Brihat-katha-shloka-samgraha [sanskrit]

35,982 words

The Sanskrit edition of the Brihat-katha-shloka-samgraha: an epic story in the form of a narrative detailling Naravahanadatta’s quest to become the emperor of the Vidyadharas. Similair to the Kathasaritsagara, the Brhatkathaslokasamgraha also represents one of the several abridgements of the “Great Story” (Brihatkatha), said to have originally consisted of 700,000 shlokas (metrical verses). Alternative titles: Bṛhatkathāślokasaṃgraha (बृहत्कथाश्लोकसंग्रह), Bṛhatkathāślokasaṅgraha (बृहत्कथाश्लोकसङ्ग्रह), Bṛhat-kathā-śloka-saṃgraha (बृहत्-कथा-श्लोक-संग्रह), Brihatkathashlokasamgraha, Brhatkathaslokasangraha, Brhat-katha-sloka-samgraha (sangraha).

tatastāmabravaṃ bhīru tvameva hi mama priyā |
tathāpi tu vinodena tiṣṭhāmaḥ kathyatāmiti || 1 ||
[Analyze grammar]

grahītavyāni nāmāni gurudevadvijanmanām |
yasmāttena viśuddhyarthaṃ svānamācaritaṃ tayā || 2 ||
[Analyze grammar]

asti merugiriprāṃśurāṣāḍho nāma parvataḥ |
śūrapaṇḍitavittāḍhyavidyādharakulālayaḥ || 3 ||
[Analyze grammar]

tatra vidyādharasvāmī vedavānvegavāniti |
yaḥ kuberādhikasvo'pi niḥsva eva dinātyaye || 4 ||
[Analyze grammar]

tasyāpi pṛthivī nāma mahiṣī prāṃśuvaṃśajā |
tṛṇāya manyate sthairyād yā devīṃ pṛthivīmapi || 5 ||
[Analyze grammar]

tau ca putramavindantau ciraṃ duḥkhamatiṣṭhatām |
prauḍhāyā iva kanyāyāḥ pitarau sadṛśaṃ varam || 6 ||
[Analyze grammar]

tau manaḥputrikā nāma kulavidyāṃ sutārthinau |
ārādhayitumārabdhau tayā coktaṃ prasannayā || 7 ||
[Analyze grammar]

sarvavidyādharotkṛṣṭavidyādharaparākramaḥ |
bhavitā bhavatoḥ putraḥ putrakau duḥkhamujjhatam || 8 ||
[Analyze grammar]

ekā ca duhitā yasyāḥ kalāśālī bhaviṣyati |
śūraḥ sāṅga ivānaṅgo vidyādharapatiḥ patiḥ || 9 ||
[Analyze grammar]

kāle kvacidatīte ca prasūtā pṛthivī sutam |
trivargamakṣataṃ devī pṛthivīva surakṣitā || 10 ||
[Analyze grammar]

manaḥputrikayā dattaḥ sa yasmātkulavidyayā |
tasmānmānasavegākhyaḥ putraḥ pitrā prasādhitaḥ || 11 ||
[Analyze grammar]

saṃvatsaratraye'tīte jātāyā duhituḥ kṛtam |
nāma vegavatātmīyamasau vegavatī tataḥ || 12 ||
[Analyze grammar]

labdheṣṭatanayau tau ca modamānāvaharniśam |
nītavantau ciraṃ kālamekāharniśasaṃmitam || 13 ||
[Analyze grammar]

vegavānekadā snātaḥ prīṇitāgnisuradvijaḥ |
bhadrāsanasthamātmānaṃ dadarśa ādarśamaṇḍale || 14 ||
[Analyze grammar]

atha haṃsamivāsīnamañjanācalamūrdhani |
mṛṇāladhavalaṃ keśaṃ dṛṣṭavānātmamūrdhani || 15 ||
[Analyze grammar]

tato bhadrāsanaṃ tyaktvā vasudhāsthaṇḍile sthitaḥ |
pṛṣṭo mānasavegena kimetaditi vegavān || 16 ||
[Analyze grammar]

tenoktaṃ palitaṃ dṛṣṭvā manaḥputrikavaṃśajāḥ |
tapāṃsi vā niṣevante vedāntavihitāni vā || 17 ||
[Analyze grammar]

tatprajāḥ pālayeḥ putra prajāstvāṃ pālayantu ca |
pālitairhi mṛgendro'pi kānanaireva pālyate || 18 ||
[Analyze grammar]

atha mānasavegena krośantīṣu prajāsu ca |
rājā mandasukhotkaṇṭhaḥ pratiyātastapovanam || 19 ||
[Analyze grammar]

bhartrā nivartyamānāpi vacobhiḥ sopapattibhiḥ |
na nivṛttā yadā devī tadopāyaṃ prayuktavān || 20 ||
[Analyze grammar]

adyaivāhaṃ cyuto rājyādadyaiveyaṃ pativratā |
na me saṃpādayatyājñāmaho dharmaḥ satāmiti || 21 ||
[Analyze grammar]

tato hrītā ca bhītā ca sāśruśreṇiḥ savepathuḥ |
pādayoḥ patitā patyurvyajñāpayadasau śanaiḥ || 22 ||
[Analyze grammar]

yadā tarhi mayā yūyaṃ pāvayantastapovanam |
upāsyāḥ pāvanatamaṃ sa kālaḥ kathyatāmiti || 23 ||
[Analyze grammar]

so'bravīddurlabhaṃ putraṃ sthirasiṃhāsanāsthitam |
bhartāraṃ vegavatyāśca dṛṣṭvā draṣṭāsi māmiti || 24 ||
[Analyze grammar]

evaṃ caiva ca kalyāṇi pitā vijñāpyatāmiti |
uktā vegavatī mātrā pitaraṃ praṇatābravīt || 25 ||
[Analyze grammar]

tāta tvayi vanaṃ yāte ko me dāsyati modakān |
kalpavṛkṣaprasūtāni phalāni kusumāni vā || 26 ||
[Analyze grammar]

tenoktaṃ yena yenārtho durlabhenāpi kenacit |
tattanmānasavegaste bhrātā dātāsyatāmiti || 27 ||
[Analyze grammar]

iti rājyakalatramitraputrān gṛhadhāmaṃ ca tṛṇāya manyamānaḥ |
gurusattvarajastamaḥkalaṅkāṃ prakṛtiṃ hātumagādvanaṃ narendraḥ || 28 ||
[Analyze grammar]

śriyaṃ mānasavego'pi kadalīdalacañcalām |
śaktitrayaprayogajñaḥ kṛtavānacalācalām || 29 ||
[Analyze grammar]

atha yāte kvacitkāle mātaṅgādhipateḥ sutā |
āṣāḍhaṃ vāyumukteti sakhīparivṛtāgamat || 30 ||
[Analyze grammar]

sā sma vegavatīmāha rājaputri kimāsyate |
uttiṣṭhākāśamārgeṇa gacchāmo malayācalam || 31 ||
[Analyze grammar]

śṛṅgakuñjanitambeṣu tasya ramyeṣu ramyatām |
netrāpidhānikākhyānaputrikākandukairiti || 32 ||
[Analyze grammar]

tayoktaṃ nāsti me śaktirgantumākāśavartmanā |
alabdhakulavidyāyāḥ sakhi tanmṛṣyatāmiti || 33 ||
[Analyze grammar]

upahasya tatastāstāmuccaistāḍitapāṇayaḥ |
ādhatāmbarapakṣāḥ khaṃ haṃsakanyā ivāsthitāḥ || 34 ||
[Analyze grammar]

bhrāturantikamāyātā sāvegā vegavatyapi |
tena coktāṅkamāropya mātaḥ kiṃ dīyatāmiti || 35 ||
[Analyze grammar]

tayoktaṃ dehi me vidyāṃ mahārāja sasādhanām |
siddhavidyābhiradyāhaṃ sakhībhirhāsitā yataḥ || 36 ||
[Analyze grammar]

acireṇaiva dāsyāmi mātarityabhidhāya sā |
bhrātā visarjitāsārabālālaṅkāravañcitā || 37 ||
[Analyze grammar]

ekadā gaurimuṇḍasya bhaginī gaurimadyaśāḥ |
gatā vegavatīṃ draṣṭumāṣāḍhaṃ sasakhī sakhīm || 38 ||
[Analyze grammar]

upahasya ca tāṃ sāpi vipakṣāmiva sārasīm |
sapakṣā rājahaṃsīva gatā prati himācalam || 39 ||
[Analyze grammar]

vegavatyapi sāsthānaṃ gatvā bhrātaramabravīt |
kimayaṃ kṣipyate kālo vidyā me dīyatāmiti || 40 ||
[Analyze grammar]

tenoktamapi dāsyāmi tvarase kimakāraṇam |
gurukāryakriyāvyagraṃ kiṃ na paśyasi māmiti || 41 ||
[Analyze grammar]

sā gatvā manyubhāreṇa sphurantīva tvarāvatī |
apatanmāturutsaṅge saṃtapteva vaśā hrade || 42 ||
[Analyze grammar]

pṛthivī tu samāhūya sacivau bharturabravīt |
acireṇa piturmūlaṃ dārikāṃ nayataṃ yuvām || 43 ||
[Analyze grammar]

antaraṅgo hi saṃbandhaḥ putraiḥ pitrorakṛtrimaḥ |
bhrātarastu dviṣantyeva bhrātṝnekodarānapi || 44 ||
[Analyze grammar]

tau tāmākāśamārgeṇa nītavantau tapovanam |
mārgāyatanamārgeṣu sāmbhaḥsu gamitaśramām || 45 ||
[Analyze grammar]

athāsthimayakāyānāṃ taḍidbabhrujaṭābṛtām |
te'paśyaṃstatra vṛndāni tāpasānāṃ tapasyatām || 46 ||
[Analyze grammar]

pṛcchanti sma ca tatraikamabhivādya tapasvinam |
brahmanbrūhi tamuddeśaṃ yatrāste vegavāniti || 47 ||
[Analyze grammar]

so'bravītparvatāgre'sāvaṅguṣṭhāgreṇa tiṣṭhati |
anugacchati gacchantamaṃśumantaṃ ca cakṣuṣā || 48 ||
[Analyze grammar]

parṇaśālā ca tasyeyaṃ yasyāḥ siṃhamataṅgajau |
aṅgaṇe krīḍataḥ prītāvimau ca śikhipannagau || 49 ||
[Analyze grammar]

āsannāgamanaścāsau dagdhaṃ hi kaṭhinaiḥ karaiḥ |
tasyāhlādayituṃ cakṣureṣa mandāyate raviḥ || 50 ||
[Analyze grammar]

tapastāntaṃ tataḥ kāyaṃ sakāyamiva vegavān |
kāyakleśaṃ vahannāgādvaikhānasamṛgāvṛtaḥ || 51 ||
[Analyze grammar]

atha vegavatī dṛṣṭvā vegavantaṃ tathāvidham |
abravīnmantriṇau nāyaṃ mama tātaḥ sa vegavān || 52 ||
[Analyze grammar]

tasya candraprabhacchattraprabhāḥ samukuṭaprabhāḥ |
prabhāsayanti dhāvantīṃ puraḥ sāmantasantatim || 53 ||
[Analyze grammar]

ayaṃ tu siṃhamātaṅgaśārdūlamṛgatāpasaiḥ |
tyaktavairaiḥ sahāyāti nūnaṃ ko'pīndrajālikaḥ || 54 ||
[Analyze grammar]

tābhyāmuktaṃ sa evāyaṃ tathā cetthaṃ ca dṛśyate |
tādṛśā eva dṛśyante tathā cetthaṃ ca sādhavaḥ || 55 ||
[Analyze grammar]

vandyatāṃ ca pitetyuktā vandamānārdracakṣuṣā |
aṅkamāropitā pitrā rūḍhadarbhāṅkuravraṇam || 56 ||
[Analyze grammar]

mantriṇāvapi bhartāramucitāntaravartinau |
śirovāgbhiravandetāmatha vegavatoditau || 57 ||
[Analyze grammar]

āgaccha taṃ mamābhyāśamalaṃ sthitvātidūrataḥ |
janarañjanamātraṃ hi gataṃ tad rājyanāṭakam || 58 ||
[Analyze grammar]

āsannasthaṇḍilasthau tau pṛṣṭavānatha vegavān |
rājño mānasavegasya rājyaṃ no varṇyatāmiti || 59 ||
[Analyze grammar]

tābhyāmuktamaśakyaṃ tadguṇāḍhyenāpi śaṃsitum |
tamapekṣya tu rājānaḥ śeṣāśchattraviḍambakāḥ || 60 ||
[Analyze grammar]

iyaṃ māṇavikā kasmādānīteti ca pṛcchate |
vidyālābhārthamityuktaṃ tasmai tābhyāṃ savistaram || 61 ||
[Analyze grammar]

tenoktamacirādeṣā labdhavidyā gamiṣyati |
yuvābhyāṃ nītipannābhyāṃ sa bālaḥ pālyatāmiti || 62 ||
[Analyze grammar]

vagavatyapi sotsāhā karoti sma mahattapaḥ |
kalpitāhārakartavyā phalamūlajalānilaiḥ || 63 ||
[Analyze grammar]

jalāharaṇasaṃmārgakusumapracayādibhiḥ |
ārādhayaddurārādhānasau vaikhānasānapi || 64 ||
[Analyze grammar]

uccinvantī kadācitsā phullāṃ kānanamallikām |
hā sarpeṇāsmi daṣṭeti sākrandāgamadāśramam || 65 ||
[Analyze grammar]

yathāsaṃnihitaistatra vaikhānasakumārakaiḥ |
mā rājadārike bhaiṣīrityuktvā parivāritā || 66 ||
[Analyze grammar]

kvāsau kvāsau khalaḥ sarpa iti pṛṣṭā kumārakaiḥ |
amuṣminmallikāgulmae iti tebhyo nyavedayat || 67 ||
[Analyze grammar]

te tvālokya tamuddeśamavocannuccakaistarām |
rājaputri na sarpo'yamayaṃ sarpāntakaḥ śikhī || 68 ||
[Analyze grammar]

dṛṣṭvā prasāritāṃ grīvāmutphaṇāśīviṣopamām |
tvayā sarpa iti jñātaṃ tasmādāśvasyatāmiti || 69 ||
[Analyze grammar]

uṭajāṅgaṇamānītaḥ sa mayūraḥ kumārakaiḥ |
vicitrairnartito mārgaistayā kuṭṭitatālayā || 70 ||
[Analyze grammar]

prekṣaṇīyaṃ ca taddraṣṭumadṛṣṭaṃ vanavāsibhiḥ |
militāḥ sarvae evāsthustapovananivāsinaḥ || 71 ||
[Analyze grammar]

etasminneva vṛttānte vegavantamupāgatam |
viśrāntamupagamyedamavocaṃstaṃ tapasvinaḥ || 72 ||
[Analyze grammar]

rājadārikayā rājaṃstapastaptaṃ sudustapam |
vayamārādhitāḥ prītāstadvidyāṃ labhatāmiti || 73 ||
[Analyze grammar]

tenoktaṃ yadi ca prītāno bhavanto'nujānate |
tato gṛhṇātviyaṃ vidyāḥ pañcāṅgaparivāritāḥ || 74 ||
[Analyze grammar]

anayā yattapastaptamasmābhiścedamīdṛśam |
tadasyāḥ kulavidyānāmalaṃ bhavatu siddhaye || 75 ||
[Analyze grammar]

yacca mānasavegasya vidyāsiddhiprabhāvitam |
balaṃ caturguṇaṃ tasmādbāleyaṃ pratipadyatām || 76 ||
[Analyze grammar]

yaścāsyāḥ ko'pi dīrghāyurgrahīṣyati varaḥ karam |
rājyasya daśamaṃ bhāgaṃ sa madīyasya bhokṣyati || 77 ||
[Analyze grammar]

evamuktvā tatastasyāstatsarvaṃ kṛtavānpitā |
sāpi labdhābhyanujñānā vegenodapatannabhaḥ || 78 ||
[Analyze grammar]

tataḥ kanakalekheva bhāsā kaṣaśilāmasau |
piśaṅgabhavatī yāntī śyāmalāmambarasthalīm || 79 ||
[Analyze grammar]

dṛṣṭā mānasavegena saṃbhramabhrāntacakṣuṣā |
avātarattadāsthāne haṃsīvāmbhojakānane || 80 ||
[Analyze grammar]

kathaṃcitpratyabhijñāya lajjiteneva tena sā |
āliṅgyotsaṅgamāropya gamitā māturantikam || 81 ||
[Analyze grammar]

mātāpi duhitṛsnehamanādṛtyaiva satvarā |
apṛcchadapi kalyāṇi kuśalī vegavāniti || 82 ||
[Analyze grammar]

kiṃ vāphalapralāpena sāramevāvadhīyatām |
yāsau vegavatī sāhaṃ tasya vegavataḥ sutā || 83 ||
[Analyze grammar]

atīte tu kvacitkāle saśarīreva cārutā |
nītā mānasavegena kāpi bhūmau varāṅganā || 84 ||
[Analyze grammar]

sā ca tadguṇabhūyiṣṭhāṃ dṛḍhaṃ dveṣṭi kathāmapi |
kṣīṇadoṣaguṇā sādhvī kāmastutikathāmiva || 85 ||
[Analyze grammar]

sa kadācitkvacitkāciddṛṣṭvā tāpasakanyakām |
balādbhoktumupakrāntastayā coktaṃ sphurad ruṣā || 86 ||
[Analyze grammar]

yuktaṃ śāpāgninā dagdhuṃ tvādṛśaṃ pāpacetasam |
kiṃ tu vegavataḥ sādhoḥ putratvaṃ tena mucyase || 87 ||
[Analyze grammar]

sarvathā śāpanāmānaṃ pratīcchatu varaṃ bhavān |
adhīrahṛdayāḥ prāyastrāsagamyā bhavādṛśāḥ || 88 ||
[Analyze grammar]

balātkāmayamānasya niḥkāmāṃ kāñcidaṅganām |
bhavataḥ śatadhā mūrdhā dagdhabuddheḥ sphuṭediti || 89 ||
[Analyze grammar]

tatastrastastataḥ śāpādakāmāṃ kāminīmasau |
api notsahate draṣṭuṃ kuta eva niṣevitum || 90 ||
[Analyze grammar]

sa tu māmabravīnmātastathā madanamañjukā |
protsāhyatāṃ yathā kṣipramupasarpati māmiti || 91 ||
[Analyze grammar]

atha bālasvabhāvena sakutūhalayā mayā |
aśokavanikāmadhye dṛṣṭā madanamañjukā || 92 ||
[Analyze grammar]

saṃkṣiptamadhitiṣṭhantī rūḍhaparṇalatoṭajam |
mlānacampakamāleva purāṇakadalīpuṭam || 93 ||
[Analyze grammar]

parṇaśayyāśirobhāge nihitaḥ saṃpidhānakaḥ |
uṭajābhyantare nyastaḥ sajalaḥ kalaśastayā || 94 ||
[Analyze grammar]

atha lambhitaviśrambhāṃ mañjukāmahamabravam |
kaste mānuṣakeṇārthaḥ kuru vidyādharaṃ patiṃ || 95 ||
[Analyze grammar]

mugdhe mānuṣakāstāvadbahurogādyupadravāḥ |
vidyādharāstu vidyānāṃ prabhāvānnirupadravāḥ || 96 ||
[Analyze grammar]

rājā mānasavegastu bhartā te varṇyatāṃ katham |
yo vidyādhararājānāṃ rājā sphītaśriyāmiti || 97 ||
[Analyze grammar]

doṣānapi manuṣyāṇāṃ gṛhṇāmi sma yathā yathā |
tathā tathābhavattasyāḥ prītisphītākṣamānanam || 98 ||
[Analyze grammar]

guṇānvidyādharāṇāṃ tu gṛhṇāmi sma yathā yathā |
tathā tathābhavattasyāḥ krodhajihmākṣamānanam || 99 ||
[Analyze grammar]

āgantukau yadā caināṃ prītikrodhāvamuñcatām |
gṛhṇāti sma tadā śokaḥ saniśvāsāsravepathuḥ || 100 ||
[Analyze grammar]

athāsyāḥ parimṛjyāsramaśītasparśamabravam |
alaṃ bhagini saṃtapya jīvitaṃ rakṣyatāmiti || 101 ||
[Analyze grammar]

tayā tūktaṃ mayā nedamātmaduḥkhena rudyate |
aśakyaṃ tu bhayaṃ bhīmamāhṛtaṃ mandayā mayā || 102 ||
[Analyze grammar]

sarvavidyākalābhijñaḥ sarvarūpavatāṃ tulā |
kulavidyādhanairyaśca tuṅgairapi na mādyati || 103 ||
[Analyze grammar]

sa madvṛttāntamajñātvā daśāṃ yāsyati kāmapi |
tataḥ sāntaḥpurāmātyarāṣṭraḥ somānvayo nṛpaḥ || 104 ||
[Analyze grammar]

kiṃ tu pratyāśayā prāṇānekayā dhārayāmyaham |
yadādiṣṭaḥ sphuṭādeśairasau vidyādharādibhiḥ || 105 ||
[Analyze grammar]

vidyālavaviṣādhmātānvidyādharabhujaṅgakān |
vidyādharanarendro'yaṃ kartā vāntaviṣāniti || 106 ||
[Analyze grammar]

tataḥ śrutveti yatsatyaṃ jātāhaṃ jātasaṃśayā |
vidyādharanarendraḥ syāduta na syādasāviti || 107 ||
[Analyze grammar]

kiṃ kāciddūtikā yātu sāpyasaktā parīkṣitum |
dūtikā matsamā nāsti svayameva vrajāmyataḥ || 108 ||
[Analyze grammar]

tataḥ svārthāhitotsāhā pṛcchāmi sma tava priyām |
tava priyāya kiṃ vārtā tvadīyā dīyatāmiti || 109 ||
[Analyze grammar]

atha kṣaṇamiva dhyātvā tayoktaṃ smayamānayā |
tulyamevāvayoḥ kāryaṃ śaktau satyāṃ kimāsyate || 110 ||
[Analyze grammar]

idaṃ hi guru kartavyaṃ kṣiptakālaṃ ca sīdati |
īdṛśaṃ tvādṛśī karma kāryate kathamanyathā || 111 ||
[Analyze grammar]

iyaṃ maṇḍalitā veṇī mayā sakhi tavāgrataḥ |
daṣṭukāmeva capalā bhīṣaṇāśīviṣāṅganā || 112 ||
[Analyze grammar]

dāhyā vā dahaneneyaṃ mocyā vā gṛdhrajambukaiḥ |
aryaputreṇa vā dagdhadāruṇā gatidāruṇā || 113 ||
[Analyze grammar]

gatvā cāgaccha doleva na sthātavyaṃ kvacicciram |
asaṅgā hi gatiḥ sakhyāḥ kāntaṃ yāntyāḥ smṛteriva || 114 ||
[Analyze grammar]

ityuktājjukayā kṣipraṃ nabhasāhamihāgatā |
apaśyamaryaputraṃ ca hā kvāsīti pravādinam || 115 ||
[Analyze grammar]

aninditamupāyaṃ ca vicintyātmasamarpaṇe |
ajjukārūpayā tubhyamātmā saṃdarśito mayā || 116 ||
[Analyze grammar]

nivāritāśca yad yūyaṃ tadāliṅganalālasāḥ |
sa doṣaḥ kanyakātvasya viśuddhakulajanmanaḥ || 117 ||
[Analyze grammar]

yaccāyācitadānāya vivāhaḥ kārito mayā |
sa ca saṃskartumātmānaṃ kvātra yakṣaḥ kva cājjukā || 118 ||
[Analyze grammar]

yacca pātumanicchantaḥ pāyitāḥ stha balānmadhu |
tatra yatkāraṇaṃ tacca prāyaḥ pratyakṣameva ca || 119 ||
[Analyze grammar]

na draṣṭavyāsmi supteti pratiṣiddhāḥ stha yanmayā |
tatkutūhalavṛddhyarthaṃ vāmaśīlā hi bālatā || 120 ||
[Analyze grammar]

sarvathā vistareṇālamajjukā madamañjukā |
nītā mānasavegena lakṣmīriva durātmanā || 121 ||
[Analyze grammar]

tadājñāpaya māṃ kṣipramimāṃ madanamañjukām |
ānayāmi parairnītāṃ śuddhā nītiriva śriyam || 122 ||
[Analyze grammar]

āsīcca mama na nyāyyaṃ praiṣaṇīyajanocitam |
bhartuḥ kārayituṃ karma bhāryāṃ tuṅgakulodbhavām || 123 ||
[Analyze grammar]

athaināmabruvaṃ caṇḍi śrutamehi śayāvahai |
na hi tāmraśikhaṇḍānāmadyāpi sphurati dhvaniḥ || 124 ||
[Analyze grammar]

ahamapi dhavalenduvaṃśajanmā kuliśakaṭhorakaniṣṭhikāprakoṣṭhaḥ |
priyasamaraparāvarodharuddhānahataripuḥ kathamāhareya dārān || 125 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Brihat-katha-shloka-samgraha Chapter 14

Cover of edition (1990)

Brihat Katha Shloka Samgraha (Hindi translation)
by Shri Budhaswami (श्री बुधस्वामी) (1990)

340 pages; बृहत्कथा श्लोक संग्रह; [Publisher: Bihar Rashtrabhasha Parishad]

Buy now!
Cover of edition (2019)

The Katha Sarit Sagara: The Ocean of the Streams of Story (2 Volumes)
by C.H. Tawney (2019)

1412 pages; (Translated from the Original Sanskrit); [Publisher: Munshiram Manoharlal Publishers Pvt. Lt.]; ISBN: 9788121505017

Buy now!
Like what you read? Consider supporting this website: