Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 50 - aṅgavidyādhyāyaḥ [aṅgavidya-adhyāya]

[English text for this chapter is available]

daivajñena śubhāśubhaṃ diguditasthānāhṛtānīkṣatā vācyaṃ praṣṭṛnijāparāṅgaghaṭanāṃ cālokya kālaṃ dhiyā |
sarvajño hi carācarātmakatayāsau sarvadarśo vibhuśceṣṭāvyāhṛtibhiḥ śubhāśubhaphalaṃ sandarśayatyarthinām || 1 ||
[Analyze grammar]

sthānaṃ puṣpasuhāsibhūriphalabhṛtsusnigdhakṛtticchadāsatpakṣicyutaśastasaṃjñitatarucchāyopagūḍhaṃ samam |
devarṣidvijasādhusiddhanilayaṃ satpuṣpasasyokṣitaṃ satsvādūdakanirmalatvajanitāhlādaṃ ca sacchādvalam || 2 ||
[sacchāḍvalam]
[Analyze grammar]

chinnabhinnakṛmikhātakaṇṭakipluṣṭarūkṣakuṭilairna satkujaiḥ |
krūrapakṣiyutanindyanāmabhiḥ śuṣkaśīrṇabahuparṇacarmabhiḥ || 3 ||
[varmabhiḥ]
[Analyze grammar]

śmaśānaśūnyāyatanaṃ catuṣpathaṃ tathāmanojñaṃ viṣamaṃ sadoṣaram |
avaskarāṅgārakapālabhasmabhiścitaṃ tuṣaiḥ śuṣkatṛṇairnaśobhanam || 4 ||
[Analyze grammar]

pravrajitanagnanāpitaripubandhanasaunikaistathā śvapacaiḥ |
kitavayatipīḍitairyutamāyudhamādhvīkavikrayairna śubham || 5 ||
[sūnikais]
[Analyze grammar]

prāguttareśāśca diśaḥ praśastāḥ praṣṭurna vāyvambuyamāgnirakṣaḥ |
pūrvāhnakāle'sti śubhaṃ na rātrau sandhyādvaye praśnakṛto'parāhṇe || 6 ||
[Analyze grammar]

yātrāvidhāne hi śubhāśubhaṃ yatproktaṃ nimittaṃ tadihāpi vācyam |
dṛṣṭvā puro vā janatāhṛtaṃ vā praṣṭuḥ sthitaṃ pāṇitale'tha vastre || 7 ||
[Analyze grammar]

athāṅgānyūrvoṣṭhastanavṛṣaṇapādaṃ ca daśanā bhujau hastau gaṇḍau kacagalanakhāṅguṣṭhamapi yat |
saśaṅkhaṃ kakṣāṃsaṃ śravaṇagudasandhīti puruṣe striyāṃ bhrūnāsāsphigvalikaṭisulekhāṅgulicayam || 8 ||
[kaṣāṃsaśravaṇa]
[Analyze grammar]

jihvā grīvā piṇḍike pārṣṇiyugmaṃ jaṅghe nābhiḥ karṇapālī kṛkāṭī |
vaktraṃ pṛṣṭhaṃ jatrujānvasthipārśvaṃ hṛttālvakṣī mehanorastrikaṃ ca || 9 ||
[Analyze grammar]

napuṃsakākhyaṃ ca śiro lalāṭamāśvādyasaṃjñairaparaiścireṇa |
siddhirbhavejjātu napuṃsakairno rūkṣakṣatairbhagnakṛśaiśca pūrvaiḥ || 10 ||
[Analyze grammar]

spṛṣṭe vā cālite vāpi pādāṅguṣṭhe'kṣirugbhavet |
aṅgulyāṃ duhituḥ śokaṃ śiroghāte nṛpādbhayam || 11 ||
[Analyze grammar]

viprayogamurasi svagātrataḥ karpaṭāhṛtiranarthadā bhavet |
syātpriyāptirabhigṛhya karpaṭaṃ pṛcchataścaraṇapādayojituḥ || 12 ||
[Analyze grammar]

pādāṅguṣṭhena vilikhedbhūmiṃ kṣetrotthacintayā |
hastena pādau kaṇḍūyettasya dāsīmayī ca sā || 13 ||
[dāsīmayā]
[Analyze grammar]

tālabhūrjapaṭadarśane'ṃśukaṃ cintayetkacatuṣāsthibhasmagam |
vyādhirāśrayati rajjujālakaṃ valkalaṃ ca samavekṣya bandhanam || 14 ||
[Analyze grammar]

pippalīmaricaśuṇṭhivāridai rodhrakuṣṭhavasanāmbujīrakaiḥ |
gandhamāṃsiśatapuṣpayā vadetpṛcchatastagarakeṇa cintayet || 15 ||
[cintanam]
[Analyze grammar]

strīpuruṣadoṣapīḍitasarvārthasutārthadhānyatanayānām |
dvicatuṣpadakṣitīnāṃ vināśataḥ kīrtitairdṛṣṭaiḥ || 16 ||
[adhva]
[Analyze grammar]

nyagrodhamadhukatindukajambūplakṣāmrabadarajātiphalaiḥ |
dhanakanakapuruṣalohāṃśukarūpyaudumbarāptirapi karagaiḥ || 17 ||
[badari | udumbarāptir]
[Analyze grammar]

dhānyaparipūrṇapātraṃ kumbhaḥ pūrṇaḥ kuṭumbavṛddhikarau |
gajagośunāṃ purīṣaṃ dhanayuvatisuhṛdvināśakaram || 18 ||
[Analyze grammar]

paśuhastimahiṣapaṅkajarajatavyāghrairlabheta sandṛṣṭaiḥ |
avidhananivasanamalayajakauśeyābharaṇasaṅghātam || 19 ||
[Analyze grammar]

pṛcchā vṛddhaśrāvakasuparivrāḍdarśane nṛbhirvihitā |
mitradyūtārthabhavā gaṇikānṛpasūtikārthakṛtā || 20 ||
[Analyze grammar]

śākyopādhyāyārhatnirgranthinimittanigamakaivartaiḥ |
cauracamūpativaṇijāṃ dāsīyodhāpaṇasthavadhyānām || 21 ||
[ārhata | nirgrantha]
[Analyze grammar]

tāpase śauṇḍike dṛṣṭe proṣitaṃ paśupālanam |
hṛdgataṃ pracchakasya syāduñchavṛṭau vipannatā || 22 ||
[pṛcchakasya]
[Analyze grammar]

icchāmi praṣṭuṃ bhaṇa paśyatvāryaḥ samādiśetyukte |
saṃyogakuṭumbotthā lābhaiśvaryodgatā cintā || 23 ||
[Analyze grammar]

nirdiśeti gadite jayādhvajā pratyavekṣya mama cintitaṃ vada |
āśu sarvajanamadhyagaṃ tvayā dṛśyatāmiti ca bandhucaurajā || 24 ||
[jayādhvagā]
[Analyze grammar]

antaḥsthe'ṅge svajana udito bāhyaje bāhya eva pādāṅguṣṭhāṅgulikalanayā dāsadāsījanaḥ syāt |
jaṅghe preṣyo bhavati bhaginī nābhito hṛtsvabhāryā pāṇyaṅguṣṭhāṅgulicayakṛtasparśane putrakanye || 25 ||
[evam]
[Analyze grammar]

mātaraṃ jaṭhare mūrdhni guruṃ dakṣiṇavāmakau |
bāhū bhrātātha tatpatnī spṛṣṭvaivaṃ cauramādiśet || 26 ||
[Analyze grammar]

antaraṅgamavamucya bāhyagasparśanaṃ yadi karoti pṛcchakaḥ |
śleṣmamūtraśakṛtastyajantyatho pātayetkaratalasthavastu cet || 27 ||
[tyajannadhaḥ]
[Analyze grammar]

bhṛśamavanāmitāṅgaparimoṭanato'pyatha vā |
janadhṛtariktabhāṇḍamavalokya ca caurajanam |
hṛtapatitakṣatāsmṛtavinaṣṭabhagnagatonmuṣitamṛtādyaniṣṭaravato labhate na hṛtam || 28 ||
[Analyze grammar]

nigaditamidaṃ yattatsarvaṃ tuṣāsthiviṣādikaiḥ saha mṛtikaraṃ pīḍārtānāṃ samaṃ ruditakṣataiḥ |
avayavamapi spṛṣṭvāntaḥsthaṃ dṛḍhaṃ marudāhared |
atibahu tadā bhuktvānnaṃ saṃsthitaḥ suhito vadet || 29 ||
[kṣutaiḥ]
[Analyze grammar]

lalāṭasparśanācchūkadarśanācchālijaudanam |
uraḥsparśāt ṣaṣṭikākhyaṃ grīvāsparśe ca yāvakam || 30 ||
[annam]
[Analyze grammar]

kukṣikucajaṭharajānusparśe māṣāḥ payastilayavāgvaḥ |
āsvādayate cauṣṭhau lihate madhuraṃ rasaṃ jñeyam || 31 ||
[āsvādayataś]
[Analyze grammar]

visṛkke sphoṭayejjihvāmāmle vaktraṃ vikūṇayet |
kaṭuke'tha kaṣāye'tha hikket ṣṭhīvecca saindhave || 32 ||
[vispṛkke | kaṭutiktakaṣāyoṣṇair]
[Analyze grammar]

śleṣmatyāge śuṣkatiktaṃ tadalpaṃ |
śrutvā kravyādaṃ vā prekṣya vā māṃsamiśram |
bhrūgaṇḍauṣṭhasparśane śākunaṃ tadbhuktaṃ tenetyuktametannimittam || 33 ||
[Analyze grammar]

mūrdhagalakeśahanuśaṅkhakarṇajaṅghaṃ vastiṃ ca spṛṣṭvā gajamahiṣameṣaśūkaragośaśamṛgamahiṣamāṃsayugbhuktam || 34 ||
[Analyze grammar]

dṛṣṭe śrute'pyaśakune godhāmatsyāmiṣaṃ vadedbhuktam |
garbhiṇyā garbhasya ca nipatanamevaṃ prakalpayetpraśne || 35 ||
[Analyze grammar]

puṃstrīnapuṃsakākhye dṛṣṭe'numite puraḥsthite spṛṣṭe |
tajjanma bhavati pānānnapuṣpaphaladarśane ca śubham || 36 ||
[Analyze grammar]

aṅguṣṭhena bhrūdaraṃ vāṅguliṃ vā spṛṣṭvā pṛcchedgarbhacintā tadā syāt |
madhvājyādyairhemaratnapravālairagrasthairvā mātṛdhātryātmajaiśca || 37 ||
[Analyze grammar]

garbhayutā jaṭhare karage syād |
duṣṭanimittavaśāttadudāsaḥ |
karṣati tajjaṭharaṃ yadi pīṭhotpīḍanataṇ karage ca kare'pi || 38 ||
[Analyze grammar]

ghrāṇāyā dakṣiṇe dvāre spṛṣṭe māsottaraṃ vadet vāme'bdau karṇa evaṃ mā dvicaturghnaḥ śrutistane || 39 ||
[dvau]
[Analyze grammar]

veṇīmūle trīn sutān kanyake dve karṇe putrānpañca haste trayaṃ ca |
aṅguṣṭhānte pañcakaṃ cānupūrvyā pādāṅguṣṭhe pārṣṇiyugme'pi kanyām || 40 ||
[Analyze grammar]

savyāsavyorusamsparśe sūte kanyāsutadvayam |
spṛṣṭe lalāṭamadhyānte catustritanayā bhavet || 41 ||
[Analyze grammar]

śirolalāṭabhrūkarṇagaṇḍaṃ hanuradā galam |
savyāpasavyaskandhaśca hastau cibukanālakam || 42 ||
[Analyze grammar]

uraḥ kucaṃ dakṣiṇamapyasavyaṃ hṛtpārśvamevaṃ jaṭharaṃ kaṭiśca |
sphikpāyusandhyūruyugaṃ ca jānū jaṅghe'tha pādāviti kṛttikādau || 43 ||
[Analyze grammar]

iti nigaditametadgātrasaṃsparśalakṣma prakaṭamabhimatāptyai vīkṣya śāstrāṇi samyak |
vipulamatirudāro vetti yaḥ sarvametannarapatijanatābhiḥ pūjyate'sau sadaiva || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the aṅgavidyādhyāyaḥ [aṅgavidya-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: