Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 5

atha yuddhabhuvaṃ prātar jagmuḥ sūryaprabhādayaḥ |
śrutaśarmādayas te ca saṃnaddhāḥ sabalāḥ punaḥ || 1 ||
[Analyze grammar]

punaś ca sendrāḥ sabrahmaviṣṇurudrāḥ surāsurāḥ |
sayakṣoragagandharvāḥ saṅgrāmaṃ draṣṭum āyayuḥ || 2 ||
[Analyze grammar]

śrutaśarmabale cakravyūhaṃ dāmodaro vyadhāt |
vajravyūhaṃ prabhāsaś ca sūryaprabhabale 'karot || 3 ||
[Analyze grammar]

tataḥ pravavṛte yuddhaṃ tayor ubhayasainyayoḥ |
tūryaiḥ subhaṭanādaiś ca badhirīkṛtadiktaṭam || 4 ||
[Analyze grammar]

samyak chastrahatāḥ śūrā bhindanti mama maṇḍalam |
itīva śarajālāntaśchanno bhānur abhūd bhiyā || 5 ||
[Analyze grammar]

dāmodarakṛtaṃ cakravyuham anyena durbhidam |
bhittvā prabhāsaḥ prāvikṣad atha sūryaprabhājñayā || 6 ||
[Analyze grammar]

taṃ ca dāmodaro vyūhacchidram etyāvṛṇot svayam |
prabhāso yayudhe taṃ ca tatraikaratha eva saḥ || 7 ||
[Analyze grammar]

praviṣṭam ekakaṃ taṃ ca dṛṣṭvā sūryaprabho 'tha saḥ |
paścāt pañcadaśaitasya visasarja mahārathān || 8 ||
[Analyze grammar]

prakampanaṃ dhūmaketuṃ kālakampanakaṃ tathā |
mahāmāyaṃ marudvegaṃ prahastaṃ vajrapañjaram || 9 ||
[Analyze grammar]

kālacakraṃ pramathanaṃ siṃhanādaṃ sakambalam |
vikaṭākṣaṃ pravahaṇaṃ taṃ kuñjarakumārakam || 10 ||
[Analyze grammar]

taṃ ca prahṛṣṭaromāṇam asurādhipasattamam |
te pradhāvya yayuḥ sarve vyūhadvāraṃ mahārathāḥ || 11 ||
[Analyze grammar]

tatra dāmodaro pūrvaṃ svapauruṣam adarśayat |
yad eka eva yuyudhe taiḥ pañcadaśabhiḥ saha || 12 ||
[Analyze grammar]

tad dṛṣṭvā nāradamuniṃ pārśvasthaṃ vāsavo 'bhyadhat |
sūryaprabhādyā asurāvatārā akhilās tathā || 13 ||
[Analyze grammar]

śrutaśarmā madaṃśaś ca sarve vidyādharā ime |
devāṃśās tad ayaṃ yuktyā mune devāsurāhavaḥ || 14 ||
[Analyze grammar]

tasmiṃś ca paśya devānāṃ sahāyaḥ sarvadā hariḥ |
dāmodaras tadaṃśo 'yam evaṃ tad iha yudhyate || 15 ||
[Analyze grammar]

evaṃ śakre vadaty asya dāmodaracamūpateḥ |
mahārathāḥ samājagmuḥ sāhāyyāya caturdaśa || 16 ||
[Analyze grammar]

brahmagupto vāyubalo yamadaṃṣṭraḥ suroṣaṇaḥ |
roṣāvaroho 'tibalas tejaḥprabhadhuraṃdharau || 17 ||
[Analyze grammar]

kuberadatto varuṇaśarmā kambalikas tathā |
vīraś ca duṣṭamadano dohanārohaṇāv ubhau || 18 ||
[Analyze grammar]

dāmodarayutās te 'pi vīrāḥ pañcadaśaiva tān |
sūryaprabhīyān rurudhur vīrān vyūhāgrayodhinaḥ || 19 ||
[Analyze grammar]

tato 'tra dvandvayuddhāni teṣām āsan parasparam |
dāmodareṇāstrayuddhaṃ samaṃ cakre prakampanaḥ || 20 ||
[Analyze grammar]

brahmadattena ca samaṃ dhūmaketur ayudhyata |
mahāmāyas tu yuyudhe sahaivātibalena ca || 21 ||
[Analyze grammar]

tejaḥprabheṇa yuyudhe dānavaḥ kālakampanaḥ |
saha vāyubalenāpi marudvego mahāsuraḥ || 22 ||
[Analyze grammar]

yamadaṃṣṭreṇa ca samaṃ yuyudhe vajrapañjaraḥ |
samaṃ suroṣaṇenāpi kālacakro 'surottamaḥ || 23 ||
[Analyze grammar]

sākaṃ kuberadattena yuddhaṃ pramathano vyadhāt |
siṃhanādaś ca daityendraḥ samaṃ varuṇaśarmaṇā || 24 ||
[Analyze grammar]

yuddhaṃ pravahaṇo duṣṭadamanena sahākarot |
prahṛṣṭaromā roṣāvaroheṇāpi ca dānavaḥ || 25 ||
[Analyze grammar]

dhuraṃdhareṇa ca samaṃ vikaṭākṣo vyadhād yudham |
yuddhaṃ kambalikaś cakre samaṃ kambalikena ca || 26 ||
[Analyze grammar]

ārohaṇena ca samaṃ sa kuñjarakumārakaḥ |
mahotpātāparākhyeṇa prahasto dohanena ca || 27 ||
[Analyze grammar]

evaṃ mahārathadvandveṣv eṣu tatra parasparam |
vyūhāgre yudhyamāneṣu sunītho mayam abhyadhāt || 28 ||
[Analyze grammar]

kaṣṭam asmadrathāḥ śūrā nānāyuddhavido 'py amī |
ruddhāḥ pratirathair etaiḥ paśya vyūhapraveśataḥ || 29 ||
[Analyze grammar]

prabhāsaś caika evāgre praviṣṭo 'trāvicāritam |
tan na jānīmahe kasya kim ivātra bhaviṣyati || 30 ||
[Analyze grammar]

etac chrutvā bravīti sma taṃ suvāsakumārakaḥ |
trailokye 'pi na paryāptāḥ sasurāsuramānuṣāḥ || 31 ||
[Analyze grammar]

ekasyāsya prabhāsasya kiṃ punaḥ khecarā ime |
tad eṣā katham asthāne śaṅkā vo jānatām api || 32 ||
[Analyze grammar]

evaṃ munikumāre 'smin bruvāṇe kālakampanaḥ |
vidyādharaḥ prabhāsasya yudhi saṃmukham āyayau || 33 ||
[Analyze grammar]

tataḥ prabhāso 'vādīt taṃ re re hy apakṛtaṃ tvayā |
atīva nas tad adyeha paśyāmas tava pauruṣam || 34 ||
[Analyze grammar]

ity uktvā vyasṛjat tasmin prabhāso viśikhāvalim |
so 'pi taṃ sāyakaiḥ kālakampano 'vākirac chitaiḥ || 35 ||
[Analyze grammar]

astrapratyastrayuddhena yuyudhāte mithas tataḥ |
pradattabhuvanāścaryau tau vidyādharamānuṣau || 36 ||
[Analyze grammar]

atha prabhāso viśikhenaikenāpātayad dhvajam |
dvitīyenāvadhīt kālakampanasya ca sārathim || 37 ||
[Analyze grammar]

caturbhiś caturaś cāśvān dhanur ekena cācchinat |
dvabhyāṃ hastau bhujau dvābhyāṃ dvābhyāṃ ca śravaṇāv ubhau || 38 ||
[Analyze grammar]

ekena śitadhāreṇa śiraś ciccheda tasya ca |
prabhāsaḥ pattriṇā śatror darśitādbhutalāghavaḥ || 39 ||
[Analyze grammar]

evaṃ prāṅnihitānekapravīrotthena manyunā |
prabhāso nigrahaṃ kālakampanasya vyadhād iva || 40 ||
[Analyze grammar]

dṛṣṭvā ca taṃ hataṃ vidyādhareśaṃ manujāsuraiḥ |
nādaś cakre viṣādaś ca jagme sapadi khecaraiḥ || 41 ||
[Analyze grammar]

tato vidyutprabho nāma kālañjaragirīśvaraḥ |
prabhāsam abhyadhāvat taṃ krudhā vidyādharādhipaḥ || 42 ||
[Analyze grammar]

tasyāpi yudhyamānasya prabhāsaḥ sa mahādhvajam |
chittvā cakarta kodaṇḍam āttam āttaṃ punaḥ punaḥ || 43 ||
[Analyze grammar]

tataḥ sa māyayotpatya cchanno vidyutprabho nabhaḥ |
prabhāsasyopari hrīto vavarṣāsigadādikān || 44 ||
[Analyze grammar]

prabhāso 'pi vidhūyāstrais tadāyudhaparamparām |
kṛtvā prakāśanāstreṇa prakāśaṃ taṃ nabhaścaram || 45 ||
[Analyze grammar]

dattvā mahāstram āgneyaṃ tattejodagdham ambarāt |
vidyutprabhaṃ bhūmitale gatajīvam apātayat || 46 ||
[Analyze grammar]

tad dṛṣṭvā śrutaśarmā tān nijagāda mahārathān |
paśyatānena nihatau dvau mahārathayūthapau || 47 ||
[Analyze grammar]

tat kiṃ sahadhve saṃbhūya yuṣmābhir hanyatām ayam |
tac chrutvāṣṭau rathāḥ kruddhāḥ prabhāsaṃ paryavārayan || 48 ||
[Analyze grammar]

ekaḥ kaṅkaṭakādrīndranivāsī rathayūthapaḥ |
ūrdhvarometi vikhyāto vidyādharamahīpatiḥ || 49 ||
[Analyze grammar]

dharaṇīdharaśailādhipatir vikrośanābhidhaḥ |
vidyādharāṇām adhipo dvitīyaś ca mahārathaḥ || 50 ||
[Analyze grammar]

indumālī tṛtīyaś ca līlāparvataketanaḥ |
vīro 'tirathayūthasya patir vidyādharaprabhuḥ || 51 ||
[Analyze grammar]

malayādrinivāsī ca kākāṇḍaka iti śrutaḥ |
rathayūthapatī rājā caturthaḥ khecarottamaḥ || 52 ||
[Analyze grammar]

niketādripatir nāmnā darpavāhaś ca pañcamaḥ |
ṣaṣṭhaś ca dhūrtavahano nāmnāñjanagirīśvaraḥ || 53 ||
[Analyze grammar]

vidyādharāv imau cātirathayūthapatī ubhau |
saptamo gardabharatho rājā kumudaparvate || 54 ||
[Analyze grammar]

nāmnā varāhasvāmīti yo mahārathayūthapaḥ |
tadrupo dundubhikṣmābhṛd ratho medhāvaro 'ṣṭamaḥ || 55 ||
[Analyze grammar]

ebhir aṣṭabhir āgatya muktān bāṇān vidhūya saḥ |
prabhāso yugapat sarvān sāyakair vidhyati sma tān || 56 ||
[Analyze grammar]

jaghāna kasyacic cāśvān kasyacit sārathiṃ tathā |
cakarta kasyacit ketuṃ kasyacic cācchinad dhanuḥ || 57 ||
[Analyze grammar]

medhāvaraṃ caturbhis tu śarair viddhvā samaṃ hṛdi |
apātayan mahīpṛṣṭhe sadyo 'pahṛtajīvitam || 58 ||
[Analyze grammar]

tataś ca yodhayann anyān kuñcitodbaddhakuntalam |
śareṇāñjalikenārād ūrdhvaromṇaḥ śiro 'cchinat || 59 ||
[Analyze grammar]

śeṣāṃś ca ṣaṭ tān ekaikabhallanirlūnakaṃdharān |
hatāśvasārathīn kṛtvā sa prabhāso nyapātayat || 60 ||
[Analyze grammar]

papāta puṣpavṛṣṭiś ca tasya mūrdhni tato divaḥ |
uttejitāsuranṛpā vicchāyīkṛtakhecarā || 61 ||
[Analyze grammar]

tato 'nye tatra catvāraḥ preṣitāḥ śrutaśarmaṇā |
mahārathāḥ prabhāsaṃ taṃ rundhanti sma dhanurdharāḥ || 62 ||
[Analyze grammar]

ekaḥ kācarako nāma kuraṇḍakagireḥ patiḥ |
dvitīyo diṇḍimālī ca pañcakādrisamāśrayaḥ || 63 ||
[Analyze grammar]

vibhāvasus tṛtīyaś ca rājā jayapurācale |
caturtho dhavalo nāma bhūmituṇḍakaśāsitā || 64 ||
[Analyze grammar]

te mahārathayūtādhipatayaḥ khecarottamāḥ |
prabhāse pañca pañceṣuśatāni mumucuḥ samam || 65 ||
[Analyze grammar]

prabhāsaś ca kramāt teṣām ekaikasyāvahelayā |
ekena dhvajam ekena dhanur ekena sārathim || 66 ||
[Analyze grammar]

caturbhir aśvān iṣuṇā tv ekenāpātayac chiraḥ |
śarair aṣṭabhir ekaikaṃ samāpyaivaṃ nanāda saḥ || 67 ||
[Analyze grammar]

atha vidyādharā bhūyaḥ śrutaśarmājñayā yudhi |
anye catvāra evāsya prabhāsasya samāgaman || 68 ||
[Analyze grammar]

ekaḥ kuvalayaśyāmaḥ kṣetre viśvāvasor budhāt |
jāto bhadraṃkaro nāma dvitīyaś ca niyantrakaḥ || 69 ||
[Analyze grammar]

utpanno jambhakakṣetre bhaumād agninibhaprabhaḥ |
tṛtīyaḥ kālakopākhyaḥ kṣetre dāmodarasya ca || 70 ||
[Analyze grammar]

jātaḥ śanaiścarāt kṛṣṇakṛṣṇaḥ kapilamūrdhajaḥ |
jātaś coḍupateḥ kṣetre mahendrasacivād grahāt || 71 ||
[Analyze grammar]

nāmnā vikramaśaktiś ca caturthaḥ kanakadyutiḥ |
trayo 'tirathayūthādhipatīnām eṣu yūthapāḥ || 72 ||
[Analyze grammar]

caturthas tu mahāvīras tadabhyadhikavikramaḥ |
te ca prabhāsaṃ divyāstrair yodhayām āsur uddhatāḥ || 73 ||
[Analyze grammar]

tāni nārāyaṇāstreṇa prabhāso 'strāṇy avārayat |
teṣāṃ ca helayaikaikasyāṣṭakṛtvo 'cchinad dhanuḥ || 74 ||
[Analyze grammar]

tatas tatprahitān prāsagadādīn pratihatya saḥ |
hatāśvasārathīn sarvān virathān akaroc ca tān || 75 ||
[Analyze grammar]

tad dṛṣṭvā visasarjānyāñ chrutaśarmā drutaṃ daśa |
rathayūthapayūthādhipatīn vidyādharādhipān || 76 ||
[Analyze grammar]

damākhyaṃ niyamākhyaṃ ca svarūpasadṛśākṛtī |
ketumāleśvarakṣetre jātau dvāv aśvinoḥ sutau || 77 ||
[Analyze grammar]

vikramaṃ saṃkramaṃ caiva parākramam athākramam |
saṃmardanaṃ mardanaṃ ca pramardanavimardanau || 78 ||
[Analyze grammar]

kṣetrajān makarandasyāpy aṣṭau vasusutān samān |
teṣv āgateṣu cādyās te 'py ārohann aparān rathān || 79 ||
[Analyze grammar]

taiś caturdaśabhiḥ kṛtsnair militaiḥ śaravarṣibhiḥ |
niṣkampa eva yuyudhe prabhāsaś citram ekakaḥ || 80 ||
[Analyze grammar]

tataḥ sūryaprabhādeśād vyūhāgrāt tyaktasaṃgarau |
sa kuñjarakumāraś ca prahastaś ca dhṛtāyudhau || 81 ||
[Analyze grammar]

utpatya vyomamārgeṇa dhavalaśyāmalākṛtī |
tasyopajagmatuḥ pārśvaṃ rāmakṛṣṇāv ivāparau || 82 ||
[Analyze grammar]

tau padātī rathasthau dvau damaṃ ca niyamaṃ ca tam |
vyākulīcakratuś chinnacāpau nihatasārathī || 83 ||
[Analyze grammar]

bhayād ārūḍhayor vyoma tayor ārohataḥ sma tau |
sa kuñjarakumāraś ca prahastaś ca dhṛtāyudhau || 84 ||
[Analyze grammar]

tad dṛṣṭvā rabhasāt sūryaprabho 'tra prāhiṇot tayoḥ |
mahābuddhyacaladbuddhī sārathitve svamantriṇau || 85 ||
[Analyze grammar]

so 'tha prahasto dṛṣṭvā tāv adṛśyāv api māyayā |
siddhāñjanaprayogeṇa sakuñjarakumārakaḥ || 86 ||
[Analyze grammar]

tathā vivyādha bāṇaughaiḥ palāyya yayatur yathā |
damaś ca niyamaś cobhau tau vidyādharaputrakau || 87 ||
[Analyze grammar]

prabhāso yudhyamānaś ca śeṣair dvādaśabhiḥ saha |
teṣāṃ cakarta kodaṇḍān asakṛt kalitān api || 88 ||
[Analyze grammar]

prahasto 'bhyetya sarveṣām avadhīt sārathīn samam |
sa kuñjarakumāro 'pi jaghānaiṣāṃ turaṃgamān || 89 ||
[Analyze grammar]

tatas tatrārathāḥ sarve dvādaśāpi sametya te |
hanyamānās tribhir vīraiḥ palāyya samarād yayuḥ || 90 ||
[Analyze grammar]

tato 'nyau śrutaśarmā dvau rathātirathayūthapau |
vidyādharau preṣitavān duḥkhakrodhatrapākulaḥ || 91 ||
[Analyze grammar]

ekaṃ candrakulādrīndrapateḥ kṣetre niśākarāt |
utpannaṃ candraguptākhyaṃ kāntaṃ candram ivāparam || 92 ||
[Analyze grammar]

dhuraṃdharācalādhīśakṣetre jātaṃ mahādyutim |
nagaraṃgamanāmānaṃ dvitīyaṃ sacivaṃ svakam || 93 ||
[Analyze grammar]

tāv api kṣiptabāṇaughau kṣaṇena virathīkṛtau |
taiḥ prabhāsādibhis tyaktvā yuddhaṃ naṣṭau babhūvatuḥ || 94 ||
[Analyze grammar]

tato nadatsu manujeṣv asureṣu ca sa svayam |
āgāc caturbhiḥ sahitaḥ śrutaśarmā mahārathaiḥ || 95 ||
[Analyze grammar]

mahaughārohaṇotpātavetravatsaṃjñakaiḥ kramāt |
tvaṣṭur bhagasya cāryamṇaḥ pūṣṇaś cāpy ātmasaṃbhavaiḥ || 96 ||
[Analyze grammar]

caturṇāṃ citrapādādividyādharamahībhujām |
malayādyadrināthānāṃ kṣetrajaiḥ prājyavikramaiḥ || 97 ||
[Analyze grammar]

tatas tenātyamarṣāndhenātmanā pañcamena te |
ayudhyanta prabhāsādyās trayo 'tra śrutaśarmaṇā || 98 ||
[Analyze grammar]

tadā tair muktam anyonyaṃ bāṇajālaṃ babhau divi |
raṇalakṣmyā tapaty arke vitānakam ivātatam || 99 ||
[Analyze grammar]

tato vidyādharās te 'pi punas tatrāyayur mṛdhe |
virathībhūya ye naṣṭā babhūvuḥ samarāt tadā || 100 ||
[Analyze grammar]

atha tāñ śrutaśarmādīn militān āhave bahūn |
dṛṣṭvā sūryaprabho 'nyān svān prabhāsādyanupoṣaṇe || 101 ||
[Analyze grammar]

mahārathān prahitavān prajñāḍhyaprabhṛtīn sakhīn |
vīrasenaśatānīkamukhyān rājasutāṃs tadā || 102 ||
[Analyze grammar]

vyomnātra teṣāṃ yātānāṃ sa ca sūryaprabho rathān |
bhūtāsanavimānena prajighāya dyuvartmanā || 103 ||
[Analyze grammar]

tataḥ sarveṣu teṣv atra rathārūḍheṣu dhanviṣu |
vidyādharendrāḥ śeṣā apy ājagmuḥ śrutaśarmaṇaḥ || 104 ||
[Analyze grammar]

teṣāṃ vidyādhareśānāṃ taiḥ prabhāsādibhiḥ saha |
saṃprahāraḥ pravṛtto 'bhūn mahāsainyakṣayāvahaḥ || 105 ||
[Analyze grammar]

tatra ca dvandvasaṅgrāmeṣv anyonyaṃ sainyayor dvayoḥ |
hatā mahārathās te te mānuṣāsurakhecarāḥ || 106 ||
[Analyze grammar]

vīrasenena nihataḥ sānugo dhūmralocanaḥ |
vīraseno 'pi virathībhūtaḥ san hariśarmaṇā || 107 ||
[Analyze grammar]

hato vidyādharo vīro hiraṇyākṣo 'bhimanyunā |
abhimanyuḥ sunetreṇa hato haribhaṭas tathā || 108 ||
[Analyze grammar]

sunetraś ca prabhāsena śiraś chitvā nipātitaḥ |
jvālāmālī mahāyuś cāpy anyonyena hatāv ubhau || 109 ||
[Analyze grammar]

kumbhīrako nīrasakaḥ prāharan daśanair api |
kharvaś ca bhujayoś chedāt suśarmā cogravikramaḥ || 110 ||
[Analyze grammar]

trayaḥ śatrubhaṭavyāghrabhaṭasiṃhabhaṭā api |
hatāḥ pravahaṇenaite vidyādharamahībhṛtā || 111 ||
[Analyze grammar]

sa surohavirohābhyāṃ dvābhyāṃ pravahaṇo hataḥ |
śmaśānavāsinā dvau ca hatau siṃhabalena tau || 112 ||
[Analyze grammar]

sa pretavāhanaḥ siṃhabalaḥ kapilako 'pi ca |
citrāpīḍas tato vidyādharendro 'tha jagajjvaraḥ || 113 ||
[Analyze grammar]

tataḥ kāntāpatiḥ śūraḥ suvarṇaś ca mahābalaḥ |
dvau ca kāmaghanakrodhapatī vidyādhareśvarau || 114 ||
[Analyze grammar]

baladevas tato rājā vicitrāpīḍa eva ca |
rājaputraśatānīkenaite daśa nipātitāḥ || 115 ||
[Analyze grammar]

evaṃ hateṣu vīreṣu dṛṣṭvā vidyādharakṣayam |
śrutaśarmā śatānīkam abhyadhāvat svayaṃ krudhā || 116 ||
[Analyze grammar]

tatas tayor ā dināntaṃ sainyakṣayakaraṃ mahat |
āścaryam api devānāṃ tāvad yuddham abhūd dvayoḥ || 117 ||
[Analyze grammar]

śatāni yāvad utthāya kabandhānāṃ samantataḥ |
bhūtānāṃ cakrur ālambaṃ saṃdhyānṛttotsavāgame || 118 ||
[Analyze grammar]

ahnaḥ kṣaye 'tha bahusainyavināśavignā vidyādharā nihatabāndhavaduḥkhitāś ca |
martyāsurāḥ prasabhalabdhajayāś ca jagmuḥ saṃhṛtya yuddham ubhaye svaniveśanāni || 119 ||
[Analyze grammar]

tatkālam atra ca sumeruniveditau dvau vidyādharāv adhipatī rathayūthapānām |
abhyetya taṃ parihṛtaśrutaśarmapakṣau sūryaprabhaṃ jagadatur vihitapraṇāmau || 120 ||
[Analyze grammar]

āvāṃ mahāyānasumāyasaṃjñāv ubhāv ayaṃ siṃhabalas tṛtīyaḥ |
mahāśmaśānādhipatitvasiddhā vidyādharendrair aparair adhṛṣyāḥ || 121 ||
[Analyze grammar]

teṣāṃ śmaśānāntasukhasthitānām asmākam āgan nikaṭaṃ kadācit |
sadā prasannā śarabhānanākhyā sadyoginī divyamahāprabhāvā || 122 ||
[Analyze grammar]

kutra sthitā tvaṃ vada kiṃ ca tatra dṛṣṭaṃ bhavatyā bhagavaty apūrvam |
sāsmābhir itthaṃ praṇipatya pṛṣṭā vṛttāntam evaṃ vadati sma deva || 123 ||
[Analyze grammar]

draṣṭuṃ prabhuṃ svaṃ saha yoginībhir devaṃ mahākālam ahaṃ gatāsam |
vyajijñapat tatra ca matsamakṣam āgatya vetālapatis tam ekaḥ || 124 ||
[Analyze grammar]

asmanmahāsainyapates tanūjāṃ vidyādhareśair nihatasya deva |
paśyāgnikākhyasya haraty akāṇḍe tejaḥprabho nāma mahārgharūpām || 125 ||
[Analyze grammar]

siddhaiś ca vidyādharacakravartipatnībhavitrī gaditā prabho sā |
tan mocayaināṃ kuru naḥ prasādaṃ yāvan na dūraṃ hriyate haṭhena || 126 ||
[Analyze grammar]

ity ārtavetālavaco niśamya prayāta tāṃ mocayateti so 'smān |
devaḥ samādikṣad athāmbareṇa gatvaiva sāsmābhir avāpi kanyā || 127 ||
[Analyze grammar]

saccakravartiśrutaśarmahetor etāṃ harāmīti ca taṃ vadantam |
saṃstabhya tejaḥprabham ātmaśaktyā sāsmābhir ānīya vibhor vitīrṇā || 128 ||
[Analyze grammar]

tenārpitā ca svajanāya kanyā dṛṣṭaṃ mayā kāmam apūrvam etat |
tato 'tra kāṃścid divasān uṣitvā praṇamya devaṃ tam ihāgatāsmi || 129 ||
[Analyze grammar]

ity uktavākyā śarabhānanā sā yoginy athāsmābhir apṛcchyataivam |
ko brūhi vidyādharacakravartī bhaviṣyati tvaṃ khalu vetsi sarvam || 130 ||
[Analyze grammar]

sūryaprabho hanta bhaviṣyatīti prokte tayā siṃhabalo 'bravīn nau |
asatyam etan nanu baddhakakṣyā devā hi sendrāḥ śrutaśarmapakṣe || 131 ||
[Analyze grammar]

śrutvaitad āryā vadati sma sā nau na pratyayaś cec chṛṇutaṃ bravīmi |
yathā bhaviṣyaty acireṇa yuddhaṃ sūryaprabhasya śrutaśarmaṇaś ca || 132 ||
[Analyze grammar]

haniṣyate siṃhabalo yadāyaṃ yuṣmatsamakṣaṃ yudhi mānuṣeṇa |
yuvām abhijñānam idaṃ vilokya vijñāsyathaḥ satyam idaṃ vaco me || 133 ||
[Analyze grammar]

etāvad uktvā kila yoginī sā yayau ca yātāni ca tāny ahāni |
pratyakṣam adyeha ca dṛṣṭam etan martyena yat siṃhabalo hato 'sau || 134 ||
[Analyze grammar]

tatpratyayān niścitam eva matvā tvām eva sarvadyucarādhirājam |
avām imau pādasarojayugmaṃ samāśritau śāsanavartinau te || 135 ||
[Analyze grammar]

ity uktavantau sa mayādiyuktaḥ sūryaprabhas tāv atha khecarendrau |
śraddhāya saṃmānitavān yathārhaṃ hṛṣṭau mahāyānasumāyakau dvau || 136 ||
[Analyze grammar]

tac chrutvā śrutaśarmaṇo 'tra sutarām udvegabhājo vyadhād āśvāsaṃ kila dūtyayā śatamakhaḥ saṃpreṣya viśvāvasum |
dhīras tvaṃ bhava sarvadevasahitaḥ prātaḥ kariṣyāmi te sāhāyyaṃ raṇamūrdhanīti dhṛtikṛt saṃdeśya tatsnehataḥ || 137 ||
[Analyze grammar]

sa ca parabalabhedālokanotpannatoṣaḥ samaraśirasi dṛṣṭārātipakṣakṣayaś ca |
punar api nijakāntāḥ projjhya sūryaprabhas tā niśi sacivasameto vāsakaṃ svaṃ viveśa || 138 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 5

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: