃ tadantaraṃ tanvi mittrayor etayor mama |
iti bhāryātha dhavalamukhenoktā tutoṣa sā || 234 ||
[Analyze grammar]

ityanyadupacāreṇa mittramanyattu satyataḥ |
tulye 'pi snigdhatāyoge tailaṃ tailaṃ ghṛtaṃ ghṛtam || 235 ||
[Analyze grammar]

ityākhyāya kathāmetāṃ mantrī mugdhakathāḥ kramāt |
naravāhanadattāya gomukho 'kathayatpunaḥ || 236 ||
[Analyze grammar]

kaścinmugdho 'dhvagastīrtvā kṛcchrāttṛṣṇāturo 'ṭavīm |
nadīṃ prāpyāpi na papau vīkṣāṃcakre paraṃ jalam || 237 ||
[Analyze grammar]

tṛṣito 'pi pibasyambhaḥ kiṃ nety ukto 'tra kenacit |
iyatkathaṃ pibāmīti mandabuddhir uvāca tam || 238 ||
[Analyze grammar]

kiṃ daṇḍayati rājā tvāṃ sarvaṃ pītaṃ na cettvayā |
iti tenopahasito 'py ambu mugdhaḥ sa nāpibat || 239 ||
[Analyze grammar]

evaṃ na śaknuvantīha yadyatkartumaśeṣataḥ |
yathāśakti na tasyāṃśam apikurvantyabuddhayaḥ || 240 ||
[Analyze grammar]

jalabhītaḥ śruto deva śrūyatāṃ putraghātyayam |
bahuputro daridraś ca mūrkhaḥ kaścidabhūtpumān || 241 ||
[Analyze grammar]

sa ekasminmṛte putre dvitīyamavadhītsvayam |
kathaṃ bālo 'yamekākī pathi dūre vrajediti || 242 ||
[Analyze grammar]

tataḥ sa nindyo hāsyaś ca deśānnirvāsito janaiḥ |
evaṃ paśuś ca mūrkhaś ca nirvivekamatī samau || 243 ||
[Analyze grammar]

śrutas tvayā putraghātī bhrātṛbhautam imaṃ śṛṇu |
janamadhye kathāḥ kurvan ko 'py āsīt kvāpi mugdhadhīḥ || 244 ||
[Analyze grammar]

sa bhavyaṃ puruṣaṃ dūrād dṛṣṭvā mūrkho 'bravīd idam |
eṣa me bhavati bhrātā rikthamasya harāmyataḥ || 245 ||
[Analyze grammar]

ahaṃ tu kaścin naitasya tena naitad ṛṇaṃ mama |
ity uktavān sa mūḍho 'tra pāṣāṇānapyahāsayat || 246 ||
[Analyze grammar]

evaṃ mūḍhasya mūḍhatvaṃ svārthāndhasyāticitratā |
bhrātṛbhautaḥ śruto deva brahmacārisutaṃ śṛṇu || 247 ||
[Analyze grammar]

kaś citpitṛguṇākhyānapravṛttasakhimadhyagaḥ |
mugdhaḥ svapiturutkarṣaṃ varṇayannevam abhyadhāt || 248 ||
[Analyze grammar]

ābalyādbrahmacārī me pitā nānyo 'sti tatsamaḥ |
tac chrutvā tvaṃ kuto jāta iti taṃ suhṛdo 'bruvan || 249 ||
[Analyze grammar]

mānaso 'haṃ sutas tasyety evaṃ punar api bruvan |
viśeṣato vihasitaḥ sa tair jaḍaśiromaṇiḥ || 250 ||
[Analyze grammar]

atyārūḍhaṃ vadanty evam asaṃbaddhaṃ jaḍāśayāḥ |
brahmacārisutaṃ śrutvā śrūyatāṃ gaṇako 'py ayam || 251 ||
[Analyze grammar]

babhūva nāma gaṇakaḥ kaścidvijñānavarjitaḥ |
sa bhāryāputrasahitaḥ svadeśādvṛttyabhāvataḥ || 252 ||
[Analyze grammar]

gatvā deśāntaraṃ caivaṃ mithyāvijñānamātmanaḥ |
kṛtakapratyayenārthapūjāṃ prāptamadarśayat || 253 ||
[Analyze grammar]

pariṣvajya sutaṃ bālaṃ sa taṃ sarvajanāgrataḥ |
ruroda pṛṣṭaś ca janair evaṃ pāpo jagāda saḥ || 254 ||
[Analyze grammar]

bhūtaṃ bhavyaṃ bhaviṣyac ca jāne 'haṃ tadayaṃ śiśuḥ |
vipatsyate me divase saptame tena rodimi || 255 ||
[Analyze grammar]

ity uktvā tatra vismāpya lokaṃ prāpte 'ni saptame |
pratyūṣa eva suptaṃ ca sa vyāpāditavānsutam || 256 ||
[Analyze grammar]

dṛṣṭvātha taṃ mṛtaṃ bālaṃ saṃjātapratyayair janaiḥ |
pūjito dhanamāsādya svadeśaṃ svair amāyayau || 257 ||
[Analyze grammar]

ity arthalobhān mithyaiva vijñānakhyāpanecchavaḥ |
mūrkhāḥ putram api ghnanti na rajyet teṣu buddhimān || 258 ||
[Analyze grammar]

ayaṃ ca śrūyatāṃ mūrkhaḥ krodhanaḥ puruṣaḥ prabho |
bahiḥ sthitasya kasyāpi puṃsaḥ kutrāpi śṛṇvataḥ || 259 ||
[Analyze grammar]

abhyantare guṇān kaścic chaśaṃsa svajanāgrataḥ |
tadā caiko 'bravīt tatra satyaṃ sa guṇavān sakhe || 260 ||
[Analyze grammar]

kiṃ tu dvau tasya doṣau staḥ sāhasī krodhanaś ca yat |
iti vādinamevaitaṃ bahirvartī niśamya saḥ || 261 ||
[Analyze grammar]

pumān praviśya sahasā vāsasāveṣṭayadgale |
re jālma sāhasaṃ kiṃ me krodhaḥ kaś ca mayā kṛtaḥ || 262 ||
[Analyze grammar]

ity uvāca ca sākṣepaṃ pumān krodhāgninā jvalan |
tato hasantas tatrānye tam ūcuḥ kiṃ bravīty adaḥ || 263 ||
[Analyze grammar]

pratyakṣadarśitakrodhasāhaso 'pi bhavāniti |
evaṃ svadoṣaḥ prakaṭo 'py ajñair deva na budhyate || 264 ||
[Analyze grammar]

idānīṃ śrūyatāṃ mugdhaḥ kanyāvardhayitā nṛpaḥ |
rājābhūt ko'pi kanyaikā surūpājani tasya ca || 265 ||
[Analyze grammar]

sa vardhayitukāmastāmatisnehena satvaram |
vaidyānānīya nṛpatiḥ prītipūrvam abhāṣata || 266 ||
[Analyze grammar]

sadauṣadhaprayogaṃ taṃ kaṃcitkuruta yena me |
sutaiṣā vardhate śīghraṃ sadbhartre ca pradīyate || 267 ||
[Analyze grammar]

tac chrutvā te 'bruvanvaidyā upajīvayituṃ jaḍam |
astyauṣadhamito dūrāttattu deśādavāpyate || 268 ||
[Analyze grammar]

ānayāmaś ca yāvattattāvadeva sutā tava |
adṛśyā sthāpanīyaiṣā vidhānaṃ tatra hīdṛśam || 269 ||
[Analyze grammar]

ity uktvā sthāspayāmāsuśchannāṃ te tāṃ nṛpatmajām |
saṃvatsarānatra bahūnauṣadhaprāptiśaṃsinaḥ || 270 ||
[Analyze grammar]

yauvanasthāṃ ca tāṃ prāptāmauṣadhena pravardhitām |
bruvāṇā darśayāmāsuḥ sutāṃ tasmai mahībhṛte || 271 ||
[Analyze grammar]

so 'pi tān pūrayām āsa vaidyāṃs tuṣṭo dhanoccayaiḥ |
iti vyājāj jaḍadhiyo dhūrtair bhujyanta īśvarāḥ || 272 ||
[Analyze grammar]

ayaṃ cākarṇyatām ardhapaṇopārjitapaṇḍitaḥ |
abhūn nagaravāsyekaḥ pumān prajñābhimānavān || 273 ||
[Analyze grammar]

grāmavāsī ca tasyaikaḥ pumānsaṃvatsarāvadhi |
bhṛtako vṛttyasaṃtoṣādāpṛcchya svagṛhaṃ yayau || 274 ||
[Analyze grammar]

gate tasmiṃś ca papraccha bhāryāṃ tanvi gataḥ sa nā |
tvattaḥ kiṃcidgṛhītveti sāpy ardhapaṇam abhyadhāt || 275 ||
[Analyze grammar]

tato daśapaṇān kṛtvā pātheyaṃ sa nadītaṭe |
gatvā svabhṛtakāt tasmāt tam ardhapaṇam ānayat || 276 ||
[Analyze grammar]

taccārthakauśalaṃ śaṃsansa yayau lokahāsyatām |
evaṃ bahu kṣapayati svalpasyārthe dhanāndhadhīḥ || 277 ||
[Analyze grammar]

athedānīmabhijñānakartā ca śrūyatāṃ prabho |
kasyacidyānapātreṇa mūrkhasya vrajato 'mbudhau || 278 ||
[Analyze grammar]

rājataṃ bhājanaṃ hastādapatattajjalāntare |
sa tatra mūrkho 'bhijñānamāvartādikamagrahīt || 279 ||
[Analyze grammar]

āgacchannuddhariṣyāmi tadito 'bdhijalāditi |
pāraṃ prāpyāmbudhestīrṇo dṛṣṭvāvartādi vāriṇi || 280 ||
[Analyze grammar]

mamajja bhājanaṃ prāptumabhijñānadhiyā muhuḥ |
pṛṣṭaścoktāśayaḥ so 'nyair upāhasyata dhikkṛtaḥ || 281 ||
[Analyze grammar]

evaṃ ca śṛṇutedānīṃ pratimāṃsapradaṃ nṛpam |
mugdhaḥ ko'pi nṛpo 'paśyatprāsadāddvāvatho narau || 282 ||
[Analyze grammar]

tayor ekena ca hṛtaṃ māṃsaṃ dṛṣṭvā mahānase |
pañca māṃsapalānyaṅgāttasya harturvyakartayat || 283 ||
[Analyze grammar]

utkṛttamāṃsaṃ krandantaṃ dṛṣṭvā taṃ patitaṃ bhuvi |
jātānukampo rājāsau pratīhāraṃ samādiśat || 284 ||
[Analyze grammar]

cinne pañcapalī māṃse nāsya śāmyati sā vyathā |
tadato 'py adhikaṃ māṃsamamuṣmai dīyatāmiti || 285 ||
[Analyze grammar]

kiṃ jīvati śiraśchinno dattair uta śiraḥśataiḥ |
dāsyāmi devety uktvā sa kṣattā gatvāhasadbahiḥ || 286 ||
[Analyze grammar]

taṃ sāmāśvāsya vaidyebhyaḥ kṛttamāṃsaṃ samarpayat |
evaṃ mūḍhaprabhurvetti nigrahaṃ nāpyanugraham || 287 ||
[Analyze grammar]

iyaṃ cākarṇyatāṃ mandā strī putrāntarakāṅkṣiṇī |
ekaputrāṃ striyaṃ kāṃcidanyaputrābhikāṅkṣayā || 288 ||
[Analyze grammar]

pṛcchantīm abravītkācitpākhaṇḍā kṣudratāpasī |
yo 'yaṃ putro 'sti te bālastaṃ hatvā devatābaliḥ || 289 ||
[Analyze grammar]

kriyate cettato 'nyas te niścitaṃ jāyate sutaḥ |
evaṃ tayoktā yāvat sā tat tathākartumicchati || 290 ||
[Analyze grammar]

tāvadbuddhvā hitānyā strī vṛddhā tāmavadadrahaḥ |
haṃsi pāpe sutaṃ jātamajātaṃ prāptumicchasi || 291 ||
[Analyze grammar]

yadi so 'pi na jātas te tatastvaṃ kiṃ kariṣyasi |
ity avāryata sā pāpād āryayā vṛddhayā tayā || 292 ||
[Analyze grammar]

evaṃ patantyakāryeṣu śākinīsaṃgatāḥ striyaḥ |
vṛddhopadeśena tu tā rakṣyante kṛtayantraṇāḥ || 293 ||
[Analyze grammar]

ayamāmalakānetā devedānīṃ niśamyatām |
kasyāpyabhūdgṛhasthasya bhṛtyaḥ kaścana mugdhadhīḥ || 294 ||
[Analyze grammar]

samādiśadgṛhasthastaṃ bhṛtyamāmalakapriyaḥ |
gacchārāmātsumadhurāṇyānayāmalakāni me || 295 ||
[Analyze grammar]

ekaikaṃ daśanacchedenāsvādyānītavāñjaḍaḥ |
āsvādya madhurāṇyetānyānītānīkṣatāṃ prabhuḥ || 296 ||
[Analyze grammar]

so 'bravītso 'pi tānyardhocchiṣṭānyālokya kutsayā |
jahau gṛhapatistena bhṛtyenābuddhinā samam || 297 ||
[Analyze grammar]

niṣprajño nāśayatyevaṃ prabhorarthamathātmanaḥ |
antarā cātra śṛṇuta bhrātṛdvayakathāmimām || 298 ||
[Analyze grammar]

brāhmaṇau bhrātarāvāstāṃ pure pāṭaliputrake |
yajñasoma iti jyeṣṭhaḥ kīrtisomo 'sya cānujaḥ || 299 ||
[Analyze grammar]

pitryaṃ cābhūddhanaṃ bhūri tayor brāhmaṇaputrayoḥ |
kīrtisomo nijaṃ bhāgaṃ vyavahārādavardhayat || 300 ||
[Analyze grammar]

yajñasomastu bhuñjāno dadaccāpy anayatkṣayam |
tataḥ sa nirdhanībhūto nijāṃ bhāryām abhāṣata || 301 ||
[Analyze grammar]

priye dhanāḍhyo bhūtvāhamidānīṃ nirdhanaḥ katham |
vasāmi madhye bandhūnāṃ tadvideśaṃ śrayāvahe || 302 ||
[Analyze grammar]

pātheyena vinā kutra yāva ity udite tayā |
nirbandhaṃ sa yadā cakre tadā bhāryā tamāha sā || 303 ||
[Analyze grammar]

avaśyaṃ yadi gantavyaṃ tadgatvā kīrtisomataḥ |
mṛgayasva dhanaṃ kiṃcitpātheyamanujāditi || 304 ||
[Analyze grammar]

tato gatvānujaṃ yāvat pātheyaṃ taṃ sa mārgati |
tāvattadanujaḥ so 'tra jagade bhāryayā svayā || 305 ||
[Analyze grammar]

kṣapitasvadhanāyāsmai vayaṃ dadmaḥ kutaḥ kiyat |
ya eva hi daridraḥ syāt sa evāsmān bhajiṣyati || 306 ||
[Analyze grammar]

śrutvaitatkīrtisomo 'sau bhrātṛsnehānvito 'pi san |
naicchaddātuṃ kim apy asmai kaṣṭā kustrīṣu vaśyatā || 307 ||
[Analyze grammar]

yajñasomastatastūṣṇīṃ gatvā patnyai nivedya tat |
tayā saha prasthitavāndaivaikaśaraṇas tataḥ || 308 ||
[Analyze grammar]

gacchan prāpto 'ṭavīṃ daivān nigīrṇo 'jagareṇa saḥ |
tadbhāryā ca tad ālokya cakranda patitā bhuvi || 309 ||
[Analyze grammar]

kimākrandasi bhadre tvamiti mānuṣabhāṣayā |
sā tenājagareṇoktā brāhmaṇī nijagāda tam || 310 ||
[Analyze grammar]

na krandāmi kathaṃ yasmānmahāsattva mama tvayā |
duḥkhitāyā videśe 'dya hā bhikṣābhājanaṃ hṛtam || 311 ||
[Analyze grammar]

tac chrutvājagaro vaktrādudgīryāsyai dadau mahat |
svarṇapātraṃ gṛhāṇedaṃ bhikṣābhāṇḍamiti bruvan || 312 ||
[Analyze grammar]

ko mahābhāga bhikṣāṃ me dāsyatyasminstriyā iti |
uktas tayā sadbrāhmaṇyā jagādājagaraś ca saḥ || 313 ||
[Analyze grammar]

na dāsyatyarthito yo 'tra bhikṣāṃ te tasya tatkṣaṇam |
śatadhā yāsyati śiraḥ satyametadvaco mama || 314 ||
[Analyze grammar]

tac chrutvā brāhmaṇī sā tam uvācājagaraṃ satī |
yadevaṃ tattvamevātra bhartṛbhikṣāṃ prayaccha me || 315 ||
[Analyze grammar]

ity uktamātre brāhmāṇyā satyā so 'jagaro mukhāt |
ujjagārākṣataṃ yajñasomaṃ jīvantam eva tam || 316 ||
[Analyze grammar]

tamudgīryaiva sapadi divyaḥ so 'jagaraḥ pumān |
parituṣṭaś ca tau hṛṣṭau daṃpatī nijagāda saḥ || 317 ||
[Analyze grammar]

ahaṃ kāñcanavegākhyo vidyādharamahīpatiḥ |
so 'haṃ gautamaśāpena prāpto 'smyājagarīṃ gatim || 318 ||
[Analyze grammar]

sādhvīsaṃvādaparyantaḥ sa ca śāpo mamābhavat |
ity uktvā hemapatraṃ ca ratnair āpūrya tatkṣaṇāt || 319 ||
[Analyze grammar]

vidyādhareśvaro hṛṣṭaḥ khamutpatya jagāma saḥ |
tau cāyayaturādāya ratnaughaṃ daṃpatī gṛham || 320 ||
[Analyze grammar]

tatrāsta yajñasomo 'sāvakṣayāptadhanaḥ sukham |
sattvānurūpaṃ sarvasya dhātā sarvaṃ prayacchati || 321 ||
[Analyze grammar]

śrūyatāṃ nāpitasyārthī mugdho 'tra ca pumānayam |
karṇāṭaḥ ko'pi bhūpaṃ svaṃ raṇe śauryādatoṣayat || 322 ||
[Analyze grammar]

sa prasanno nṛpastasmāyabhīṣṭaṃ dattavānvaram |
tasyaiva nāpitaṃ vavre napuṃsakanibho bhaṭaḥ || 323 ||
[Analyze grammar]

sarvaścittapramāṇena sadasadvābhivāñchati |
na kiṃcinmārgaṇaṃ cemamunmugdhaṃ śṛṇutādhunā || 324 ||
[Analyze grammar]

kaś citpathi vrajanmūrkhaḥ śakaṭasthena kenacit |
ūce samaṃ kuruṣvaitacchakaṭaṃ me manāgiti || 325 ||
[Analyze grammar]

samaṃ karomi cettanme kiṃ dadāsīti vādinam |
na kiṃcitte dadāmīti śakaṭī nijagāda tam || 326 ||
[Analyze grammar]

tataḥ sa mūrkhaḥ śakaṭaṃ samaṃ kṛtvaiva tasya tat |
tan me na kiṃcid dehīti taṃ yayāce sa cāhasat || 327 ||
[Analyze grammar]

iti deva sadaiva hāsyabhāvaṃ paribhāvaṃ ca janasya nindyatāṃ ca |
vipadāspadatāṃ ca yānti mūḍhā iha santastu bhavanti pūjanīyāḥ || 328 ||
[Analyze grammar]

evaṃ sa gomukhamukhoktakathāvinodam etan niśamya rajanau sacivaiḥ sametaḥ |
viśrāntihetum akhilasya jagattrayasya nidrāmiyāya naravāhanadattadevaḥ || 329 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 5

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: