Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 7

tataḥ prātaḥ prabuddhas tāṃ sa śaktiyaśasaṃ priyām |
naravāhanadatto 'tra dhyāyanvyākulatāṃ yayau || 1 ||
[Analyze grammar]

tadvivāhāvadheḥ śeṣaṃ māsasya yugasaṃnibham |
manvāno na ratiṃ lebhe navoḍhotkena cetasā || 2 ||
[Analyze grammar]

tad buddhvā gomukhamukhāt snehāt tasya pitāntikam |
vatsarājaḥ svasacivān prāhiṇot savasantakān || 3 ||
[Analyze grammar]

tadgauravāttadhair ye ca tasminvatseśvarātmaje |
vidagdho gomukho mantrī vasantakam uvāca tam || 4 ||
[Analyze grammar]

yuvarājamanastuṣṭikarīmāryavasantaka |
vicitrāṃ kāṃcidākhyāhi kathāmabhinavāmiti || 5 ||
[Analyze grammar]

tato vasantako dhīmān kathāṃ vaktuṃ pracakrame |
mālave śrīdharo nāma prakhyāto 'bhūd dvijottamaḥ || 6 ||
[Analyze grammar]

utpadyete sma tasya dvau sadṛśau yamajau sutau |
jyeṣṭho yaśodharo nāma tasya lakṣmīdharo 'nujaḥ || 7 ||
[Analyze grammar]

yauvanasthau ca tau vidyāprāptaye bhrātarāvubhau |
deśāntaraṃ pratasthāte sahitau pitṛsaṃjñayā || 8 ||
[Analyze grammar]

kramātpathi vrajantau ca prāpatustau mahāṭavīm |
ajalāmatarucchāyāṃ saṃtaptasikatācitām || 9 ||
[Analyze grammar]

tatra yāntau parikrāntāvātapena tṛṣā ca tau |
ekaṃ saphalasacchāyāṃ sāyaṃ saṃprāpatustarum || 10 ||
[Analyze grammar]

mūle tasya taroścaikāṃ vāpīṃ pṛthagavasthitām |
śītalasvacchasalilāṃ kamalāmodavāsitām || 11 ||
[Analyze grammar]

tasyāṃ snātvā kṛtāhārau pītaśītāmbunirvṛtau |
śilāpaṭṭopaviṣṭau ca kṣaṇaṃ viśrāmyataḥ sma tau || 12 ||
[Analyze grammar]

astaṃ gate ravau saṃdhyām upāsya prāṇināṃ bhayāt |
netuṃ niśāṃ bhrātarau tau tamāruruhatustarum || 13 ||
[Analyze grammar]

niśāmukhe ca tatrādho vāpyāstasmājjalāntarāt |
udgacchanti sma puruṣā bahavaḥ paśyatostayoḥ || 14 ||
[Analyze grammar]

teṣāṃ cāśodhayatkaścidbhūmiṃ tāṃ kaścidālipat |
kaścic ca tatra puṣpāṇi pañcavarṇānyavākirat || 15 ||
[Analyze grammar]

kaś citkanakaparyaṅkamānīyātra nyaveśayast |
kaś cittastāra tasmiṃś ca tūlikāṃ pracchadottarām || 16 ||
[Analyze grammar]

kecitpuṣpāṅgarāgādi pānamāhāramuttamam |
ānīya sthāpayāmāsurekadeśe tarostale || 17 ||
[Analyze grammar]

tato vāpītalāttasmādrūpeṇa jitamanmathaḥ |
udagātpuruṣaḥ khaḍgī divyābharaṇabhūṣitaḥ || 18 ||
[Analyze grammar]

tasmiṃstatrāsanāsīne kḷptamālyānulepanāḥ |
sarve parijanāstasyāṃ vāpyām eva mamajjire || 19 ||
[Analyze grammar]

athojjagāra sa sukhādekāṃ bhavyākṛtiṃ priyām |
vinītaveṣāṃ maṅgalyamālyābharaṇadhāriṇīm || 20 ||
[Analyze grammar]

dvitīyāṃ cātirūpāḍhyāṃ sadvastrābharaṇojjvalām |
te ca bhārye ubhe tasya paścimā vallabhā punaḥ || 21 ||
[Analyze grammar]

tato 'tra ratnapātrāṇi nyasya pātradvaye tayoḥ |
bhartuḥ sapatnyāś cāhāraṃ pānaṃ copānayat satī || 22 ||
[Analyze grammar]

tayor bhuktavatoḥ sāpi bubhuje so 'tha tatpatiḥ |
paryaṅkaśayanaṃ bheje tayā sākaṃ dvitīyayā || 23 ||
[Analyze grammar]

anubhūya ratikrīḍāsukhaṃ nidrāṃ jagāma saḥ |
ādyā ca bhāryā sā tasya pādasaṃvāhanaṃ vyadhāt || 24 ||
[Analyze grammar]

dvitīyā sāpy anidraiva tasyābhūcchayane priyā |
dṛṣṭvaitattau vipraputrau tarusthāvūcaturmithaḥ || 25 ||
[Analyze grammar]

ko 'yaṃ syādavatīryaitatpādasaṃvāhikāmimām |
etasya kila pṛcchāvaḥ sarve hy avikṛtā amī || 26 ||
[Analyze grammar]

avatīryātha tau yāvadādyāṃ tām upasarpataḥ |
yaśodharaṃ tayostāvaddvitīyā sā dadarśa tam || 27 ||
[Analyze grammar]

utthāya śayanātpatyuḥ suptasyoddāmacāpalā |
tam upetya surūpaṃ sā māṃ bhajasvetyabhāṣata || 28 ||
[Analyze grammar]

pāpe tvaṃ paradārā me tavāhaṃ parapūruṣaḥ |
tatkimevaṃ bravīṣīti tenoktā sābravītpunaḥ || 29 ||
[Analyze grammar]

tvādṛśānāṃ śatenāhaṃ saṃgatā kiṃ bhayaṃ tava |
na cetpratyeṣi paśyaitadaṅgulīyaśataṃ mama || 30 ||
[Analyze grammar]

ekaikamaṅgulīyaṃ hi hṛtamekaikato mayā |
ity uktvā svāñcalāttasmāyaṅgulīyānyadarśayat || 31 ||
[Analyze grammar]

tato yaśodharo 'vādītsaṃgacchasva śatena vā |
lakṣeṇa vā mama tvaṃ tu mātā nāhaṃ tathāvidhaḥ || 32 ||
[Analyze grammar]

evaṃ nirākṛtā tena sā prabodhya patiṃ krudhā |
yaśodharaṃ taṃ saṃdarśya jagāda rudatī śaṭhā || 33 ||
[Analyze grammar]

anena pāpmanā supte tvayyahaṃ dhvaṃsitā balāt |
tac chrutvaiva sa uttasthau khaḍgamākṛṣya tatpatiḥ || 34 ||
[Analyze grammar]

athānyā sā satī bhāryā taṃ gṛhītvaiva pādayoḥ |
abravīnmā kṛthā mithyā pāpaṃ śṛṇu vaco mama || 35 ||
[Analyze grammar]

anayā pāpayā dṛṣṭvā tvatpārśvotthitayā haṭhāt |
arthito 'yaṃ vaco nāsyāḥ sādhustatpratyapadyata || 36 ||
[Analyze grammar]

mātā mama tvamity uktvā yadanena nirākṛtā |
prābodhayadamarṣāttvāṃ vadhāyaitasya kopataḥ || 37 ||
[Analyze grammar]

anayā matsamakṣaṃ ca rātriṣviha tarau sthitāḥ |
hṛtāṅgulīyakā bhuktāḥ śatasaṃkhyāḥ prabho 'dhvagāḥ || 38 ||
[Analyze grammar]

dveṣasaṃbhāvanabhayānmayā coktaṃ na jātu te |
adya tvatpāpabhītyaivamavācyamaham abravam || 39 ||
[Analyze grammar]

vastrāñcale 'ṅgulīyāni paśyāsyāḥ pratyayo na cet |
na caiṣa me satīdharmo yadbhartaryanṛtaṃ vacaḥ || 40 ||
[Analyze grammar]

satītvapratyayāyemaṃ prabhāvaṃ paśya me prabho |
ity uktvā bhasma cakre sā taruṃ taṃ krodhavīkṣitam || 41 ||
[Analyze grammar]

prasādadṛṣṭaṃ ca punastaṃ pūrvābhyadhikaṃ vyadhāt |
taddṛṣṭvā sa cirādbhartā tuṣṭastām upagūḍhavān || 42 ||
[Analyze grammar]

nirāsa ca dvitīyāṃ tāṃ chittvā nāsāṃ kugehinīm |
aṅgulīyāni saṃprāpya tadvastrāntātsa tatpatiḥ || 43 ||
[Analyze grammar]

kṣamayām āsa kila taṃ dṛṣṭvādhyayanapāṭhakam |
yaśodharaṃ bhrātṛyutaṃ sanirvedo jagāda ca || 44 ||
[Analyze grammar]

bhārye hṛdi nidhāyaite rakṣyāmīrṣyāvaśātsadā |
tathāpyeṣā na śakitā pāpaikā rakṣituṃ mayā || 45 ||
[Analyze grammar]

vidyutaṃ kaḥ sthirīkuryātko rakṣeccapalāṃ striyam |
sādhvī yadi paraṃ svena śīlenaikena rakṣyate || 46 ||
[Analyze grammar]

tadrakṣitā sā bhartāraṃ rakṣatyubhayalokayoḥ |
yathānayā śāpavarakṣamayādyāsmi rakṣitaḥ || 47 ||
[Analyze grammar]

etatprasādātkulaṭāsaṃgamo 'pagato mama |
na copanatamatyugraṃ sadvipravadhapātakam || 48 ||
[Analyze grammar]

ity uktvā sa tamaprākṣīdupaveśya yaśodharam |
āgatau sthaḥ kutaḥ kutra vrajathaḥ kathyatāmiti || 49 ||
[Analyze grammar]

tato yaśodharastasmai svavṛttāntaṃ nivedya saḥ |
viśvāsaṃ prāpya papraccha tam apy evaṃ kutūhalāt || 50 ||
[Analyze grammar]

na rahasyaṃ mahābhāga yadi tadbrūhi me 'dhunā |
kastvamīdṛśi bhoge 'pi kiṃ ca te jalavāsitā || 51 ||
[Analyze grammar]

tac chrutvā śrūyatāṃ vacmīty uktvā sa puruṣastadā |
jalavāsī svavṛttāntam evaṃ vaktuṃ pracakrame || 52 ||
[Analyze grammar]

himavaddakṣiṇo deśaḥ kaśmīrākhyo 'sti yaṃ vidhiḥ |
svargakautūhalaṃ kartuṃ martyānām iva nirmame || 53 ||
[Analyze grammar]

yatra vismṛtya kailāsaśvetadvīpasukhasthitim |
svayaṃbhuvau sthānaśatāny adhyāsāte harācyutau || 54 ||
[Analyze grammar]

vitastājalapūto yaḥ śūravidvajjanākulaḥ |
ajeyaśchaladoṣāṇāṃ dviṣatāṃ balināmapi || 55 ||
[Analyze grammar]

tatrāhaṃ bhavaśarmākhyo grāmavāsī kilābhavam |
dvijātiputraḥ sāmānyo dvibhāryaḥ pūrvajanmani || 56 ||
[Analyze grammar]

so 'haṃ kadācit saṃjātasaṃstavo bhikṣubhiḥ saha |
upoṣaṇākhyaṃ niyamaṃ tacchāstroktaṃ gṛhītavān || 57 ||
[Analyze grammar]

tasmin samāptaprāye ca niyame śayane mama |
pāpā haṭhād upetyaikā bhāryā suptavatī kila || 58 ||
[Analyze grammar]

tūrye tu yāme vismṛtya tadbrate tanniveṣaṇam |
nidrāmohāttayā sākaṃ rataṃ sevitavānaham || 59 ||
[Analyze grammar]

tanmātrakhaṇḍite tasminvrate 'haṃ jalapūruṣaḥ |
ihādya jātas te dve ca bhārye jāte ihāpi me || 60 ||
[Analyze grammar]

ekā sā kulaṭā pāpā dvitīyeyaṃ pativratā |
khaṇḍitasyāpi tasyedṛkprabhāvo niyamasya me || 61 ||
[Analyze grammar]

jātiṃ smarāmi yadyac ca rātrau bhogā mamedṛśāḥ |
yadi nākhaṇḍayiṣyaṃ tadidaṃ syānme na janma tat || 62 ||
[Analyze grammar]

ityākhyāya svavṛtāntamatithī tāvapūjayat |
samṛṣṭabhojanair divyavastraiś ca bhrātarāvubhau || 63 ||
[Analyze grammar]

tato 'sya sā satī bhāryā pūrvavṛttamavetya tat |
vinyasya jānunī bhūmāv induṃ paśyantyabhāṣata || 64 ||
[Analyze grammar]

bho lokapālāḥ satyaṃ cedahaṃ sādhvī pativratā |
tadambubāsamukto 'dya svargaṃ yātveṣa me patiḥ || 65 ||
[Analyze grammar]

ity uktavatyām evāsyāṃ khād vimānam avātarat |
tadārūḍhau ca tau svargaṃ daṃpatī saha jagmatuḥ || 66 ||
[Analyze grammar]

asādhyaṃ satyasādhvīnāṃ kimasti hi jagattraye |
tau ca viprau tadālokya vismayaṃ yayatuḥ param || 67 ||
[Analyze grammar]

nītvā ca rātriśeṣaṃ taṃ prabhāte sa yaśodharaḥ |
lakṣmīdharaś ca viprau tau bhrātarau prasthitau tataḥ || 68 ||
[Analyze grammar]

sāyaṃ ca nirjanāraṇye vṛkṣamūlamavāpatuḥ |
jalaprepsū ca tasmāttau vṛkṣācchuśruvaturgiram || 69 ||
[Analyze grammar]

he viprau tiṣṭhataṃ tāvadahamadya karomi vām |
snānānnapānair ātithyaṃ gṛhaṃ me hy āgatau yuvām || 70 ||
[Analyze grammar]

ity uktvā vyaramad vāk ca jajñe tatrāmbuvāpikā |
athopatasthe tattīre vicitraṃ pānabhojanam || 71 ||
[Analyze grammar]

kimetaditi sāścaryau tatas tau dvijaputrakau |
snātvā vāpyāṃ yathākāmamāhārādyatra cakratuḥ || 72 ||
[Analyze grammar]

tataḥ saṃdhyām upāsyaitau yāvattarutale sthitau |
tāvac ca kāntaḥ puruṣastarostasmādavātarat || 73 ||
[Analyze grammar]

sa cābhivāditastābhyāṃ vihitasvāgataḥ kramāt |
upaviṣṭo dvijātibhyāṃ ko bhavānityapṛcchyata || 74 ||
[Analyze grammar]

tataḥ sa puruṣo 'vādītpurāhaṃ durgato dvijaḥ |
abhūvaṃ tasya me jātā daivācchramaṇasaṃgatiḥ || 75 ||
[Analyze grammar]

kurvaṃstadupadiṣṭaṃ ca jātu vratam upoṣaṇam |
śaṭhena sāyaṃ kenāpi bhojito 'smi balātpunaḥ || 76 ||
[Analyze grammar]

tenāhaṃ khaṇḍitāttasmādvratājjāto 'smi guhyakaḥ |
pūrṇaṃ yadyakariṣyaṃ tadabhaviṣyaṃ suro divi || 77 ||
[Analyze grammar]

evaṃ mayoktaḥ svodanto yuvāṃ kathayataṃ tu me |
kuto yuvāṃ kimetāṃ ca praviṣṭau stho marusthalīm || 78 ||
[Analyze grammar]

tac chrutvā so 'bravīttasmai svavṛttāntaṃ yaśodharaḥ |
tatas tau brāhmaṇau yakṣaḥ punarevam abhāṣata || 79 ||
[Analyze grammar]

yadyevaṃ tadahaṃ vidyāḥ svaprabhāvāddadāmi vām |
kṛtavidyau gṛhaṃ yātaṃ videśabhramaṇena kim || 80 ||
[Analyze grammar]

ity uktvā sa dadau tābhyāṃ vidyāstau ca tadaiva tāḥ |
tatprabhāvājjagṛhatuḥ so 'tha yakṣo jagāda tau || 81 ||
[Analyze grammar]

ekāmidānīṃ yāce 'haṃ bhavadbhyāṃ gurudakṣiṇām |
yuvābhyāṃ matkṛte kāryaṃ vratametadupoṣaṇam || 82 ||
[Analyze grammar]

satyābhibhāṣaṇaṃ brahmacaryaṃ devapradakṣiṇām |
bhojanaṃ bhikṣuvelāyāṃ manasaḥ saṃyamaḥ kṣamā || 83 ||
[Analyze grammar]

ekarātraṃ vidhāyaitadarpaṇīyaṃ phalaṃ mayi |
pūrṇavrataphalaṃ yena divyatvaṃ prāpnuyāmaham || 84 ||
[Analyze grammar]

ityūcivānvinamrābhyāṃ tābhyāṃ yakṣas tatheti saḥ |
viprābhyāṃ pratipannārthastatraivāntardadhe tarau || 85 ||
[Analyze grammar]

tau cāprayāsasiddhārthau prahṛṣṭau bhrātarāvubhau |
rātriṃ nītvā parāvṛttya svamevājagmaturgṛham || 86 ||
[Analyze grammar]

tatrākhyāya svavṛttāntamānandya pitarau nijau |
upoṣaṇavrataṃ tattau yakṣapuṇyāya cakratuḥ || 87 ||
[Analyze grammar]

athaitya sa gururyakṣo vimānastho jagāda tau |
yuṣmatprasādād devatvaṃ prāpto 'smy uttīrya yakṣatām || 88 ||
[Analyze grammar]

tadātmārthamidaṃ kāryaṃ yuvābhyām apitadvratam |
bhavitā yena devatvaṃ dehānte yuvayor iti || 89 ||
[Analyze grammar]

akṣīṇārthāv idānīṃ ca varān mama bhaviṣyathaḥ |
ity uktvā sa vimānena kāmacārī yayau divam || 90 ||
[Analyze grammar]

tato yaśodharo lakṣmīdharaś ca bhrātarāv ubhau |
kṛtvā vrataṃ tatprāptārthavidyāv āstāṃ yathāsukham || 91 ||
[Analyze grammar]

evaṃ dharmapravṛttānāṃ śīlaṃ kṛcchre 'py amuñcatām |
devatā api rakṣanti kurvantīṣṭārthasādhanam || 92 ||
[Analyze grammar]

itthaṃ vasantakākhyātakathādbhutavinoditaḥ |
vatseśvarasutaḥ prepsuḥ sa śaktiyaśasaṃ priyām || 93 ||
[Analyze grammar]

āhārasamaye pitrā samāhūtastadantikam |
naravāhanadatto 'tha yayau svasacivaiḥ saha || 94 ||
[Analyze grammar]

athānurūpaṃ bhuktvā ca tatra sāyaṃ svamandiram |
vayasyaiḥ sa nijaiḥ sākamāyayau gomukhādibhiḥ || 95 ||
[Analyze grammar]

tatra taṃ gomukho bhūyo vinodayitum abravīt |
śrūyatāmimamanyaṃ vo devākhyāmi kathākramam || 96 ||
[Analyze grammar]

āsīdvalīmukho nāma paribhraṣṭaḥ svayūthataḥ |
udumbaravane tīre vāridhervānararṣabhaḥ || 97 ||
[Analyze grammar]

tasya bhakṣayato hastāścyutamekamudumbaram |
jaghāsa śiśumāro 'tra vārirāśijalāśrayaḥ || 98 ||
[Analyze grammar]

tatphalāsvādahṛṣṭaś ca sa pracakre kalaṃ ravam |
yadrasātsa bahūnyasmai phalāni kapirakṣipat || 99 ||
[Analyze grammar]

tathaiva cākṣipannityaṃ phalāni sa tathaiva ca |
śiśumāro rutaṃ cakre jajñe sakhyaṃ tatas tayoḥ || 100 ||
[Analyze grammar]

tenānvahaṃ taṭasthasya jalastho nikaṭe kapeḥ |
śiśumāro dinaṃ sthitvā sa sāyaṃ svagṛhaṃ yayau || 101 ||
[Analyze grammar]

jñātārthā tasya bhāryā ca sadā virahadaṃ divā |
kapisakhyamanicchantī māndyavyājamaśiśriyat || 102 ||
[Analyze grammar]

brūhi priye kimasvāsthyaṃ tava kena ca śāmyati |
ityārtastaṃ sa papraccha śiśumāraḥ priyāṃ muhuḥ || 103 ||
[Analyze grammar]

nirbandhapṛṣṭāpi yadā na sā prativaco dadau |
rahasyajñā sakhī tasyāstadā taṃ pratyabhāṣata || 104 ||
[Analyze grammar]

yady api tvaṃ na kuruṣe necchatyeṣā tathāpy aham |
bravīmi vibudhaḥ khedaṃ janānāṃ nihnute katham || 105 ||
[Analyze grammar]

sa tādṛgasyā bhāryāyāstavotpanno mahāgadaḥ |
vinā vānarahṛtpadmayūṣaṃ na śamameti yaḥ || 106 ||
[Analyze grammar]

ity uktaḥ sa priyāsakhyā śiśumāro vyacintayat |
kaṣṭaṃ vānarahṛtpadmaṃ kutaḥ saṃprāpnuyām aham || 107 ||
[Analyze grammar]

sakhyuḥ karomi ceddrohaṃ kapestatkiṃ mamocitam |
sakhyā kimathavā bhāryā prāṇebhyo 'py adhikapriyā || 108 ||
[Analyze grammar]

ityālocya svabhāryāṃ tāṃ śiśumāro jagāda saḥ |
tarhyānayāmyakhaṇḍaṃ te kapiṃ kiṃ dūyase priye || 109 ||
[Analyze grammar]

ity uktvā sa yayau yasya mittrasya nikaṭaṃ kapeḥ |
kathāprasaṅgamutpādya tam evamavadatkapim || 110 ||
[Analyze grammar]

adyāpi na sakhe dṛṣṭaṃ gṛhaṃ bhāryā ca me tvayā |
tadehi tatra gacchāvo viśramāyaikam apy ahaḥ || 111 ||
[Analyze grammar]

bhujyate yatra nānyonyaṃ gṛhametya nirargalam |
pradṛśyante na dārāś ca kaitavaṃ tan na sauhṛdam || 112 ||
[Analyze grammar]

iti pratārya jaladhāvavatāryāvalambya ca |
vānaraṃ śiśumāras taṃ gantuṃ pravavṛte 'tra saḥ || 113 ||
[Analyze grammar]

gacchantaṃ taṃ sa dṛṣṭvā ca vānaraścakitākulam |
sakhe 'nyādṛśamadya tvāṃ paśyāmīti sa pṛṣṭavān || 114 ||
[Analyze grammar]

nirbandhenātha pṛcchantaṃ matvā hastasthitaṃ ca tam |
plavaṃgamaṃ jagādaivaṃ śiśumāro jaḍāśayaḥ || 115 ||
[Analyze grammar]

asvasthā me sthitā bhāryā sā ca pathyopayogi mām |
yācate kapihṛtpadmaṃ tenādya vimanāḥ sthitā || 116 ||
[Analyze grammar]

śrutvaitatsa vacas tasya kapiḥ prājño vyacintayat |
hantaitadarthamānītaḥ pāpenāhamihāmunā || 117 ||
[Analyze grammar]

aho strīvyasanākrānto mittradrohe 'yamudyataḥ |
kiṃ vā dantaiḥ svamāṃsāni bhūtagrasto na khādati || 118 ||
[Analyze grammar]

itthaṃ saṃcintya ca prāha śiśumāraṃ sa vānaraḥ |
yadyevaṃ tattvayaitanme kiṃ noktaṃ prathamaṃ sakhe || 119 ||
[Analyze grammar]

āgamiṣyaṃ svamādāya hṛtpadmaṃ tvatpriyākṛte |
vāsodumbaravṛkṣe hi tadidānīṃ mama sthitam || 120 ||
[Analyze grammar]

tac chrutvā śiśumārastamārto mūrkho 'bravīdidam |
tarhyetadānayaihi tvamudumbarataroriti || 121 ||
[Analyze grammar]

ānināyāmbudhestīraṃ śiśumāraḥ punaḥ sa tam |
tatra tenāntakeneva muktaḥ sa ca kapistaṭam || 122 ||
[Analyze grammar]

utpatyāruhya vṛkṣāgraṃ śiśumāram uvāca tam |
gaccha re mūrkha hṛdayaṃ dehādbhavati kiṃ pṛthak || 123 ||
[Analyze grammar]

mayaivaṃ mocito hy ātmā na cātraiṣyāmyahaṃ punaḥ |
kimatra na śrutā mūrkha gardabhākhyāyikā tvayā || 124 ||
[Analyze grammar]

āsīdgomāyusacivaḥ siṃhaḥ ko'pi vane kva cit || 125 ||
[Analyze grammar]

sa jātvākheṭakāyātenātra bhūpena kenacit |
āhato hetibhir jīvan katham apy aviśudguhām || 126 ||
[Analyze grammar]

tatra sthitaṃ gate tasmin rājñy anāhāraniḥsaham |
taccheṣāmiṣavṛttiḥ san gomāyuḥ sacivo 'bhyadhāt || 127 ||
[Analyze grammar]

nirgatya kiṃ yathāśakti nāhāraṃ cinuṣe prabho |
sīdatyeva śarīraṃ te samaṃ parijanena yat || 128 ||
[Analyze grammar]

ity uktaḥ sa sṛgālena tena siṃho jagāda tam |
sakhe nāhaṃ vraṇākrāntaḥ śaknomi bhramituṃ kva cit || 129 ||
[Analyze grammar]

svarasya karṇahṛdayaṃ bhakṣyaṃ prāpnomi cedaham |
tanme vraṇāni rohanti prakṛtistho bhavāmi ca || 130 ||
[Analyze grammar]

tadānaya kuto 'pi tvaṃ gatvā gardabhamāśu me |
ity uktastena gomāyuḥ sa tatheti yayau tataḥ || 131 ||
[Analyze grammar]

bhramañjalāntike labdhvā rajakasya sa gardabham |
prītyevopetya vakti sma durbalaḥ kiṃ bhavāniti || 132 ||
[Analyze grammar]

kṛśībhūto 'smi rajakasyāsya bhāraṃ vahansadā |
ity uktavantaṃ ca kharaṃ tam uvāca sa jambukaḥ || 133 ||
[Analyze grammar]

iha kiṃ vahasi kleśamehi tvāṃ prāpayāmy aham |
vanaṃ svargasukhaṃ yatra kharībhiḥ saha vardhase || 134 ||
[Analyze grammar]

tac chrutvā sa tathety uktvā gardabho bhogalolupaḥ |
vanaṃ siṃhasya tasyāgāttena gomāyunā saha || 135 ||
[Analyze grammar]

taṃ ca dṛṣṭvaiva tasyaitya pṛṣṭhato gardabhasya saḥ |
siṃho dadau karāghātaṃ prāṇavaiklavyadurbalaḥ || 136 ||
[Analyze grammar]

sa tena vīkṣitastrastaḥ palāyya sahasā kharaḥ |
āgacchanna ca taṃ siṃho 'py apatadvihvalākulaḥ || 137 ||
[Analyze grammar]

siṃhastvasiddhakāryaḥ svāṃ tvaritaṃ prāviśadguhām |
tatas taṃ jambuko mantrī sopālambham abhāṣata || 138 ||
[Analyze grammar]

na hato gardabho 'pyeṣa varākaścettvayā prabho |
hariṇādivadhe kā tadvārtā tava bhaviṣyati || 139 ||
[Analyze grammar]

tac chrutvā so 'bravītsiṃho yathā vetsi tathā punaḥ |
tamānaya kharaṃ tāvat sajjo bhūtvā nihanmy aham || 140 ||
[Analyze grammar]

iti sa preṣitastena punaḥ siṃhena jambukaḥ |
gatvā kharaṃ tamavadadvidrutaḥ kiṃ bhavāniti || 141 ||
[Analyze grammar]

ahaṃ sattvena kenāpi tāḍito 'treti vādinam |
taṃ ca bhūyaḥ sa gomāyurvihasya kharam abravīt || 142 ||
[Analyze grammar]

mithyaiva vibhramo dṛṣṭastvayā na tvatra tādṛśam |
sattvamasti sukhaṃ hy atra vasāmy ahamapīdṛśaḥ || 143 ||
[Analyze grammar]

tadehyeva mayā sākaṃ tannirbādhasukhaṃ vanam |
iti tadvacasā mūḍhastatrāgātsa kharaḥ punaḥ || 144 ||
[Analyze grammar]

āgataṃ taṃ ca dṛṣṭvaiva sa nirgatya guhāmukhāt |
nipatya pṛṣṭhe nyavadhīnmṛgārirdāritaṃ nakhaiḥ || 145 ||
[Analyze grammar]

nikṛtya gardabhaṃ taṃ ca sthāpayitvā ca rakṣakam |
tasya taṃ jambukaṃ śrāntaḥ siṃhaḥ snātuṃ jagāma saḥ || 146 ||
[Analyze grammar]

tatkālaṃ jambukas tasya sa māyāvī kharasya tat |
bhakṣayām āsa hṛdayaṃ karṇau cāpy ātmatṛptaye || 147 ||
[Analyze grammar]

snātvāgatas tathābhūtaṃ taṃ dṛṣṭvā gardabhaṃ hariḥ |
kva karṇau hṛdayaṃ cāsyetyapṛcchattaṃ ca jambukam || 148 ||
[Analyze grammar]

jambukaḥ so 'py avādīttamakarṇahṛdayaḥ prabho |
prāgevāsītkathaṃ gatvāpyāgacchedanyathā hy ayam || 149 ||
[Analyze grammar]

tac chrutvā sa tathaivaitanmatvā kesaryabhakṣayat |
tanmāṃsam anyat taccheṣaṃ jambuko 'pi cakhāda saḥ || 150 ||
[Analyze grammar]

ityākhyāya kapirbhūyaḥ śiśumāram uvāca tam |
tannātraiṣyāmyahaṃ bhūyaḥ kariṣyāmi kharāyitam || 151 ||
[Analyze grammar]

evaṃ tasmātkapeḥ śrutvā śiśumāro yayau gṛham |
mohādasiddhaṃ bhāryārthaṃ śocanmittraṃ ca hāritam || 152 ||
[Analyze grammar]

tatsakhyāpagamāccāsya bhārya prakṛtimāyayau |
kapiḥ so 'py ambudhestīre cacāra ca yathāsukham || 153 ||
[Analyze grammar]

tadevaṃ viśvasennaiva buddhimāndurjane jane |
durjane kṛṣṇasarpe ca kuto viśvāsataḥ sukham || 154 ||
[Analyze grammar]

ityākhyāya kathāsṃ mantrī gomukhaḥ punareva saḥ |
naravāhanadattaṃ taṃ nijagāda vinodayan || 155 ||
[Analyze grammar]

śṛṇvidānīṃ kramādanyānupahāsyānimāñjaḍān |
tatremaṃ śṛṇu gāndharvaparitoṣakaraṃ jaḍam || 156 ||
[Analyze grammar]

kaścidgāndharvikenāḍhyo gītavādyena toṣitaḥ |
bhāṇḍāgārikamāhūya tatsamakṣam abhāṣata || 157 ||
[Analyze grammar]

dehi gāndharvikāyāsmai dve sahasre paṇān iti |
evaṃ karomīty uktvā ca sa bhāṇḍāgāriko yayau || 158 ||
[Analyze grammar]

gāndharviko 'tha gatvā tān paṇāṃs tasmād ayācata |
na cāsmai sthitasaṃvittān paṇān bhāṇḍāriko dadau || 159 ||
[Analyze grammar]

athāḍhyastena vijñaptastatkṛte vaiṇikena saḥ |
uvāca kiṃ tvayā dattaṃ yena pratidadāni te || 160 ||
[Analyze grammar]

vīṇāvādyena me kṣipraṃ tvayā śrutisukhaṃ kṛtam |
tathaiva dānavākyena kṛtaṃ kṣipraṃ mayāpi te || 161 ||
[Analyze grammar]

tac chrutvā vihatāśo 'pi hasitvā vaiṇiko yayau |
kīnāśoktyāsnayā kiṃ na hāso grāvṇo 'pi jāyate || 162 ||
[Analyze grammar]

bhautaśiṣyadvayaṃ cedaṃ devedānīṃ niśamyatāsm |
guroḥ kasyapyabhūtāṃ dvau śiṣyāvanyonyamatsarau || 163 ||
[Analyze grammar]

tayor eko guros tasya dakṣiṇaṃ pādamanvaham |
abhyañjankṣālayām āsa vāmaṃ pādaṃ tathetaraḥ || 164 ||
[Analyze grammar]

dakṣiṇābhyañjake jātu grāmaṃ saṃpreṣite guruḥ |
abhyaktavāmapādaṃ taṃ dvitīyaṃ śiṣyam abhyadhāt || 165 ||
[Analyze grammar]

tvam eva dakṣiṇaṃ pādamabhyajya kṣālayādya me |
śrutvaitanmūrkhaśiṣyo 'sau guruṃ svair am abhāṣata || 166 ||
[Analyze grammar]

pratipakṣasya saṃbandhī na pādo 'bhyaṅgya eṣa me |
evam uktavataścāsya nirbandhaṃ so 'karodguruḥ || 167 ||
[Analyze grammar]

tato vipakṣatacchiṣyaroṣād ādāya tasya tam |
guroḥ śiṣyaḥ sa caraṇaṃ balād grāvṇā ca bhagnavān || 168 ||
[Analyze grammar]

muktākrande gurau tasmin kuśiṣyo 'nyaiḥ praviśya saḥ |
tāḍyamānaḥ saśokena guruṇā tena mocitaḥ || 169 ||
[Analyze grammar]

anyedyuḥ so 'paraḥ śiṣyaḥ prāpto grāmād vilokya tām |
aṅghripīḍāṃ guroḥ pṛṣṭavṛttāntaḥ prajvalan krudhā || 170 ||
[Analyze grammar]

nāhaṃ bhanajmi kiṃ pādaṃ tasya saṃbandhinaṃ dviṣaḥ |
ityākṛṣya dvitīyāṅghrīṃ guros tasya babhañja saḥ || 171 ||
[Analyze grammar]

tato 'tra tāḍyamāno 'nyair api bhagnobhayāṅghriṇā |
guruṇā tena kṛpayā duḥśiṣyaḥ so 'py amocyata || 172 ||
[Analyze grammar]

sarvadveṣyopahāsyau tau śiṣyau dvau yayatus tataḥ |
guruś ca svakṣamāślāghyaḥ svasthaḥ so 'py abhavatkramāt || 173 ||
[Analyze grammar]

evamanyonyavidviṣṭo mūrkhaḥ parijanaḥ prabho |
svāmino 'rthaṃ nihantyeva na cātmahitamaśnute || 174 ||
[Analyze grammar]

ayaṃ ca dviśiraḥsarpavṛttānto 'py avadhāryatām |
kasyāpy aher dve śirasī abhūtām agrapucchayoḥ || 175 ||
[Analyze grammar]

paucchaṃ śirastvabhūdandhaṃ cakṣuṣmatprakṛtaṃ punaḥ |
ahaṃ mukhyamahaṃ mukhyamityāsīdāgrahastayoḥ || 176 ||
[Analyze grammar]

sarpastu prakṛteneva mukhena vicacāra saḥ |
ekadāsya śiraḥ paucchaṃ mārge kaṣṭamavāpa tat || 177 ||
[Analyze grammar]

veṣṭayitvā dṛḍhaṃ tac ca sarpasyāsyāruṇadgatim |
tatas tadbalavanmene sa sarpo 'graśirojayi || 178 ||
[Analyze grammar]

tenaiva cāndhena tataḥ sa mukhena bhramannahiḥ |
avaṭe 'gnau paribraṣṭo mārgādṛṣṭeradahyata || 179 ||
[Analyze grammar]

evaṃ guṇasya ye 'lpasya bahavo nāntaraṃ viduḥ |
te hīnaguṇasaṅgena mūḍhā yānti parābhavam || 180 ||
[Analyze grammar]

imaṃ ca śṛṇutedānīṃ bhautam taṇḍulabhakṣakam |
agāt kaścit pumān mūrkhaḥ prathamaṃ śvāśuraṃ gṛham || 181 ||
[Analyze grammar]

sa tatra taṇḍulāñ śvaśrvā pākārthaṃ sthāpitān sitān |
dṛṣṭvā bhakṣayituṃ teṣāṃ muṣṭiṃ prākṣipad ānane || 182 ||
[Analyze grammar]

tatkṣaṇādāgatāyāṃ ca śvaśrvāṃ mūrkhaḥ sa taṇḍulān |
nāśakattānnigirituṃ na cāpy udgirituṃ hriyā || 183 ||
[Analyze grammar]

tatpīnocchūnagallaṃ ca nirālāpamavetya tam |
tadrogaśaṅkayāhūya tacchvaśrūḥ patimānayat || 184 ||
[Analyze grammar]

so 'pyālokya nināyāśu vaidyaṃ vaidyo 'py apāṭayat |
śophaśaṅkī hanuṃ tasya mūḍhasyākramya mastakam || 185 ||
[Analyze grammar]

niryayurlokahāsena samaṃ tasya ca taṇḍulāḥ |
ityakāryaṃ karotyajño na ca jānāti gūhitum || 186 ||
[Analyze grammar]

kecic ca dārakā mūrkhā dṛṣṭadohā gavādiṣu |
gardabhaṃ prāpya saṃrudhya dogdhumārebhire rasāt || 187 ||
[Analyze grammar]

kaściddudoha kaścic ca kṣīrakuṇḍamadhārayat |
ahaṃ prathamikānyeṣāṃ payaḥ pātumavartata || 188 ||
[Analyze grammar]

na ca te lebhir e kṣīraṃ kurvanto 'pi pariśramam |
avastuni kṛtakleśo mūrkho yātyavahāsyatām || 189 ||
[Analyze grammar]

kaścic ca deva mūrkho 'bhūdvipraputraḥ pitā ca tam |
sāyaṃ jagāda gantavyo grāmaḥ putra tvayā prage || 190 ||
[Analyze grammar]

śrutvetyapṛṣṭvā kāryaṃ taṃ pitaraṃ prātareva saḥ |
gatvā vṛthaiva taṃ grāmaṃ sāyamāgātkṛtaśramaḥ || 191 ||
[Analyze grammar]

grāmaṃ gatvāhamāyāta ityāha pitaraṃ ca saḥ |
gate tvayi na kiṃ siddhamiti cāha sa tatpitā || 192 ||
[Analyze grammar]

tadeti nirabhiprāyaceṣṭito lokahāsyatām |
mūrkho 'nubhavati kleśaṃ na kāryaṃ kurute punaḥ || 193 ||
[Analyze grammar]

ityākarṇya kathāṃ pradhānasacivācchikṣāvatīṃ gomukhād ātmānaṃ ca nivedya śaktiyaśasaḥ saṃprāptibaddhaspṛham |
bhūyiṣṭhāṃ ca gatāmavetya rajanīṃ vatseśvarasyātmajo nidrāmudritalocanaḥ sa śayanaṃ bheje vayasyair yataḥ || 194 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 7

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: