Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 49 - khaḍgalakṣaṇādhyāyaḥ [khaḍgalakṣaṇa-adhyāya]

[English text for this chapter is available]

aṅgulaśatārdhamuttama ūnaḥ syātpañcaviṃśatiḥ khaḍgaḥ |
aṅgulamānājjñeyo vraṇo'śubho viṣamaparvasthaḥ || 1 ||
[pañcaviṃśatiṃ]
[Analyze grammar]

śrīvṛkṣavardhamānātapatraśivaliṅgakuṇḍalābjānām |
sadṛśā vraṇāḥ praśastā dhvajāyudhasvastikānāṃ ca || 2 ||
[Analyze grammar]

kṛkalāsakākakaṅkakravyādakabandhavṛścikākṛtayaḥ |
khaḍge vraṇā na śubhadā vaṃśānugatāḥ prabhūtāśca || 3 ||
[Analyze grammar]

sphuṭito hrasvaḥ kuṇṭho vaṃśacchinno na dṛgmano'nugataḥ |
asvana iti cāniṣṭaḥ proktaviparyasta iṣṭaphalaḥ || 4 ||
[Analyze grammar]

kvaṇitaṃ maraṇāyoktaṃ parājayāya pravartanaṃ kośāt |
svayamudgīrṇe yuddhaṃ jvalite vijayo bhavati khaḍge || 5 ||
[Analyze grammar]

nākāraṇaṃ vivṛṇuyānna vighaṭṭayecca paśyenna tatra vadanaṃ na vadecca mūlyam |
deśaṃ na cāsya kathayetpratimānayenna naiva spṛśennṛpatiraprayato'siyaṣṭim || 6 ||
[Analyze grammar]

gojihvāsaṃsthāno nīlotpalavaṃśapatrasadṛśaśca |
karavīrapatraśūlāgramaṇḍalāgrāḥ praśastāḥ syuḥ || 7 ||
[Analyze grammar]

niṣpanno na chedyo nikaṣaiḥ kāryaḥ pramāṇayuktaḥ saḥ |
mūle mriyate svāmī jananī tasyāgrataśchinne || 8 ||
[Analyze grammar]

yasmintsarupradeśe vraṇo bhavettadvadeva khaḍgasya |
vanitānāmiva tilako guhye vācyo mukhe dṛṣṭvā || 9 ||
[Analyze grammar]

atha vā spṛśati yadaṅgaṃ praṣṭā nistriṃśabhṛttadavadhārya |
kośasthasyādeśyo vraṇo'sti śāstraṃ viditvedam || 10 ||
[Analyze grammar]

śirasi spṛṣṭe prathame'ṅgule dvitīye lalāṭasaṃsparśe |
bhrūmadhye ca tṛtīye netre spṛṣṭe catruthe ca || 11 ||
[Analyze grammar]

nāsauṣṭhakapolahanuśravaṇagrīvāṃsake ca pañcādyāḥ |
urasi dvādaśasaṃsthastrayodaśe kakṣayorjñeyaḥ || 12 ||
[nāsoṣṭha | aṃsakeṣu]
[Analyze grammar]

stanahṛdayodarakukṣinābhau tu caturdaśādayo jñeyāḥ |
nābhimūle kaṭyāṃ guhye caikonaviṃśatitaḥ || 13 ||
[kukṣinābhīṣu]
[Analyze grammar]

ūrvordvāviṃśe syādūrvormadhye vraṇastrayoviṃśe |
jānuni ca caturviṃśe jaṅghāyāṃ pañcaviṃśe ca || 14 ||
[Analyze grammar]

jaṅghāmadhye gulphe pārṣṇyāṃ pāde tadaṅgulīṣvapi ca |
ṣaḍviṃśatikād yāvattriṃśaditi matena gargasya || 15 ||
[Analyze grammar]

putramaraṇaṃ dhanāptirdhanahāniḥ sampadaśca bandhaśca |
ekādyaṅgulasaṃsthairvraṇaiḥ phalaṃ nirdiśetkramaśaḥ || 16 ||
[Analyze grammar]

sutalābhaḥ kalaho hastilabdhayaḥ putramaraṇadhanalābhau |
kramaśo vināśavanitāpticittaduḥkhāni ṣaṭprabhṛti || 17 ||
[Analyze grammar]

labdhirhāniḥ strīlabdhayo badho vṛddhimaraṇaparitoṣāḥ |
jñeyāścaturdaśādiṣu dhanahāniścaikaviṃśe syāt || 18 ||
[hānistrīlabdhayo]
[Analyze grammar]

vittāptiranirvāṇaṃ dhanāgamo mṛtyusampado'svatvam |
aiśvaryamṛtyurājyāni ca kramāttriṃśaditi yāvat || 19 ||
[Analyze grammar]

parato na viśeṣaphalaṃ viṣamasamasthāstu pāpaśubhaphaladāḥ |
kaiścidaphalāḥ pradiṣṭāstriṃśatparato'gramiti yāvat || 20 ||
[Analyze grammar]

karavīrotpalagajamadaghṛtakuṅkumakundacampakasagandhaḥ |
śubhado'niṣṭo gomūtrapaṅkamedaḥ sadṛśagandhaḥ || 21 ||
[Analyze grammar]

kūrmavasāsṛkkṣāropamaśca bhayaduḥkhado bhavati gandhaḥ |
vaidūryakanakavidyutprabho jayārogyavṛddhikaraḥ || 22 ||
[Analyze grammar]

idamauśanasaṃ ca śastrapānaṃ rudhireṇa śriyamicchataḥ pradīptām |
haviṣā guṇavatsutābhilipsoḥ salilenākṣayamicchataśca vittam || 23 ||
[Analyze grammar]

vaḍavoṣṭrakareṇudugdhapānaṃ yadi pāpena samīhate'rthasiddhim |
jhaṣapittamṛgāśvabastadugdhaiḥ karihastacchidaye satālagarbhaiḥ || 24 ||
[Analyze grammar]

ārkaṃ payo huḍuviṣāṇamaṣīsametaṃ pārāvatākhuśakṛtā ca yutaḥ pralepaḥ |
śastrasya tailamathitasya tato'sya pānaṃ paścācchitasya na śilāsu bhavedvighātaḥ || 25 ||
[yutaṃ]
[Analyze grammar]

kṣāre kadalyā mathitena yukte dinoṣite pāyitamāyasaṃ yat |
samyak śitaṃ cāśmani naiti bhaṅgaṃ na cānyaloheṣvapi tasya kauṇṭhyam || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the khaḍgalakṣaṇādhyāyaḥ [khaḍgalakṣaṇa-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: