Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 4

tataḥ prātaḥ samaṃ sainyaiḥ sa sumerutapovanāt |
tasmāt sūryaprabhaḥ prāyāc chrutaśarmajigīṣayā || 1 ||
[Analyze grammar]

tannivāsasya nikaṭaṃ trikūṭādrer avāpya ca |
āvāsito 'bhūt tatrasthaṃ balenotsārya tadbalam || 2 ||
[Analyze grammar]

āvāsite ca tatrāsmin sasumerumayādike |
āsthānasthe trikūṭeśasaṃbandhī dūta āyayau || 3 ||
[Analyze grammar]

sa cāgatya jagādaivaṃ sumeruṃ khecareśvaram |
śrutaśarmapitā rājā tava saṃdiṣṭavān idam || 4 ||
[Analyze grammar]

dūrasthasya na te 'smābhir ācāro jātucit kṛtaḥ |
adyāsmadviṣayaṃ prāptaḥ sa tvaṃ prāghuṇikaiḥ saha || 5 ||
[Analyze grammar]

tad ātithyam idānīṃ vo vidhāsyāmo yathocitam |
śrutvaitaṃ śatrusaṃdeśaṃ sumeruḥ pratyuvāca tam || 6 ||
[Analyze grammar]

sādhu nāsmatsamaṃ pātram atithiṃ prāpsyathāparam |
ātithyaṃ na pare loke dāsyatīhaiva tatphalam || 7 ||
[Analyze grammar]

tad ime vayam ātithyaṃ kriyatām ity udāhṛte |
sumeruṇā tathaivāgāt sa dūtaḥ svaṃ prabhuṃ prati || 8 ||
[Analyze grammar]

athonnatapradeśasthās te tu sūryaprabhādayaḥ |
sainyāni dadṛśuḥ svāni niviṣṭāni pṛthak pṛthak || 9 ||
[Analyze grammar]

tataḥ sunīthaḥ pitaraṃ svam uvāca mayāsuram |
pravibhāgaṃ rathādīnām asmatsainye 'tra śaṃsa naḥ || 10 ||
[Analyze grammar]

evaṃ karomi śṛṇutety uktvāṅgulyā nidarśayan |
dānavendraḥ sa sarvajño vaktum evaṃ pracakrame || 11 ||
[Analyze grammar]

asau subāhur nirghāto muṣṭiko goharas tathā |
pralambaś ca pramāthaś ca kaṅkaṭaḥ piṅgalo 'pi ca || 12 ||
[Analyze grammar]

vasudattādayaś caite rājāno 'rdharathā ime |
aṅkurī suviśālaś ca daṇḍibhūṣaṇasomilāḥ || 13 ||
[Analyze grammar]

unmattako devaśarmā pitṛśarmā kumārakaḥ |
ete saharidattādyāḥ sarve pūrṇarathā matāḥ || 14 ||
[Analyze grammar]

prakampano darpitaś ca kumbhīro mātṛpālitaḥ |
mahābhaṭaḥ sograbhaṭo vīrasvāmī surādharaḥ || 15 ||
[Analyze grammar]

bhaṇḍīraḥ siṃhadattaś ca guṇavarmā sakīṭakaḥ |
bhīmo bhayaṃkaraś ceti sarve 'mī dviguṇā rathāḥ || 16 ||
[Analyze grammar]

virocano vīraseno yajñaseno 'tha khujjaraḥ |
indravarmā śabarakaḥ krūrakarmā nirāsakaḥ || 17 ||
[Analyze grammar]

bhaveyus triguṇā ete rathā rājasutāḥ suta |
suśarmā bāhuśālī ca viśākhaḥ krodhano 'py ayam || 18 ||
[Analyze grammar]

pracaṇḍaś cety amī rājaputrā rathacaturguṇāḥ |
juñjarī vīravarmā ca pravīravara eva ca || 19 ||
[Analyze grammar]

supratijño 'marārāmaś caṇḍadatto 'tha jālikaḥ |
trayaḥ siṃhabhaṭavyāghrabhaṭaśatrubhaṭā api || 20 ||
[Analyze grammar]

rājāno rājaputrāś ca rathāḥ pañcaguṇā amī |
ugravarmā tv ayaṃ rājaputraḥ syāt ṣaḍguṇo rathaḥ || 21 ||
[Analyze grammar]

rājaputro viśākhaś ca sutantuḥ sugamo 'pi ca |
narendraśarmā cety ete rathāḥ saptaguṇā matāḥ || 22 ||
[Analyze grammar]

mahārathaḥ punar ayaṃ sahasrāyunṛpātmajaḥ |
mahārathānāṃ yūthasya śatānīkas tv ayaṃ patiḥ || 23 ||
[Analyze grammar]

subhāsaharṣavimalāḥ sūryaprabhavayasyakāḥ |
mahābuddhyacalākhyau ca priyaṃkaraśubhaṃkarau || 24 ||
[Analyze grammar]

ete mahārathā yajñarucidharmarucī tathā |
evaṃ viśvarucir bhāsaḥ siddhārthaś cety amī trayaḥ || 25 ||
[Analyze grammar]

sūryaprabhasya sacivāḥ syur mahārathayūthapāḥ |
prahastaś ca mahārthaś ca tasyātirathayūthapau || 26 ||
[Analyze grammar]

yūthapau rathayūthānāṃ prajñāḍhyasthirabuddhikau |
dānavaḥ sarvadamanas tathā pramathano 'py asau || 27 ||
[Analyze grammar]

dhūmaketuḥ pravahaṇo vajrapañjara eva ca |
kālacakro marudvego rathātirathapā amī || 28 ||
[Analyze grammar]

prakampanaḥ siṃhanādo rathātirathayūthapau |
mahāmāyaḥ kāmbalikaḥ kālakampanako 'py ayam || 29 ||
[Analyze grammar]

prahṛṣṭaromā cety ete catvāro 'py asurādhipāḥ |
putr ātirathayūthādhipatīnām adhipā ime || 30 ||
[Analyze grammar]

sūryaprabhasamaś cāyaṃ prabhāsaḥ sainyanāyakaḥ |
sumerutanayaś caiṣa śrīkuñjarakumārakaḥ || 31 ||
[Analyze grammar]

dvau mahārathayūthādhipatiyūthādhipāv imau |
ity ete 'smadbale 'nye ca śūrāḥ svaiḥ svair balair vṛtāḥ || 32 ||
[Analyze grammar]

parasainye 'dhikāḥ santi tathāpy asmadbalasya te |
na paryāptā bhaviṣyanti saprasāde maheśvare || 33 ||
[Analyze grammar]

iti yāvat sunīthaṃ taṃ bravīti sa mayāsuraḥ |
śrutaśarmapituḥ pārśvād dūto 'nyas tāvad āyayau || 34 ||
[Analyze grammar]

sa covāca trikūṭādhipatir evaṃ bravīti vaḥ |
saṅgrāmo nāma śūrāṇām utsavo hi mahān ayam || 35 ||
[Analyze grammar]

tasyaiṣā saṃkaṭā bhūmis tasmād āgamyatām itaḥ |
yāmaḥ kalāpagrāmākhyaṃ pradeśaṃ vipulāntaram || 36 ||
[Analyze grammar]

etac chrutvā sunīthādyāḥ sainyaiḥ saha tatheti te |
sarve kalāpagrāmaṃ taṃ sūryaprabhayutā yayuḥ || 37 ||
[Analyze grammar]

śrutaśarmādayas te 'pi tathaiva samaronmukhāḥ |
tam eva deśam ājagmur vidyādharabalair vṛtāḥ || 38 ||
[Analyze grammar]

śrutaśarmabale dṛṣṭvā gajān sūryaprabhādayaḥ |
ānāyayan gajānīkaṃ svaṃ vimānādhiropitam || 39 ||
[Analyze grammar]

tataḥ senāpatiś cakre senāyāṃ śrutaśarmaṇaḥ |
dāmodaro mahāsūcivyūhaṃ vidyādharottamaḥ || 40 ||
[Analyze grammar]

tatra pārśve svayaṃ tasthau śrutaśarmā samantrikaḥ |
agre dāmodaraś cāsīd anyatrānye mahārathāḥ || 41 ||
[Analyze grammar]

sainye sūryaprabhasyāpi prabhāso 'nīkinīpatiḥ |
ardhacandraṃ vyadhād vyūhaṃ madhye tasyābhavat svayam || 42 ||
[Analyze grammar]

sakuñjarakumāraś ca prahastaś cāsya koṇayoḥ |
sūryaprabhasunīthādyās tasthuḥ sarve 'tra pṛṣṭhataḥ || 43 ||
[Analyze grammar]

sumerau tatsamīpasthe sasuvāsakumārake |
āhanyanta raṇātodyāny ubhayor api sainyayoḥ || 44 ||
[Analyze grammar]

tāvac ca gaganaṃ devaiḥ saṅgrāmaṃ draṣṭum āgataiḥ |
sendraiḥ salokapālaiś ca sāpsaraskair apūryata || 45 ||
[Analyze grammar]

āyayau cātra viśveśaḥ śaṃkaraḥ pārvatīyutaḥ |
devatābhir gaṇair bhūtair mātṛbhiś cāpy anudrutaḥ || 46 ||
[Analyze grammar]

āgāc ca bhagavān brahmā sāvitryādibhir anvitaḥ |
mūrtair vedaiś ca śāstraiś ca nikhilaiś ca maharṣibhiḥ || 47 ||
[Analyze grammar]

ājagāma ca devībhir lakṣmīkīrtijayādibhiḥ |
dhṛtacakrāyudho devaḥ pakṣirājaratho hariḥ || 48 ||
[Analyze grammar]

sabhāryaḥ kaśyapo 'py āgād ādityā vasavo 'pi ca |
yakṣarākṣasanāgendrāḥ prahlādādyās tathāsurāḥ || 49 ||
[Analyze grammar]

tair āvṛte nabhobhāge śastrasaṃpātadāruṇaḥ |
prāvartata mahānādaḥ saṅgrāmaḥ senayos tayoḥ || 50 ||
[Analyze grammar]

dikcakre bāṇajālena ghanenācchādite tadā |
anyonyaśarasaṃgharṣajātānalataḍillate || 51 ||
[Analyze grammar]

śastrakṣatagajāśvaugharaktadhārāvapūritāḥ |
vīrakāyavahadgrāhā niryayuḥ śoṇitāpagāḥ || 52 ||
[Analyze grammar]

nṛtyatāṃ taratāṃ rakte nadatāṃ cotsavāya saḥ |
śūrāṇāṃ pheravāṇāṃ ca bhūtānaṃ cābhavad raṇaḥ || 53 ||
[Analyze grammar]

śānte tumulasaṅgrāme nihatāsaṃkhyasainike |
lakṣyamāṇe vibhāge ca śanaiḥ svaparasainyayoḥ || 54 ||
[Analyze grammar]

pratipakṣapravīrāṇāṃ prayuddhānāṃ sumerutaḥ |
nāmādau śrūyamāṇe ca kramāt sūryaprabhādibhiḥ || 55 ||
[Analyze grammar]

pūrvaṃ subāhor nṛpater vidyādharapates tathā |
aṭṭahāsābhidhānasya dvandvayuddham abhūd dvayoḥ || 56 ||
[Analyze grammar]

suciraṃ yudhyamānasya tasya viddhasya sāyakaiḥ |
aṭṭahāso 'rdhacandreṇa subāhor acchinac chiraḥ || 57 ||
[Analyze grammar]

dṛṣṭvā subāhuṃ nihataṃ muṣṭiko 'bhyāpatat krudhā |
so 'pi tenāṭṭahāsena hṛdi bāṇahato 'patat || 58 ||
[Analyze grammar]

muṣṭike nihate kruddhaḥ pralambo nāma bhūpatiḥ |
abhidhāvyāṭṭahāsaṃ taṃ śaravarṣair ayodhayat || 59 ||
[Analyze grammar]

aṭṭahāso 'pi tatsainyaṃ hatvā hatvā ca marmaṇi |
pralambam api taṃ vīraṃ rathapṛṣṭhe nyapātayat || 60 ||
[Analyze grammar]

vīkṣya pralambaṃ nihataṃ mohano nāma bhūpatiḥ |
saṃnipatyāṭṭahāsaṃ taṃ tāḍayām āsa sāyakaiḥ || 61 ||
[Analyze grammar]

tato 'ṭṭahāsas taṃ chinnakodaṇḍaṃ hatasārathim |
dṛḍhaprahārābhihataṃ pātayām āsa mohanam || 62 ||
[Analyze grammar]

dṛṣṭvāṭṭahāsena hatāṃś caturaś catureṇa tān |
śrutaśarmabalaṃ harṣād unnanāda jayonmukham || 63 ||
[Analyze grammar]

tad dṛṣṭvā kupito harṣaḥ sūryaprabhavayasyakaḥ |
sasainyam abhyadhāvat tam aṭṭahāsaṃ sasainikaḥ || 64 ||
[Analyze grammar]

nivārya ca śarais tasya śarān sainyaṃ nihatya ca |
vyāpādya sārathiṃ dvis trir dhanuś chittvā ca sadhvajam || 65 ||
[Analyze grammar]

harṣo yad aṭṭahāsasya nirbibheda śaraiḥ śiraḥ |
tenāsau rudhirodgārī nipapāta rathād bhuvi || 66 ||
[Analyze grammar]

aṭṭahāse hate tādṛk kṣobho 'bhūd atra saṃyuge |
kṣaṇād ardhāvaśeṣaṃ tad yena jajñe baladvayam || 67 ||
[Analyze grammar]

nipetur eva nihatās tatrāśvagajapattayaḥ |
raṇamūrdhani cottasthuḥ kabandhā eva kevalam || 68 ||
[Analyze grammar]

tato vikṛtadaṃṣṭrākhyo harṣaṃ vidyādhareśvaraḥ |
etyāṭṭahāsanidhanakruddho bāṇair avākirat || 69 ||
[Analyze grammar]

harṣo 'pi tasya nirdhūya śarān sadhvajasārathīn |
hatvā rathāśvāṃś ciccheda śiro lalitakuṇḍalam || 70 ||
[Analyze grammar]

hate vikṛtadaṃṣṭre tu cakravāla iti śrutaḥ |
rājā vidyādharo harṣam abhyadhāvad amarṣitaḥ || 71 ||
[Analyze grammar]

sa yudhyamānam avadhīd asakṛcchinnakārmukam |
cakravālo yudhi śrāntaṃ harṣaṃ śīrṇāparāyudham || 72 ||
[Analyze grammar]

tatkrodhād etya nṛpatiḥ pramāthas tam ayodhayat |
so 'py ahanyata tenātha cakravālena saṃyuge || 73 ||
[Analyze grammar]

tathaiva tena cātrānye 'py ekaśo dhāvitāḥ kramāt |
catvāraś cakravālena rājamukhyā nipātitāḥ || 74 ||
[Analyze grammar]

kaṅkaṭaś ca viśālaś ca pracaṇḍaś cāṅkurī tathā |
tad dṛṣṭvābhyapatat krodhān nirghāto nāma taṃ nṛpaḥ || 75 ||
[Analyze grammar]

tau cakravālanirghātau yudhyamānau ciraṃ kramāt |
anyonyacūrṇitarathāv abhūtāṃ pādacāriṇau || 76 ||
[Analyze grammar]

asicakradharau dvāv apy ākopamilitau ca tau |
khaḍgāhatidvidhābhūtamūrdhānau bhuvi petatuḥ || 77 ||
[Analyze grammar]

vipannau vīkṣya tau vīrau viṣaṇṇe 'pi baladvaye |
raṇāgram āyayau vidyādharendraḥ kālakampanaḥ || 78 ||
[Analyze grammar]

rājaputro 'bhyadhāvac ca taṃ prakampananāmakaḥ |
sa kālakampanenātra kṣaṇāt tena nyapātyata || 79 ||
[Analyze grammar]

tasmin nipatite tasya pañcānye 'bhyapatan rathāḥ |
jālikaś caṇḍadattaś ca gopakaḥ somilo 'pi ca || 80 ||
[Analyze grammar]

pitṛśarmā ca sarve te śarāṃs tasmin sahāmucan |
sa tu pañcāpi tān kālakampano virathīkṛtān || 81 ||
[Analyze grammar]

jaghāna yugapad vidhyan nārācair hṛdi pañcabhiḥ |
praṇeduḥ khecarās tena vyaṣīdan manujāsurāḥ || 82 ||
[Analyze grammar]

tato 'bhyadhāvann apare catvāras taṃ rathāḥ samam |
unmattakaḥ praśastaś ca vilambakadhuraṃdharau || 83 ||
[Analyze grammar]

sa tān apy avadhīt kālakampano līlayākhilān |
tathaiva dhāvitān anyān ṣaḍ rathān nijaghāna saḥ || 84 ||
[Analyze grammar]

tejikaṃ geyikaṃ caiva vegilaṃ śākhilaṃ tathā |
bhadraṃkaraṃ daṇḍinaṃ ca bhūrisainyān mahārathān || 85 ||
[Analyze grammar]

aparāṃś ca punaḥ pañca so 'vadhīn militān yudhi |
bhīmabhīṣaṇakumbhīravikaṭān savilocanān || 86 ||
[Analyze grammar]

tad dṛṣṭvā kadanaṃ kālakampanena kṛtaṃ raṇe |
adhāvat sugaṇo nāma rājaputro 'sya saṃmukhaḥ || 87 ||
[Analyze grammar]

sa tena tāvad vidadhe samaṃ yuddham ubhāv api |
hatāśvasārathī yāvad virathau tau babhūvatuḥ || 88 ||
[Analyze grammar]

tatas taṃ khaḍgayuddhena sugaṇaṃ pādacāriṇam |
sa kālakampanaḥ pādacāry eva bhuvi jaghnivān || 89 ||
[Analyze grammar]

tāvac ca mānuṣair vidyādharāṇāṃ samam āhavam |
asaṃbhāvyaṃ vilokyeva khinno 'staṃ prayayau raviḥ || 90 ||
[Analyze grammar]

raktāmbupūrabharitaṃ na paraṃ samarāṅgaṇam |
yāvat saṃdhyākṛtapadaṃ yayau vyomāpi śoṇatam || 91 ||
[Analyze grammar]

kabandhaiḥ saha bhūteṣu saṃdhyānṛttodyateṣv atha |
saṃhṛtya yuddhaṃ yayatuḥ svaniveśāya te bale || 92 ||
[Analyze grammar]

śrutaśarmabale tasmin dine vīrā hatās trayaḥ |
trayastriṃśat pravīrās tu bale sauryaprabhe hatāḥ || 93 ||
[Analyze grammar]

tena bāndhavamittrādinidhanena sudurmanāḥ |
sūryaprabhas triyāmāṃ tām āsīd antaḥpurair vinā || 94 ||
[Analyze grammar]

anidra eva sacivaiḥ saha saṅgrāmasaṃkathāḥ |
tās tāḥ kurvan nināyaitāṃ punaryuddhonmukho niśām || 95 ||
[Analyze grammar]

tadbhāryāś ca milanti sma hatabāndhavaduḥkhitāḥ |
ekatra tasyāṃ rajanāv anyonyāśvāsanāgatāḥ || 96 ||
[Analyze grammar]

ruditāvasare 'py atra kathā nānāvidhā vyadhuḥ |
strīṇāṃ na sa kṣaṇo yatra na kathāsv aparāśrayā || 97 ||
[Analyze grammar]

tatprasaṅgena tatraikā rājaputrīdam abravīt |
āścaryam āryaputro 'dya kathaṃ supto niraṅganaḥ || 98 ||
[Analyze grammar]

tac chrutvā vyājahārānyā saṅgrāme svajanakṣayāt |
duḥkhito hy āryaputro 'dya ramate strījane katham || 99 ||
[Analyze grammar]

tato 'parā bravīti sma prāpnoty abhinavāṃ yadi |
varakanyāṃ sa tadduḥkhaṃ vismaraty adhunaiva tat || 100 ||
[Analyze grammar]

athetarābravīn maivaṃ yady api strīṣu lampaṭaḥ |
tathāpi na sa duḥkhe 'sminn īdṛśaḥ syāt tathāvidhaḥ || 101 ||
[Analyze grammar]

iti tāsu vadantīṣu jagādaikā savismayam |
brūta strīlampaṭaḥ kasmād āryaputro batedṛśaḥ || 102 ||
[Analyze grammar]

āhṛtāsv api bhāryāsu bhūyasīṣu navā navāḥ |
aniśaṃ rājaputrīr yat sa gṛhṇan naiva tuṣyati || 103 ||
[Analyze grammar]

etac chrutvā vidagdhaikā tāsu nāmnā manovatī |
uvāca śrūyatāṃ yena rājāno bahuvallabhāḥ || 104 ||
[Analyze grammar]

deśarūpavayaśceṣṭāvijñānādivibhedataḥ |
bhinnā guṇā varastrīṇāṃ naikā sarvaguṇānvitā || 105 ||
[Analyze grammar]

karṇāṭalāṭasaurāṣṭramadhyadeśādideśajāḥ |
yoṣā deśasamācārai rañjayanti nijair nijaiḥ || 106 ||
[Analyze grammar]

kāścid dharanti sudṛśaḥ śāradendunibhair mukhaiḥ |
anyāḥ kanakakumbhābhaiḥ stanair unnatasaṃhataiḥ || 107 ||
[Analyze grammar]

smarasiṃhāsanaprakhyair aparā jaghanasthalaiḥ |
itarāś cetarair aṅgaiḥ svasaundaryamanoramaiḥ || 108 ||
[Analyze grammar]

kācit kāñcanagaurāṅgī priyaṅguśyāmalāparā |
anyā raktāvadātā ca dṛṣṭvaiva haratīkṣaṇe || 109 ||
[Analyze grammar]

kācit pratyagrasubhagā kācit saṃpūrṇayauvanā |
kācit prauḍhatvasurasā prasaradvibhramojjvalā || 110 ||
[Analyze grammar]

hasantī śobhate kācit kācit kope 'pi hāriṇī |
vrajantī gajavat kāpi haṃsavat kāpi rājate || 111 ||
[Analyze grammar]

ālapanty amṛteneva kācid āsiñcati śrutim |
sabhrūvilāsaṃ paśyantī svabhāvād bhāti kācana || 112 ||
[Analyze grammar]

nṛttena rocate kācit kācid gītena rājate |
vīṇādivādanajñānenānyā kāntā ca rocate || 113 ||
[Analyze grammar]

kācid bāhyaratābhijñā kācid ābhyantarapriyā |
prasādhanojjvalā kācit kācid vaidagdhyaśobhitā || 114 ||
[Analyze grammar]

bhartṛcittagrahābhijñā cānyā saubhāgyam aśrute |
kiyad vā vacmi bahavo 'py anye 'nyāsāṃ pṛthag guṇāḥ || 115 ||
[Analyze grammar]

tad evam iha kasyāścid guṇaḥ ko'pi varastriyaḥ |
na tu sarvaguṇāḥ sarvās trilokyām api kāścana || 116 ||
[Analyze grammar]

ato nānārasāsvādalabdhakakṣyāḥ kileśvarāḥ |
āhṛtyāpy āharantyeva bhāryā navanavāḥ sadā || 117 ||
[Analyze grammar]

uttamās tu na vāñchanti paradārān kathaṃcana |
tann āryaputrasyaiṣa syād doṣo nerṣyā ca naḥ kṣamā || 118 ||
[Analyze grammar]

evamādyā manovatyā proktāḥ sūryaprabhāṅganāḥ |
anyā madanasenādyās tathaivocuḥ kathāḥ kramāt || 119 ||
[Analyze grammar]

tato 'tirasataś ca tā vigatayantraṇānargalāḥ parasparam upādiśan suratakāryatantrāṇy api |
prasaṅgamilitāḥ kathāprasarasaktacittā mithas tad asti na kim apy aho yad iha nodvamanti striyaḥ || 120 ||
[Analyze grammar]

atha katham api dīrghā sā kathā cātra tāsām avasitim upayātā sā ca rātriḥ krameṇa |
timiravigamavelāvekṣaṇaikābhikāṅkṣo ripubalavijigīṣos tatra sūryaprabhasya || 121 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 4

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: