Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 6

tataḥ sa rātrāv astrīkaḥ śayanastho raṇonmukhaḥ |
sūryaprabhaḥ svasacivaṃ vītabhītim abhāṣata || 1 ||
[Analyze grammar]

nidrā me nāsti tat kāṃcit sattvavīrāśritāṃ sakhe |
kathām apūrvām ākhyāhi rātrāv asyāṃ vinodinīm || 2 ||
[Analyze grammar]

etat sūryaprabhavaco vītabhītir niśamya saḥ |
yathājñāpayasīty uktvā kathāṃ kathitavān imām || 3 ||
[Analyze grammar]

asty alaṃkṛtir etasyāṃ pṛthvyām ujjayinī purī |
ratnair aśeṣair nicitā sunirmalaguṇombhitaiḥ || 4 ||
[Analyze grammar]

tasyām abhūn mahāseno nāma rājā guṇipriyaḥ |
kalānāṃ caikanilayaḥ sūryendūbhayarūpadhṛk || 5 ||
[Analyze grammar]

tasyāśokavatī nāma rājñī prāṇasamābhavat |
yasyā rūpeṇa sadṛśī nāsīd anyā jagattraye || 6 ||
[Analyze grammar]

tayā devyā samaṃ tasya rājyaṃ rājño 'nuśāsataḥ |
guṇaśarmābhidhāno 'bhūd vipro mānyas tathā priyaḥ || 7 ||
[Analyze grammar]

sa ca śūro 'tirūpaś ca vedavidyāntago yuvā |
kalāśastrāstravid vipraḥ siṣeve taṃ nṛpaṃ sadā || 8 ||
[Analyze grammar]

ekadāntaḥpure nṛttakathāprastāvataḥ sa tam |
rājā rājñī ca pārśvasthaṃ guṇaśarmāṇam ūcatuḥ || 9 ||
[Analyze grammar]

sarvajñas tvaṃ na dolātra tad asmākaṃ kutūhalam |
nartituṃ ced vijānāsi tat prasīdādya darśaya || 10 ||
[Analyze grammar]

etac chrutvā smitamukho guṇaśarmā jagāda tau |
jānāmi kiṃ tu tad yuktam asti nṛttaṃ na saṃsadi || 11 ||
[Analyze grammar]

hāsanaṃ mūḍhanṛttaṃ tat prāyaśaḥ śāstragarhitam |
tatrāpi rājñaḥ purato rājñāś ca dhig aho trapā || 12 ||
[Analyze grammar]

ity uktavantaṃ taṃ rājā guṇaśarmāṇam atra saḥ |
pratyuvāca tayā rājñā preryamāṇaḥ kutūhalāt || 13 ||
[Analyze grammar]

nedaṃ raṅgādinṛttaṃ tad yat syāt puṃsas trapāvaham |
mittragoṣṭhī rahasy eṣā svavaidagdhyapradarśinī || 14 ||
[Analyze grammar]

na cāhaṃ bhavato rājā tvaṃ me mittraṃ hy ayantraṇam |
tan nādya bhokṣye bhāvatkam adṛṣṭvā nṛttakautukam || 15 ||
[Analyze grammar]

iti baddhagrahe rājñi sa vipro 'ṅgīcakāra tat |
kathaṃ hi laṅghyate bhṛtyair grahikasya prabhor vacaḥ || 16 ||
[Analyze grammar]

tataḥ sa guṇaśarmātra nanartāṅgair yuvā tathā |
rājā rājñī ca cittena tau dvau nanṛtatur yathā || 17 ||
[Analyze grammar]

tadante ca dadau rājā vādanāyāsya vallakīm |
tasyāṃ ca sāraṇām eṣa dadad evābravīn nṛpam || 18 ||
[Analyze grammar]

devāpraśastā vīṇeyaṃ tad anyā dīyatāṃ mama |
asyās tantryāṃ yad etasyāṃ śvavālo vidyate 'ntare || 19 ||
[Analyze grammar]

ahaṃ hy etad vijānāmi tantrījhāṃkāralakṣaṇaiḥ |
ity uktvā guṇaśarmāṅkāt tāṃ vipañcīṃ mumoca saḥ || 20 ||
[Analyze grammar]

tataḥ sa siktvā tantrīṃ tāṃ yāvad udveṣṭya bhūpatiḥ |
vīkṣate niragāt tāvad vālas tadgarbhataḥ śunaḥ || 21 ||
[Analyze grammar]

tataḥ sarvajñatāṃ tasya praśaṃsan so 'tivismitaḥ |
vīṇām ānāyayām āsa mahāsenanṛpo 'parām || 22 ||
[Analyze grammar]

tāṃ sa vāditavān gāyan guṇaśarmā trimārgagām |
gaṅgām ivaughasubhagāṃ karṇapāvananiḥsvanām || 23 ||
[Analyze grammar]

tataś citrīyamāṇāya rājñe tasmai sajānaye |
darśayām āsa śastrāstravidyā api sa tatkramāt || 24 ||
[Analyze grammar]

athāvocat sa rājā taṃ niyuddhaṃ yadi vetsi tat |
ekaṃ me bandhakaraṇaṃ śūnyahastaṃ pradarśaya || 25 ||
[Analyze grammar]

gṛhāṇa deva śastrāṇi mayi prahara ca kramāt |
yāvat te darśayāmīti sa vipraḥ pratyuvāca tam || 26 ||
[Analyze grammar]

tataḥ sa rājā khaḍgādi yad yad āyudham agrahīt |
tat tat praharatas tasya guṇaśarmāvahelayā || 27 ||
[Analyze grammar]

tenaiva bandhakaraṇenāpahṛtyāpahṛtya saḥ |
babandha rājño hastaṃ ca gātraṃ cāpy akṣato muhuḥ || 28 ||
[Analyze grammar]

tatas taṃ rājyasāhāyyasahaṃ matvā dvijottamam |
saṃstuvan bahu mene sa rājā sarvātiśāyinam || 29 ||
[Analyze grammar]

sā tv aśokavatī rājñī tasya rūpaṃ guṇāṃś ca tān |
dṛṣṭvā dṛṣṭvā dvijasyābhūt sadyas tadgatamānasā || 30 ||
[Analyze grammar]

etaṃ cet prāpnuyāṃ nāhaṃ tat kiṃ me jīvite phalam |
iti saṃcintya yuktyā sā rājānam idam abravīt || 31 ||
[Analyze grammar]

āryaputra prasīdājñāṃ dehy asmai guṇaśarmaṇe |
yathā māṃ śikṣayaty eṣa vīṇāṃ vādayituṃ prabho || 32 ||
[Analyze grammar]

asyaitad adya dṛṣṭvā hi vīṇāvādananaipuṇam |
utpannaḥ ko 'py ayaṃ tatra mama prāṇādhiko rasaḥ || 33 ||
[Analyze grammar]

tac chrutvā guṇaśarmāṇaṃ sa rājā nijagāda tam |
vallakīvādanaṃ devīm imāṃ śikṣaya sarvathā || 34 ||
[Analyze grammar]

yathādiśasi kurmo 'tra prārambhaṃ suśubhe 'hani |
ity uktvāmantrya sa nṛpaṃ guṇaśarmā gṛhaṃ yayau || 35 ||
[Analyze grammar]

vīṇārambhāvahāraṃ tu cakre sa divasān bahūn |
dṛṣṭim anyādṛśīṃ rājñyāḥ prekṣyāpanayaśaṅkitaḥ || 36 ||
[Analyze grammar]

ekasmiṃś ca dine rājño bhuñjānasyāntike sthitaḥ |
vyañjanaṃ dadataṃ sūdam ekaṃ mā mety avārayat || 37 ||
[Analyze grammar]

kim etad iti pṛṣṭaś ca rājñā prājño jagāda saḥ |
saviṣaṃ vyañjanam idaṃ mayā jñātaṃ ca lakṣaṇaiḥ || 38 ||
[Analyze grammar]

sūdena mama dṛṣṭaṃ hi vyañjanaṃ dadatāmunā |
mukhaṃ bhayasakampena śaṅkācakitadṛṣṭinā || 39 ||
[Analyze grammar]

dṛśyate cādhunaivaitat kasmaicid dīyatām idam |
bhojanavyañjanaṃ yasya nirhariṣyāmy ahaṃ viṣam || 40 ||
[Analyze grammar]

ity ukte tena rājā sa sūpakāraṃ tam eva tat |
vyañjanaṃ bhojayām āsa bhuktvā tac ca mumūrccha saḥ || 41 ||
[Analyze grammar]

mantrāpāstaviṣas tena tataḥ sa guṇaśarmaṇā |
rājñā pṛṣṭo yathātattvam eva vakti sma sūpakṛt || 42 ||
[Analyze grammar]

devāhaṃ gauḍapatinā rājñā vikramaśaktinā |
viṣaṃ prayoktuṃ prahito yuṣmākam iha vairiṇā || 43 ||
[Analyze grammar]

so 'haṃ vaideśiko bhūtvā kuśalaḥ sūdakarmaṇi |
devāyātmānam āvedya praviṣṭo 'tra mahānase || 44 ||
[Analyze grammar]

tac cādya dadad evāhaṃ viṣaṃ vyañjanamadhyagam |
lakṣito dhīmatānena prabhur jānāty ataḥ param || 45 ||
[Analyze grammar]

ity uktavantaṃ taṃ sūdaṃ nigṛhya guṇaśarmaṇe |
prīto grāmasahasraṃ sa prāṇadāya dadau nṛpaḥ || 46 ||
[Analyze grammar]

anyedyuś cānubadhnantyā rājñyā rājā sa yatnataḥ |
vīṇāyā guṇaśarmāṇaṃ śikṣārambham akārayat || 47 ||
[Analyze grammar]

tataḥ śikṣayatas tasya vīṇāṃ sā guṇaśarmaṇaḥ |
rājñī vilāsahāsādi cakre 'śokavatī sadā || 48 ||
[Analyze grammar]

ekadā sā kararuhair vidhyantī vijane muhuḥ |
uvāca vārayantaṃ taṃ dhīraṃ smaraśarāturā || 49 ||
[Analyze grammar]

vīṇāvādyāpadeśena tvaṃ sundara mayārthitaḥ |
tvayi gāḍho 'nurāgo hi jāto me tad bhajasva mām || 50 ||
[Analyze grammar]

evam uktavatīṃ rājñīṃ guṇaśarmā jagāda tām |
maivaṃ vādīr mama tvaṃ hi svāmidārā na cedṛśam || 51 ||
[Analyze grammar]

asmādṛśaḥ prabhudrohaṃ kuryād virama sāhasāt |
ity ūcivāṃsaṃ sā rājñī guṇaśarmāṇam āha tam || 52 ||
[Analyze grammar]

kim idaṃ niṣphalaṃ rūpaṃ vaidagdhyaṃ ca kalāsu te |
mām īdṛśīṃ praṇayinīṃ nīrasopekṣase katham || 53 ||
[Analyze grammar]

tac chrutvā guṇaśarmā tāṃ sopahāsam abhāṣata |
suṣṭhūktaṃ tasya rūpasya vaidagdhyasya ca kiṃ phalam || 54 ||
[Analyze grammar]

paradārāpahāreṇa yan nākīrtimalīmasam |
ihāmutra ca yan na syāt pātāya narakārṇave || 55 ||
[Analyze grammar]

ity ukte tena sā rājñī sakopeva tam abravīt |
maraṇaṃ me dhruvaṃ tāvan madvacasy akṛte tvayā || 56 ||
[Analyze grammar]

tad ahaṃ mārayitvā tvāṃ mariṣyāmy avamānitā |
guṇaśarmā tato 'vādīt kāmaṃ bhavatu nāma tat || 57 ||
[Analyze grammar]

varaṃ yad dharmapāśena kṣaṇam ekaṃ hi jīvitam |
paraṃ na yad adharmeṇa kalpakoṭiśatāny api || 58 ||
[Analyze grammar]

ślāghyaś cākṛtapāpasya mama mṛtyur agarhitaḥ |
na punaḥ kṛtapāpasya garhitaṃ rājaśāsanam || 59 ||
[Analyze grammar]

etac chrutvāpi sā rajñī punar evam uvāca tam |
ātmano mama ca drohaṃ mā kṛthāḥ śṛṇu vacmi te || 60 ||
[Analyze grammar]

nātikrāmati rājāyam aśakyam api madvacaḥ |
tad asya kṛtvā vijñaptiṃ viṣayān dāpayāmi te || 61 ||
[Analyze grammar]

kārayāmi ca sāmantān sarvāṃs tvadanuyāyinaḥ |
tena saṃpatsyase rājā tvam eveha guṇojjvalaḥ || 62 ||
[Analyze grammar]

tatas te kiṃ bhayaṃ kas tvāṃ kathaṃ paribhaviṣyati |
tan māṃ bhajasva niḥśaṅkam anyathā na bhaviṣyasi || 63 ||
[Analyze grammar]

iti tāṃ bruvatīṃ matvā sānubandhāṃ nṛpāṅganām |
guṇaśarmābravīd yuktyā tatkṣaṇaṃ sa vyapohitum || 64 ||
[Analyze grammar]

yadi te 'tyantanirbandhas tat kariṣye vacas tava |
pratibhedabhayād devi sahasā tu na yujyate || 65 ||
[Analyze grammar]

sahasva divasān kāṃścit satyaṃ jānīhi madvacaḥ |
sarvanāśaphalenārthas tvadvirodhena ko mama || 66 ||
[Analyze grammar]

ity āśayā tāṃ saṃtoṣya pratipannavacās tayā |
guṇaśarmā sa nirgatya yayāv ucchvasitas tataḥ || 67 ||
[Analyze grammar]

tato dineṣu gacchatsu sa mahāsenabhūpatiḥ |
gatvaiva veṣṭayām āsa koṭṭasthaṃ somakeśvaram || 68 ||
[Analyze grammar]

tatra prāptaṃ viditvā ca gauḍanāthaḥ sa bhūpatiḥ |
etya vikramaśaktis taṃ mahāsenam aveṣṭayat || 69 ||
[Analyze grammar]

tataḥ sa guṇaśarmāṇaṃ mahāsenanṛpo 'bravīt |
ekaṃ ruddhvā sthitāḥ santo ruddhāḥ smo 'nyena śatruṇā || 70 ||
[Analyze grammar]

tad idānīm aparyāptāḥ kathaṃ yudhyāmahe dvayoḥ |
ayuddhe ruddhake vīra sthāsyāmaś ca kiyac ciram || 71 ||
[Analyze grammar]

tad asmin saṃkaṭe 'smābhiḥ kiṃ kāryam iti tena saḥ |
pṛṣṭaḥ pārśvasthito rājñā guṇaśarmābhyabhāṣata || 72 ||
[Analyze grammar]

dhīro bhava kariṣyāmi devopāyaṃ tathāvidham |
yenāsmān nistariṣyāmaḥ saṃkaṭād api kāryataḥ || 73 ||
[Analyze grammar]

ity āśvāsya nṛpaṃ dattvā so 'ntardhānāñjanaṃ dṛśoḥ |
rātrau vikramaśaktes tad adṛśyaḥ kaṭakaṃ yayau || 74 ||
[Analyze grammar]

praviśya cāntikaṃ tasya suptaṃ ca pratibodhya tam |
jagāda viddhi māṃ rājan devadūtam upāgatam || 75 ||
[Analyze grammar]

saṃdhiṃ kṛtvā mahāsenanṛpeṇāpasara drutam |
anyathā te sasainyasya nāśaḥ syād iha niścitam || 76 ||
[Analyze grammar]

preṣite ca tvayā dūte sa saṃdhiṃ te 'numaṃsyate |
iti vaktuṃ bhagavatā viṣṇunā prahito 'smi te || 77 ||
[Analyze grammar]

bhaktas tvaṃ ca sa bhaktānāṃ yogakṣemam avekṣate |
tac chrutvā cintitaṃ tena rajñā vikramaśaktinā || 78 ||
[Analyze grammar]

niścitaṃ satyam evaitad duṣpraveśe 'nyathā katham |
iha yaḥ praviśet kaścin naiṣā martyocitā kṛtiḥ || 79 ||
[Analyze grammar]

ity ālocya sa taṃ prāha rājā dhanyo 'smi yasya me |
devaḥ samādiśaty evaṃ yathādiṣṭaṃ karomi tat || 80 ||
[Analyze grammar]

iti vādina evāsya rājñaḥ pratyayam ādadhat |
añjanāntarhito bhūtvā guṇaśarmā tato yayau || 81 ||
[Analyze grammar]

gatvā yathākṛtaṃ tac ca mahāsenāya so 'bhyadhāt |
so 'py abhyanandat kaṇṭhe taṃ gṛhītvā prāṇarājyadam || 82 ||
[Analyze grammar]

prātar vikramaśaktiś ca sa dūtaṃ preṣya bhūpatiḥ |
mahāsenena saṃdhāya sasainyaḥ prayayau tataḥ || 83 ||
[Analyze grammar]

mahāseno 'pi jitvā taṃ somakaṃ prāpya hastinaḥ |
aśvāṃś cūjjayinīm āgāt prabhāvād guṇaśarmaṇaḥ || 84 ||
[Analyze grammar]

tatrasthaṃ ca nadīsnāne grāhād upavane ca tam |
sarpadaṃśaviṣād bhūpaṃ guṇaśarmā rarakṣa saḥ || 85 ||
[Analyze grammar]

gateṣv atha dineṣv āptabalo rājā sa vairiṇam |
mahāseno 'bhiyoktuṃ taṃ yayau vikramaśaktikam || 86 ||
[Analyze grammar]

so 'pi buddhvaiva tasyāgre nṛpo yuddhāya niryayau |
tataḥ pravavṛte tatra saṅgrāmo 'timahāṃs tayoḥ || 87 ||
[Analyze grammar]

kramāc ca dvandvayuddhena militau tāv ubhāv api |
rājānau sahasābhūtām anyonyaṃ virathīkṛtau || 88 ||
[Analyze grammar]

tatas tayor dhāvitayoḥ prakopāt khaḍgahastayoḥ |
ākulatvena caskhāla mahāsenanṛpaḥ kṣitau || 89 ||
[Analyze grammar]

skhalite 'smin praharataś cakreṇa bhujam acchinat |
rājño vikramaśakteḥ sa guṇaśarmā sakhaḍgakam || 90 ||
[Analyze grammar]

punaś ca hṛdi hatvā taṃ parigheṇa nyapātayat |
tac cotthāya mahāseno rājā dṛṣṭvā tutoṣa saḥ || 91 ||
[Analyze grammar]

kiṃ vacmi pañcamaṃ vāram idaṃ prāṇā ime mama |
vipravīra tvayā dattā iti taṃ cāvadan muhuḥ || 92 ||
[Analyze grammar]

tato vikramaśaktes tat tasya sainyaṃ sarāṣṭrakam |
ācakrāma mahāseno hatasya guṇaśarmaṇā || 93 ||
[Analyze grammar]

ākramya cānyān nṛpatīn sahāye guṇaśarmaṇi |
āgatyojjayinīṃ tasthau sa rājā sukhitas tadā || 94 ||
[Analyze grammar]

sā tv aśokavatī rājñī sotsukā guṇaśarmaṇaḥ |
virarāma na nirbandhaprārthanāto divāniśam || 95 ||
[Analyze grammar]

sa tu nāṅgīcakāraiva tad akāryaṃ kathaṃcana |
dehapātam apīcchanti santo nāvinayaṃ punaḥ || 96 ||
[Analyze grammar]

tato 'śokavatī buddhvā niścayaṃ tasya vairataḥ |
ekadā vyājakhedaṃ sā kṛtvā tasthau rudanmukhī || 97 ||
[Analyze grammar]

praviṣṭo 'tha mahāsenas tām ālokya tathāsthitām |
papraccha rājā kim idaṃ priye kenāsi kopitā || 98 ||
[Analyze grammar]

brūhi tasya karomy eṣa dhanaiḥ prāṇaiś ca nigraham |
iti bruvāṇaṃ taṃ bhūpaṃ rājñī kṛcchrād ivāha sā || 99 ||
[Analyze grammar]

yena me 'pakṛtaṃ tasya naiva tvaṃ nigrahe kṣamaḥ |
na sa tādṛk tad etena mithyaivodghāṭitena kim || 100 ||
[Analyze grammar]

ity uktvā sānubandhe sā rājñi mithyaivam abravīt |
āryaputrātinirbandho yadi te vacmi tac chṛṇu || 101 ||
[Analyze grammar]

arthaṃ gauḍeśvarāt prāptuṃ tena saṃsthāpya saṃvidam |
guṇaśarmā tava drohaṃ kartum aicchac chalād ataḥ || 102 ||
[Analyze grammar]

taṃ ca koṣanibandhādi gauḍaṃ kārayituṃ nṛpam |
visasarja sa dūtaṃ svaṃ guptam āptaṃ dvijādhamaḥ || 103 ||
[Analyze grammar]

taṃ dṛṣṭvā tatra sūdas tam āpto rājānam abhyadhāt |
ahaṃ te sādhayāmy etat kāryaṃ mārthakṣayaṃ kṛthāḥ || 104 ||
[Analyze grammar]

ity uktvā bandhayitvā taṃ sa dūtaṃ guṇaśarmaṇaḥ |
sūdo mantrasrutiṃ rakṣann ihāgād viṣadāyakaḥ || 105 ||
[Analyze grammar]

tanmadhye ca palāyyaiva tato nirgatya bandhanāt |
guṇaśarmāntikaṃ dūtas tadīyaḥ so 'py upāgamat || 106 ||
[Analyze grammar]

tenādhigatavṛttāntenoktvā sarvaṃ sa darśitaḥ |
sūdo mahānase 'smākaṃ praviṣṭo guṇaśarmaṇe || 107 ||
[Analyze grammar]

tato jñātvā sa dhūrtena sūpakṛd brahmabandhunā |
viṣadānodyatas tena tubhyam āvedya ghātitaḥ || 108 ||
[Analyze grammar]

adya tasyeha sūdasya mātṛbhārye tathānujām |
vārtām anveṣṭum āyātān guṇaśarmā sa buddhimān || 109 ||
[Analyze grammar]

buddhvā tena hatā tasya bhāryā mātā ca so 'sya tu |
bhrātā palāyitau daivāt praviśan mama mandiram || 110 ||
[Analyze grammar]

tena tad varṇyate yāvat sarvaṃ me śaraṇārthinā |
guṇaśarmā sa madvāsagṛhaṃ tāvat praviṣṭavān || 111 ||
[Analyze grammar]

taṃ dṛṣṭvā nāma ca śrutvā bhrātā sūdasya tasya saḥ |
bhayān nirgatya matpārśvān na jāne kva palāyitaḥ || 112 ||
[Analyze grammar]

guṇaśarmāpi taṃ dṛṣṭvā svabhṛtyaiḥ pūrvadarśitam |
abhūt sadyaḥ savailakṣyo vimṛśann iva kiṃcana || 113 ||
[Analyze grammar]

guṇaśarman kim adyaivam anyādṛśa ivekṣyase |
ity apṛccham ahaṃ taṃ ca jijñāsur vijane tataḥ || 114 ||
[Analyze grammar]

so 'tha svīkartukāmo mām āha smodbhedaśaṅkitaḥ |
devi tvadanurāgāgnidagdho 'haṃ tad bhajasva mām || 115 ||
[Analyze grammar]

anyathāhaṃ na jīveyaṃ dehi me prāṇadakṣiṇām |
ity uktvā vāsake śūnye pādayor apatat sa me || 116 ||
[Analyze grammar]

tato 'haṃ pādam ākṣipya saṃbhramād yāvad utthitā |
tāvad utthāya tenāham abalāliṅgitā balāt || 117 ||
[Analyze grammar]

tatkṣaṇaṃ ca praviṣṭā me ceṭī pallavikāntikam |
tāṃ dṛṣṭvaiva sa niṣkramya guṇaśarmā bhayād gataḥ || 118 ||
[Analyze grammar]

yadi pallavikā nātra prāvekṣyat tat sa niścitam |
adhvaṃsayiṣyat pāpo mām ity evaṃ vṛttam adya me || 119 ||
[Analyze grammar]

ity uktvā sā mṛṣā rājñī virarāma ruroda ca |
ādāv asatyavacanaṃ paścājjātā hi kustriyaḥ || 120 ||
[Analyze grammar]

rājā ca sa tad ākarṇya jajvāla jhaṭiti krudhā |
strīvacaḥpratyayo hanti vicāraṃ mahatām api || 121 ||
[Analyze grammar]

abravīc ca sa kāntāṃ svāṃ samāśvasihi sundari |
tasyāvaśyaṃ kariṣyāmi drohiṇo vadhanigraham || 122 ||
[Analyze grammar]

kiṃ tu yuktyā sa hantavyo bhaved apayaśo 'nyathā |
khyātaṃ hi yat pañcakṛtvo dattaṃ me tena jīvitam || 123 ||
[Analyze grammar]

tvadāskandanadoṣaś ca loke vaktuṃ na yujyate |
ity uktā tena rājñā sā rājñī taṃ pratyabhāṣata || 124 ||
[Analyze grammar]

avācya eṣa doṣaś cet tadā vācyo 'sya so 'pi kim |
yo gauḍeśvarasakhyena prabhudreho samudyamaḥ || 125 ||
[Analyze grammar]

evam ukte tayā yuktam uktam ity abhidhāya saḥ |
yayau rājā mahāseno nijam āsthānasaṃsadam || 126 ||
[Analyze grammar]

tatra sarve samājagmur darśanāyāsya bhūpateḥ |
rājāno rājaputrāś ca sāmantā mantriṇas tathā || 127 ||
[Analyze grammar]

tāvac ca guṇaśarmāpi gṛhād rājakula prati |
āgān mārge ca subahūny animittāny avaikṣata || 128 ||
[Analyze grammar]

vāmas tasmābhavat kākaḥ śvā vāmād dakṣiṇaṃ yayau |
dakṣiṇo 'haribhūd vāmaḥ saskandhaś cāsphurad bhujaḥ || 129 ||
[Analyze grammar]

aśubhaṃ sūcayanty etāny animittāni me dhruvam |
tan mamaivāstu yat kiṃcin mā bhūd rājñas tu matprabhoḥ || 130 ||
[Analyze grammar]

ity antaś cintayan so 'tha nṛpasyāsthānam āviśat |
mā syād rājakule kiṃcid viruddham iti bhaktitaḥ || 131 ||
[Analyze grammar]

praṇamyātropaviṣṭaṃ ca na taṃ rājā sa pūrvavat |
abhyanandad apaśyat tu tiryak krodheddhayā dṛśā || 132 ||
[Analyze grammar]

kim etad iti tasmiṃś ca guṇaśarmaṇi śaṅkite |
sa utthāyāsanād rājā tasya skandha upāviśat || 133 ||
[Analyze grammar]

vismitāṃś cābravīt sabhyān nyāyaṃ me guṇaśarmaṇaḥ |
śṛṇuteti tatas taṃ sa guṇaśarmā vyajijñapat || 134 ||
[Analyze grammar]

bhṛtyo 'haṃ tvaṃ prabhus tan nau vyavahāraḥ kathaṃ samaḥ |
adhitiṣṭhāsanaṃ paścād yathecchasi tathādiśa || 135 ||
[Analyze grammar]

iti dhīreṇa tenokto mantribhiś ca prabodhitaḥ |
adhyāste smāsanaṃ rājā punaḥ sabhyān uvāca ca || 136 ||
[Analyze grammar]

viditaṃ tāvad etad vo mantriṇo yat kramāgatān |
vihāya guṇaśarmāyaṃ tāvad ātmasamaḥ kṛtaḥ || 137 ||
[Analyze grammar]

śrūyatāṃ mama caitena kīdṛg dūtagatāgataiḥ |
gauḍeśvareṇa kṛtvaikyaṃ drohaḥ kartum acintyata || 138 ||
[Analyze grammar]

ity uktvā varṇayām āsa tat tebhyaḥ sa mahīpatiḥ |
yad aśokavatī tasmai jagāda racitaṃ mṛṣā || 139 ||
[Analyze grammar]

yo 'py ātmadhvaṃsanākṣepas tayā tasya mṛṣoditaḥ |
niṣkāsya lokān āptebhyaḥ so 'py uktas tena bhūbhujā || 140 ||
[Analyze grammar]

tataḥ sa guṇaśarmā tam uvācāsatyam īdṛśam |
deva kenāsi vijñaptaḥ khacitraṃ kena nirmitam || 141 ||
[Analyze grammar]

tac chrutvaiva nṛpo 'vādīt pāpa satyaṃ na ced idam |
carubhāṇḍāntarasthaṃ tat kathaṃ jñātaṃ viṣaṃ tvayā || 142 ||
[Analyze grammar]

prajñayā jñāyate sarvam ity ukte guṇaśarmaṇā |
aśakyam etad ity ūcus taddveṣeṇānyamantriṇaḥ || 143 ||
[Analyze grammar]

deva tattvam ananviṣya vaktum eva na te kṣamam |
prabhuś ca nirvicāraś ca nītijñair na praśasyate || 144 ||
[Analyze grammar]

ity asya vadato bhūyaḥ sa rājā guṇaśarmaṇaḥ |
dhāvitvā churikāghātaṃ dadau dhṛṣṭa iti bruvan || 145 ||
[Analyze grammar]

tasmin prahāre karaṇaprayogāt tena vañcite |
anye tu praharanti sma vīre tasmin nṛpānugāḥ || 146 ||
[Analyze grammar]

sa cāpi yuddhakaraṇair vañcayitvā kṛpāṇikāḥ |
guṇaśarmā samaṃ teṣāṃ sarveṣām apy apāharat || 147 ||
[Analyze grammar]

babandha caitān anyonyakeśapāśena veṣṭitān |
kṛtvā karaṇayuktyaiva citraśikṣitalāghavaḥ || 148 ||
[Analyze grammar]

niryayau ca tatas tasyāḥ prasahya nṛpasaṃsadaḥ |
jaghāna śatamātraṃ ca yodhānām anudhāvatām || 149 ||
[Analyze grammar]

tato dattvāñcalasthaṃ tad antardhānāñjanaṃ dṛśoḥ |
adṛśyaḥ prayayau tasmād deśāt tatkṣaṇam eva saḥ || 150 ||
[Analyze grammar]

dakṣiṇāpatham uddiśya gacchaṃś cācintayat pathi |
nūnaṃ tayāśokavatyā mūḍho 'sau prerito nṛpaḥ || 151 ||
[Analyze grammar]

aho viṣād apy adhikāḥ striyo raktavimānitāḥ |
aho asevyāḥ sādhūnāṃ rājāno tattvadarśinaḥ || 152 ||
[Analyze grammar]

ityādi cintayan prāpa guṇaśarmā kathaṃcana |
grāmaṃ tatra vaṭasyādho dadarśaikaṃ dvijottamam || 153 ||
[Analyze grammar]

śiṣyān adhyāpayantaṃ tam upasṛtyābhyavādayat |
so 'pi taṃ vihitātithyaḥ papraccha brāhmaṇaḥ kṣaṇāt || 154 ||
[Analyze grammar]

he brahman katamāṃ śākhām adhīṣe kathyatām iti |
tataḥ sa guṇaśarmā taṃ brāhmaṇaṃ pratyavocata || 155 ||
[Analyze grammar]

paṭhāmi dvādaśa brahmañ śākhā dve sāmavedataḥ |
ṛgvedād dve yajurvedāt sapta caikām atharvataḥ || 156 ||
[Analyze grammar]

tac chrutvā tarhi devas tvam ity uktvā brāhmaṇo 'tha saḥ |
ākṛtyā kathitotkarṣaṃ prahvaḥ papraccha taṃ punaḥ || 157 ||
[Analyze grammar]

ko deśaḥ ko 'nvayo brūhi janmanālaṃkṛtas tvayā |
kiṃ te nāma kathaṃ ceyat tvayādhītaṃ kva vā vada || 158 ||
[Analyze grammar]

tac chrutvā guṇaśarmā tam uvācojjayinīpuri |
ādityaśarmanāmāsīt ko'pi brāhmaṇaputrakaḥ || 159 ||
[Analyze grammar]

pitā tasya ca bālasya sataḥ pañcatvam āyayau |
mātā tena samaṃ patyā viveśa ca hutāśanam || 160 ||
[Analyze grammar]

tataḥ sa vavṛdhe tasyāṃ puri mātulaveśmani |
ādityaśarmādhīyāno vedān vidyāḥ kalās tathā || 161 ||
[Analyze grammar]

prāptavidyasya tasyātra japavrataniṣeviṇaḥ |
pravrājakena kenāpi sakhyaṃ samudapadyata || 162 ||
[Analyze grammar]

sa parivrāṭ samaṃ tena mittreṇādityaśarmaṇā |
gatvā pitṛvane homaṃ yakṣiṇīsiddhaye vyadhāt || 163 ||
[Analyze grammar]

tatra tasyāvirāsīc ca kārtasvaravimānagā |
varakanyāparivṛtā divyakanyā svalaṃkṛtā || 164 ||
[Analyze grammar]

sā taṃ madhurayā vācā babhāṣe maskarinn aham |
vidyunmālābhidhā yakṣī yakṣiṇyaś cāparā imāḥ || 165 ||
[Analyze grammar]

tad ito matparīvārād gṛhāṇaikāṃ yathāruci |
etāvad eva siddhaṃ te mantrasādhanayānayā || 166 ||
[Analyze grammar]

tvayā hi naiva vijñātaṃ pūrṇaṃ manmantrasādhanam |
ato 'haṃ te na siddhaiva mānyaṃ kleśaṃ vṛthā kṛthāḥ || 167 ||
[Analyze grammar]

evam uktas tayā yakṣyā parivrāḍ anumānya saḥ |
yakṣiṇīm agrahīd ekāṃ tasmāt tatparivārataḥ || 168 ||
[Analyze grammar]

tataś ca vidyunmālā sā tiro 'bhūt tāṃ ca yakṣiṇīm |
ādityaśarmā papraccha siddhā pravrājakasya yā || 169 ||
[Analyze grammar]

apy asti vidyunmālāto yakṣiṇī kācid uttamā |
tac chrutvā yakṣiṇī sā taṃ pratyuvācāsti sundara || 170 ||
[Analyze grammar]

vidyunmālā candralekhā tṛtīyā ca sulocanā |
uttamā yakṣiṇīṣv etā etāsv api sulocanā || 171 ||
[Analyze grammar]

ity uktvā sā yathākālam āgantuṃ yakṣiṇī yayau |
ādityaśarmaṇā sākam agāt pravrāṭ ca tadgṛham || 172 ||
[Analyze grammar]

tatra pratidinaṃ tasmai prītā pravrajakāya sā |
prāyacchad yakṣiṇī bhogān iṣṭān kālopagāminī || 173 ||
[Analyze grammar]

ekadādityaśarmā ca pravrājakamukhena tām |
sulocanāmantravidhiṃ ko jānātīti pṛṣṭavān || 174 ||
[Analyze grammar]

sāpi tanmukha evāsmai yakṣiṇy evaṃ kilābravīt |
asti tumbavanaṃ nāma sthānaṃ dakṣiṇadigbhuvi || 175 ||
[Analyze grammar]

tatrāsti viṣṇuguptākhyo veṇātīrakṛtāspadaḥ |
pravrājako bhadantāgryaḥ sa tad vetti savistaram || 176 ||
[Analyze grammar]

buddhvaitad yakṣiṇīvākyāt taṃ deśaṃ cotsukau yayau |
ādityaśarmānugataḥ prītyā pravrājakena saḥ || 177 ||
[Analyze grammar]

tatrānviṣya yathāvat taṃ bhadantam abhigamya ca |
paricaryāparo bhaktyā trīṇi varṣāṇy asevata || 178 ||
[Analyze grammar]

upācarac ca yakṣiṇyā parivrāṭ siddhayā tayā |
yathopayogopahṛtair upacārair amānuṣaiḥ || 179 ||
[Analyze grammar]

tatas tuṣṭo bhadanto 'sau tasmāy ādityaśarmaṇe |
dadau sulocanāmantram arthitaṃ savidhānakam || 180 ||
[Analyze grammar]

tataś cādityaśarmā taṃ mantraṃ prāpya samāpya ca |
homaṃ cakāra saṃpūrṇaṃ gatvaikānte yathāvidhi || 181 ||
[Analyze grammar]

tatas tasya vimānasthā yakṣiṇī sā sulocanā |
prādurbabhūva rūpeṇa jagadāścaryadāyinā || 182 ||
[Analyze grammar]

jagāda caitam ehy ehi siddhāhaṃ tava kiṃ punaḥ |
ṣaṇmāsaṃ kanyakābhāvo nāpaneyo mama tvayā || 183 ||
[Analyze grammar]

yadi matto mahāvīramṛddhipātraṃ sulakṣaṇam |
sarvajñakalpam ajitaṃ putraṃ saṃprāptum icchasi || 184 ||
[Analyze grammar]

ity uktvā sā tathety enam uktavantaṃ ca yakṣiṇī |
ādāyādityaśarmāṇaṃ vimānenālakāṃ yayau || 185 ||
[Analyze grammar]

sa ca tatra samīpasthāṃ tāṃ paśyann āsta sarvadā |
ādityaśarmā ṣaṇmāsān asidhārāvrataṃ caran || 186 ||
[Analyze grammar]

tatas tuṣṭo dhanādhyakṣo divyena vidhinā svayam |
ādityaśarmaṇe tasmai vyatarat tāṃ sulocanām || 187 ||
[Analyze grammar]

tasyāṃ tasya dvijasyātra jāto 'yam aham ātmajaḥ |
pitrā ca me kṛtaṃ nāma guṇaśarmeti sadguṇāt || 188 ||
[Analyze grammar]

tatas tatraiva yakṣādhipater maṇidharābhidhāt |
kramād vedāś ca vidyāś ca kalāś cādhigatā mayā || 189 ||
[Analyze grammar]

athaikadā kim apy āgāc chakro 'tra dhanadāntikam |
udatiṣṭhaṃś ca taṃ dṛṣṭvā ye tatrāsata kecana || 190 ||
[Analyze grammar]

matpitādityaśarmā tu tatkālaṃ vidhiyogataḥ |
anyatra gatacittatvān nodatiṣṭhat sasaṃbhramaḥ || 191 ||
[Analyze grammar]

tatas tam aśapat kruddhaḥ sa śakro dhig jaḍa vraja |
svam eva martyalokaṃ taṃ neha yogyo bhavān iti || 192 ||
[Analyze grammar]

praṇipatyānunīto 'tha sa sulocanayā tayā |
śakro 'bravīt tarhi mā gān martyalokamayaṃ svayam || 193 ||
[Analyze grammar]

etat putras tu yātv eṣa putro hy ātmaiva kathyate |
mā bhūn madvacanaṃ mogham ity uktvendraḥ śamaṃ yayau || 194 ||
[Analyze grammar]

tataḥ pitrāham ānīya nijamātulaveśmani |
ujjayinyāṃ vinikṣipto bhavitavyaṃ hi yasya tat || 195 ||
[Analyze grammar]

tatrājāyata sakhyaṃ me rājñātratyena daivataḥ |
tato 'tra mama yad vṛttaṃ tat sarvaṃ śṛṇu vacmi te || 196 ||
[Analyze grammar]

ity uktvāmūlavṛttāntaṃ yad aśokavatīkṛtam |
yac ca rājñā kṛtaṃ tasya yuddhāntaṃ tad avarṇayat || 197 ||
[Analyze grammar]

punaś covāca taṃ brahmann ittham asmi palāyitaḥ |
deśāntaraṃ vrajan mārge bhavantam iha dṛṣṭavān || 198 ||
[Analyze grammar]

śrutvaitad brāhmaṇas taṃ sa guṇaśarmāṇam abhyadhāt |
tarhi dhanyo 'smi saṃvṛttas tvadabhyāgamanāt prabho || 199 ||
[Analyze grammar]

tad ehi me gṛhaṃ tāvad agnidattaṃ ca viddhi mām |
nāmnā madagrahāraś ca grāmo 'yaṃ nirvṛto bhava || 200 ||
[Analyze grammar]

ity uktvā so 'gnidattas taṃ gṛhaṃ prāveśayan nijam |
ṛddhimad guṇaśarmāṇaṃ bahugomahiṣīhayam || 201 ||
[Analyze grammar]

tatra snānāṅgarāgābhyāṃ vastrair ābharaṇaiś ca tam |
atithiṃ mānayām āsa bhojanair vividhaiś ca saḥ || 202 ||
[Analyze grammar]

adarśayac ca tasmai svāṃ kāmyarūpāṃ surair api |
lakṣaṇāvekṣaṇam iṣāt sundarīṃ nāma kanyakām || 203 ||
[Analyze grammar]

guṇaśarmāpi so 'nanyasamarūpāṃ vilokya tām |
sapatnyo 'syā bhaviṣyantīty agnidattam uvāca tam || 204 ||
[Analyze grammar]

nāsāyāṃ tilako 'sty asyās tatsaṃbandhāc ca vacmy aham |
urasy asti dvitīyo 'pi tayoś caitat phalaṃ viduḥ || 205 ||
[Analyze grammar]

evaṃ tenodite tasyā bhrātā pitur anujñayā |
udghāṭayaty uro yāvat tāvat tīlakam aikṣata || 206 ||
[Analyze grammar]

tato 'gnidattaḥ sāścaryo guṇaśarmāṇam abhyadhāt |
sarvajñas tvam imau tv asyās tilakau nāśubhapradau || 207 ||
[Analyze grammar]

sapatnyo hi bhavantīha prāyaḥ śrīmati bhartari |
daridro bibhṛyād ekām api kaṣṭaṃ kuto bahūḥ || 208 ||
[Analyze grammar]

tac chrutvā guṇaśarmā taṃ pratyuvāca yathāttha bhoḥ |
sulakṣaṇāyā īdṛśyā hy akṛter aśubhaṃ kutaḥ || 209 ||
[Analyze grammar]

ity ūcivān prasaṅgena pṛṣṭas tasmai śaśaṃsa saḥ |
pratyaṅgaṃ tilakādīnāṃ phalaṃ strīpuṃsayoḥ pṛthak || 210 ||
[Analyze grammar]

tadā ca guṇaśarmāṇaṃ taṃ sā dṛṣṭvaiva sundarī |
ity eṣa pātuṃ dṛṣṭyaiva cakorīvendum utsukā || 211 ||
[Analyze grammar]

tato 'gnidatto vijane guṇaśarmāṇam āha tam |
mahābhāga dadāmy etāṃ kanyāṃ te sundarīm aham || 212 ||
[Analyze grammar]

mā gā videśaṃ tiṣṭheha gṛhe mama yathāsukham |
etat tadvacanaṃ śrutvā guṇaśarmāpy uvāca tam || 213 ||
[Analyze grammar]

satyam evaṃ kṛte kiṃ kiṃ na saukhyaṃ mama kiṃ tu mām |
mithyā rājāvamānāgnitaptaṃ prīṇāsti naiva tat || 214 ||
[Analyze grammar]

kāntā candrodayo vīṇāpañcamadhvanir ity amī |
ye nandayanti sukhitān duḥkhitān vyathayanti te || 215 ||
[Analyze grammar]

jāyā ca svarasā raktā bhaved avyabhicārinī |
avaśā pitṛdattā tu syād aśokavatī yathā || 216 ||
[Analyze grammar]

itaḥ pradeśān nikaṭā sā kiṃ cojjayinī puri |
tad buddhvā sa nṛpo jātu mama kuryād upadravam || 217 ||
[Analyze grammar]

tat paribhramya tīrthāni prakṣālyājanmakilbiṣam |
śarīram etat tyakṣyāmi bhaviṣyāmy atha nirvṛtaḥ || 218 ||
[Analyze grammar]

ity uktavantaṃ pratyāha so 'gnidatto vihasya tam |
tavāpi moho yatredṛk tatrānyasya kim ucyatām || 219 ||
[Analyze grammar]

ajñāvamānād dhāniḥ kā vada śuddhāśayasya te |
paṅko hi nabhasi kṣiptaḥ kṣeptuḥ patati mūrdhani || 220 ||
[Analyze grammar]

rājaiva so cirāt prapsyaty aviśeṣajñatāphalam |
mohāndham avivekaṃ hi śrīś cirāya na sevate || 221 ||
[Analyze grammar]

kiṃ cāśokavatī dṛṣṭvā vairasyaṃ strīṣu cet tava |
satīṃ dṛṣṭvā na kiṃ tāsu śraddhā vetsi ca lakṣaṇam || 222 ||
[Analyze grammar]

nikaṭojjayinī vā cet tava dāsyāmy ahaṃ tathā |
yathā tvām iha tiṣṭhantaṃ naiva jñāsyati kaścana || 223 ||
[Analyze grammar]

tīrthayātrā taveṣṭā vā tac chastā tasya sā budhaiḥ |
saṃpattir vidhivan na syād vaidike yasya karmaṇi || 224 ||
[Analyze grammar]

anyathā devapitragnikriyāvratajapādibhiḥ |
gṛhe yā puṇyaniṣpattiḥ sādhvani bhramataḥ kutaḥ || 225 ||
[Analyze grammar]

bhujopadhāno bhūśāyī bhikṣāśī kevalo 'dhanaḥ |
muneḥ samatvaṃ prāpyāpi na kleśair mucyate 'dhvagaḥ || 226 ||
[Analyze grammar]

dehatyāgāt sukhaṃ yad vā vāñchasy eṣa tava bhramaḥ |
itaḥ kaṣṭataraṃ duḥkham amutra hy ātmaghātinām || 227 ||
[Analyze grammar]

tad eṣo 'nucito moho yūnaś ca viduṣaś ca te |
svayaṃ vicārayāvaśyaṃ kartavyaṃ madvacas tava || 228 ||
[Analyze grammar]

kārayāsmīha guptaṃ te bhūgṛhaṃ pṛthu sundaram |
vivāhya sundarīṃ duḥkham amutra hy ātmaghātinām || 229 ||
[Analyze grammar]

iti tenāgnidattena bodhitaḥ sa prayatnataḥ |
guṇaśarmā tathety etat pratipadya jagāda tam || 230 ||
[Analyze grammar]

kṛtaṃ mayā te vacanaṃ ko bhāryāṃ sundarīṃ tyajet |
kiṃ tv etām akṛtī nāhaṃ pariṇeṣyāmi te sutām || 231 ||
[Analyze grammar]

ārādhayāmy ahaṃ tāvad devaṃ kaṃcit susaṃyataḥ |
yena tasya kṛtaghnasya rājñaḥ kuryāṃ pratikriyām || 232 ||
[Analyze grammar]

iti tadvacanaṃ hṛṣṭaḥ so 'gnidatto 'nvamanyata |
so 'pi tāṃ guṇaśarmātra viśaśrāma sukhaṃ niśām || 233 ||
[Analyze grammar]

anyedyuś cāgnidatto 'sya saukhyārthaṃ tatra guptimat |
pātālavasatiprakhyaṃ kārayām āsa bhūgṛham || 234 ||
[Analyze grammar]

tatrasthaś cāgnidattaṃ sa guṇaśarmābravīd rahaḥ |
ihāntar brūhi kaṃ devaṃ kena mantreṇa bhaktitaḥ || 235 ||
[Analyze grammar]

ārādhayāmy ahaṃ tāvad varadaṃ vratacaryayā |
ity uktavantaṃ taṃ dhīram agnidatto 'bhyabhāṣata || 236 ||
[Analyze grammar]

asti svāmikumārasya mantro me guruṇoditaḥ |
tenārādhaya taṃ devaṃ senānyaṃ tārakāntakam || 237 ||
[Analyze grammar]

yasya janmārthibhir devaiḥ preṣitaḥ śatrupīḍitaiḥ |
dagdho 'pi kāmaḥ saṃkalpajanmā śarveṇa nirmitaḥ || 238 ||
[Analyze grammar]

maheśvarād agnikuṇḍād agneḥ śaravaṇād api |
kṛttikābhyaś ca śaṃsanti vicitraṃ yasya saṃbhavam || 239 ||
[Analyze grammar]

jātenaiva jagat kṛtsnaṃ duṣpradharṣeṇa tejasā |
ānandya yena nihato durjayas tārakāsuraḥ || 240 ||
[Analyze grammar]

tan mantram imam ādatsva matta ity abhidhāya saḥ |
agnidatto dadau tasmai mantraṃ taṃ guṇaśarmaṇe || 241 ||
[Analyze grammar]

tenārādhitavān skandaṃ guṇaśarmā sa bhūgṛhe |
tayopacaryamāṇaḥ san sundaryā niyatavrataḥ || 242 ||
[Analyze grammar]

tataḥ pratyakṣatām etya sākṣād devaḥ sa ṣaṇmukhaḥ |
tuṣṭo 'smi te varaṃ putra vṛṇīṣveti tam ādiśat || 243 ||
[Analyze grammar]

ākṣīṇakoṣo bhūtvā tvāṃ mahāsenaṃ vijitya ca |
gatvāpratihataḥ putra pṛthvīrājyaṃ kariṣyasi || 244 ||
[Analyze grammar]

iti dattvādhikaṃ tasmai varaṃ skandas tirodadhe |
saṃprāptākṣayakośaś ca guṇaśarmāpi so 'bhavat || 245 ||
[Analyze grammar]

ṛddhyā tataḥ svamahimocitayāgnidattaviprātmajām anudinādhikabaddhabhāvām |
bhāvyarthasiddhim iva rūpavatīm upetāṃ tāṃ sundarīṃ sa sukṛtī vidhinopayeme || 246 ||
[Analyze grammar]

ākṣīṇakoṣanicayaprabhavaprabhāvāt saṃbhūtabhūrigajavājipadātisainyaḥ |
dānaprasādamilitākhilapārthivānāṃ rundhan balair avanim ujjayinīṃ jagāma || 247 ||
[Analyze grammar]

prakhyāpya tasyāṃ tad aśokavatyāḥ prajāsv aśīlaṃ samare ca bhūpam |
jitvā mahāsenam apāsya rājyāt pṛthvīpatitvaṃ sa samāsasāda || 248 ||
[Analyze grammar]

anyāś ca kanyāḥ pariṇīya rājñām abdhes taṭeṣv apy aparāṅmukhākṣaḥ |
iṣṭān sa bhogān guṇaśarmasamrāṭ cirāya bhuṅkte sma sasundarīkaḥ || 249 ||
[Analyze grammar]

iti puruṣaviśeṣājñānato mūḍhabuddhiḥ sapadi vipadam āpa prāṅ mahāsenabhūpaḥ |
iti ca sa guṇaśarmā dhairyam ekaṃ sahāyaṃ kṛtamatir avalambya prāptavān ṛddhim agryām || 250 ||
[Analyze grammar]

evaṃ kathāṃ svasacivasya mukhād udārāṃ sūryaprabho niśi niśamya sa vītabhīteḥ |
vīro mahāsamarasāgaram uttitīrṣur utsāham abhyadhikam āpa śanaiś ca śiśye || 251 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 6

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: