Brihat-katha-shloka-samgraha [sanskrit]

35,982 words

The Sanskrit edition of the Brihat-katha-shloka-samgraha: an epic story in the form of a narrative detailling Naravahanadatta’s quest to become the emperor of the Vidyadharas. Similair to the Kathasaritsagara, the Brhatkathaslokasamgraha also represents one of the several abridgements of the “Great Story” (Brihatkatha), said to have originally consisted of 700,000 shlokas (metrical verses). Alternative titles: Bṛhatkathāślokasaṃgraha (बृहत्कथाश्लोकसंग्रह), Bṛhatkathāślokasaṅgraha (बृहत्कथाश्लोकसङ्ग्रह), Bṛhat-kathā-śloka-saṃgraha (बृहत्-कथा-श्लोक-संग्रह), Brihatkathashlokasamgraha, Brhatkathaslokasangraha, Brhat-katha-sloka-samgraha (sangraha).

paripāṭyā tataḥ prāptāstrayo hariśikhādayaḥ |
prabhāte māmavandanta na tu vegavataḥ sutām || 1 ||
[Analyze grammar]

gomukhastvacirātprāptaḥ prathamaṃ māmavandata |
asmadāsannamāsīnāṃ bhaktyā vegavatīṃ tataḥ || 2 ||
[Analyze grammar]

asau hariśikhenoktaḥ suṣṭhu khalvasi paṇḍitaḥ |
vandyāvandyavicāre hi paṇḍitāḥ samadarśinaḥ || 3 ||
[Analyze grammar]

athoktaṃ tena matto'sti bhavānevātipaṇḍitaḥ |
vandyalakṣaṇayuktāṃ yo vandyāmapi na vandate || 4 ||
[Analyze grammar]

bhaṇa kena na pūjyeyaṃ yā naḥ pūjyena pūjitā |
nanu mandamate lokaḥ pūjyapūjitapūjakaḥ || 5 ||
[Analyze grammar]

svāminī svāmisaṃbandhātsvāmīvārhati vandanām |
candrāsannairhi nakṣatrairlokaḥ kāryāṇi kāryate || 6 ||
[Analyze grammar]

ityādi vadatastasya pakṣamutkarṣayanniva |
ahaṃ vegavatīvṛttaṃ tadvarṇitamavarṇayam || 7 ||
[Analyze grammar]

vidyādharakumārīṇāṃ pravṛttāvartanīti te |
vandato muditā gatvā senābhartre nyavedayan || 8 ||
[Analyze grammar]

tenāpi tātapādebhyastairambābhyāṃ niveditam |
harṣadundubhivṛndaistu nadadbhirvṛtraśatrave || 9 ||
[Analyze grammar]

gambhīrotpātajīmūtasaṃpātahrādabhīṣaṇe |
pramodadhvanite yātaṃ tanyamāne divāniśam || 10 ||
[Analyze grammar]

atha senāpatiḥ prāptaḥ prātarmāmidamabravīt |
idānīmeva devībhyāṃ devo vijñāpito yathā || 11 ||
[Analyze grammar]

dvitīyayā vadhukayā gṛhīto dārakaḥ svayam |
kasyāścidapi nāsmabhirdṛṣṭaḥ pariṇayotsave || 12 ||
[Analyze grammar]

tena prasādo yadyasti vegavatyā tataḥ saha |
naravāhanadattasya vivāhaḥ kāryatāmiti || 13 ||
[Analyze grammar]

devena tu vihasyoktamevamastu kimāsyate |
mamāpi hi manasyāsīdayameva manorathaḥ || 14 ||
[Analyze grammar]

kiṃ tu mātā varasyātra devī bhavatu māgadhī |
pitāhaṃ varapakṣe'sya samastamavarodhanam || 15 ||
[Analyze grammar]

astu vāsavadattāyāḥ sutā vegavataḥ sutā |
rumaṇvadādayaḥ pakṣe tasyā evaṃ bhavantviti || 16 ||
[Analyze grammar]

athāntaḥpuramambāyāḥ padmāvatyāḥ suhṛdvṛtaḥ |
nīto'haṃ citravinyāsaratnamaṅgalamaṇḍalam || 17 ||
[Analyze grammar]

sabhartṛbahuputrābhirnārībhirvegavatyapi |
jyeṣṭhāmbābhavanaṃ nītā kelikolāhalākulam || 18 ||
[Analyze grammar]

tapantakastu māgadhyā preṣitaḥ prekṣituṃ vadhūm |
maṣīkālamukhoraskaḥ kārito jyeṣṭhayāmbayā || 19 ||
[Analyze grammar]

kampamānaśca kopena tataḥ pratyāgato'bravīt |
aryaputra khalīkāraṃ paśyatemaṃ mamedṛśam || 20 ||
[Analyze grammar]

śvaśrūste māṃ khalīkṛtya sāntarhāsamavocata |
kva yāsi jālma labdho'si preṣitastvaṃ caraḥ kila || 21 ||
[Analyze grammar]

ekaiva mama bāleyamāyācitaśatārjitā |
asyāḥ saubhāgyamutpādyamavaśyaṃ kārmaṇairmayā || 22 ||
[Analyze grammar]

mātā jāmātṛkasyaiva mahākārmaṇakārikā |
yayā hastatale bhartā gurudhairyo'pi nartitaḥ || 23 ||
[Analyze grammar]

vardhayantyāściraṃ putraṃ tasyāḥ kārmaṇamālayā |
kiṃ mayā preṣitaḥ kaścidbhavāniva carastayā || 24 ||
[Analyze grammar]

ityuktvālambhito bhīmāmardhacandraparaṃparām |
devyāḥ niṣkramitaḥ svasmādahamantaḥpurāditi || 25 ||
[Analyze grammar]

tapantakena yā prāptā tatra gatvā viḍambanā |
tāmanekaguṇāṃ prāpañjyeṣṭhāmbāpreṣitāścarāḥ || 26 ||
[Analyze grammar]

iti pravṛttavṛttānte matte'ntaḥpurasāgare |
mayā vegavatīpāṇirgṛhīto mantrasaṃskṛtaḥ || 27 ||
[Analyze grammar]

atha gatvā svamāvāsaṃ vāsāvāsaṃ praviśya ca |
anyādṛśaprapañceva dṛṣṭā vegavatī mayā || 28 ||
[Analyze grammar]

vyāhṛtā vacanaṃ nādādagādālambitāṃśukā |
śayanaṃ ca navoḍheva sevate sma parāṅmukhī || 29 ||
[Analyze grammar]

upasṛtya śanaiścaināṃ bravīmi sma vilakṣakaḥ |
vrīḍākrīḍākṛtā pīḍā durbhagā tyajyatāmiti || 30 ||
[Analyze grammar]

tayā tu kathamapyuktaṃ sphuṭitasmitacandrikam |
aryaputra kutaḥ krīḍā gurvājñeyaṃ garīyasī || 31 ||
[Analyze grammar]

mayā hi śvaśurādeśādasminvivāhanāṭake |
duṣkarā kṣiptavelāpi vadhūkābhūmikā kṛtā || 32 ||
[Analyze grammar]

tathā nāṭayitavyeyamujjvalā jāyate yathā |
tasmādguruniyogo'yamalaṅghyaḥ kṣamyatāmiti || 33 ||
[Analyze grammar]

tayā saha visarpantyā vivāhakathayānayā |
anayaṃ kṣaṇasaṃkṣiptāmāyātāmapi yāminīm || 34 ||
[Analyze grammar]

gate tu nātisaṃkṣipte kāle caṭulasambhramaḥ |
tvarāvān skhaladālāpo māmavocattapantakaḥ || 35 ||
[Analyze grammar]

aryaputra mayā dṛṣṭāścatasraḥ puradevatāḥ |
bhrāmyatā nagarodyāne dainyamlānānanendavaḥ || 36 ||
[Analyze grammar]

nṛpasyāniṣṭamāśaṅkya manye kimapi dāruṇam |
anyaduccalitāḥ sthānaṃ vihāyemāṃ purīmiti || 37 ||
[Analyze grammar]

mayā vegavatī pṛṣṭā kāstā iti tayoditam |
krodhānmānasavegena mama sakhyo vivāsitāḥ || 38 ||
[Analyze grammar]

mama prasādaḥ kriyatāṃ svayamādāya tāḥ sakhīḥ |
nayanonmeṣamātreṇa paśya māmāgatāmiti || 39 ||
[Analyze grammar]

utpatantī mayā dṛṣṭā vegādvegavatī nabhaḥ |
āsīnā cāsane svasmin sakhībhiḥ parivāritā || 40 ||
[Analyze grammar]

tadāgamanavārttā ca vyāpajjhagiti medinīm |
sadyaḥ svarbhānumuktasya tārābharturiva prabhā || 41 ||
[Analyze grammar]

senāpatirathāgatya pravīṇairbrāhmaṇaiḥ saha |
prītisnigdhaviśālākṣaḥ sapraṇāmamabhāṣata || 42 ||
[Analyze grammar]

rājā vegavatīmāha pratyāsannakaragrahāḥ |
catasraḥ kila tiṣṭhanti bhaginyaḥ kanyakāstava || 43 ||
[Analyze grammar]

mamāpyakṛtavīvāhāyuvāno ramyadarśanāḥ |
putrāstiṣṭhanti catvāraḥ śastraśāstrakalāvidaḥ || 44 ||
[Analyze grammar]

yadi saṃbandhayogyānno manyate rājadārikā |
tatastā dārikāstebhyaḥ putrebhyo me dadātviti || 45 ||
[Analyze grammar]

tayoktaṃ dhīragaṇikāvaktrasaṃkrāntavākyayā |
devenānugṛhītāsmi prasādaiḥ phalitairiti || 46 ||
[Analyze grammar]

abhūcca dārikāpakṣe tadā devī kanīyasī |
ahaṃ ca varapakṣe tu tātaḥ sāntaḥpuro'bhavat || 47 ||
[Analyze grammar]

yā samṛddhistadā dṛṣṭā vatsarājakule mayā |
tāmadyāpi na paśyāmi prāpyāpi śriyamīdṛśam || 48 ||
[Analyze grammar]

vidyādharakumārīṇāṃ tato hariśikhādayaḥ |
agrahīṣata sasvedānambhoruharucaḥ karān || 49 ||
[Analyze grammar]

nivartitavivāhāstu rājarājasutā iva |
rājarājagṛhāṇīva gatāḥ pitṛgṛhāṇi te || 50 ||
[Analyze grammar]

prabhāte tānahaṃ prāptān savrīḍāniva pṛṣṭavān |
yātā yasya yathā rātriḥ sa tathā varṇayatviti || 51 ||
[Analyze grammar]

gomukhena tataḥ proktamuccaistāḍitapāṇinā |
tathaiteṣāṃ gatā rātrirmā sma gacchad yathā punaḥ || 52 ||
[Analyze grammar]

ayaṃ hariśikhastāvatkanyārādhanakovidaḥ |
avehi mantriputreti bhāryayā bhartsitaḥ spṛśan || 53 ||
[Analyze grammar]

tataḥ śayyāṃ samāliṅgya kūrmasaṃkocapiṇḍitaḥ |
dāruṇāmanayad rātriṃ nidrayāpi nirākṛtaḥ || 54 ||
[Analyze grammar]

ayaṃ tu ghaṭṭyamāno'pi bhāryayāṃ marubhūtikaḥ |
śūro'hamiti bhāryāyāḥ pādasthānaṃ na muktavān || 55 ||
[Analyze grammar]

tapantakaḥ punaḥ śayyāṃ tyaktvā supto mahītale |
prakṣālanāddhi paṅkasya dūrādasparśanaṃ varam || 56 ||
[Analyze grammar]

tadevaṃ durbhagānetān kāntāsaṅgamakātarān |
pragalbhā ramayiṣyanti kathaṃ vidyādharāṅganāḥ || 57 ||
[Analyze grammar]

tato hariśikhenoktamaho nāgarako bhavān |
bhāryayā yo'tisaubhāgyādgṛhādapi nirākṛtaḥ || 58 ||
[Analyze grammar]

yo hi vāsagṛhe suptaḥ prītayā saha kāntayā |
sa kathaṃ paravṛttāntaiḥ kṣapāṃ kṣapitavāniti || 59 ||
[Analyze grammar]

tathopahasatāmeṣāmālāpairapayantraṇaiḥ |
ramamāṇaḥ kṣaṇaṃ sthitvā sasuhṛtpānamācaram || 60 ||
[Analyze grammar]

athāparasmindivase vegavatyā nimantritāḥ |
sabhāryāḥ suhṛdaste'pi tābhireva sahāgatāḥ || 61 ||
[Analyze grammar]

mayoktaṃ yasya yasyāśca pānaṃ saha na duṣyati |
sa tayā sā ca tenaiva pānamāsevatāmiti || 62 ||
[Analyze grammar]

bhāryāṃ hariśikhasyāpi pāṇāvākṛṣya gomukhaḥ |
śobhājitamṛṇālinyāṃ pānabhūmāv upāviśat || 63 ||
[Analyze grammar]

bhāryayā gomukhasyoktaṃ yadi labhyaḥ svayaṃgrahaḥ |
gṛhītastarhi niḥśaṅkaṃ mayā hariśikhaḥ svayam || 64 ||
[Analyze grammar]

āsīnāyāṃ tatastasyāṃ tena sārdhamanantaram |
tapantakasya gṛhiṇīmagṛhṇānmarubhūtikaḥ || 65 ||
[Analyze grammar]

marubhūtikabhāryā tu samupetya tapantakam |
abravītpariśeṣo'yaṃ kimanyatkriyatāmiti || 66 ||
[Analyze grammar]

evaṃ saha suhṛddāraiḥ suhṛdaḥ śuddhabuddhayaḥ |
vayaṃ ca sahitā dāraiḥ krīḍantaḥ sukhamāsmahi || 67 ||
[Analyze grammar]

kadācitkupitā mahyaṃ yena kenāpi hetunā |
mayānunīyamānāpi suptā vegavatī pṛthak || 68 ||
[Analyze grammar]

jāgaritvā ciraṃ suptastato'haṃ gāḍhanidrayā |
sahasā pratibuddhaśca sphurallocanatārakaḥ || 69 ||
[Analyze grammar]

unmīlya ca cirānnetre bālanidrākaṣāyite |
kenāpyapaśyamātmānaṃ nīyamānaṃ vihāyasā || 70 ||
[Analyze grammar]

amarāsuragandharvapiśācapretarākṣasām |
ko nu mā nayatītyāsaṃ saṃdehādhīnamānasaḥ || 71 ||
[Analyze grammar]

devādīnāmayaṃ sparśo lakṣaṇairna hi vidyate |
tasmādvidyādhareṇāhaṃ gṛhīto duṣṭabuddhinā || 72 ||
[Analyze grammar]

śatruhaste gatasyāpi kṣatriyasya na śobhate |
hastapādāstramitrasya paṅgoriva mudhā vadhaḥ || 73 ||
[Analyze grammar]

tasmādahaṃ yathāśakti vyāyamya dviṣatā saha |
mariṣyāmīti nirdhārya taṃ tāḍayitumudyataḥ || 74 ||
[Analyze grammar]

atha tena vihasyoktaṃ sādhu kṣatriyakuñjara |
svasyāḥ susadṛśaṃ jāteḥ karma vyavasitaṃ tvayā || 75 ||
[Analyze grammar]

vandhyastu tava saṃkalpaḥ phūtkāro vāsukeriva |
mantrayantritavīryasya tasmāccintaya devatām || 76 ||
[Analyze grammar]

prītaścāsmi tavānena śauryaśauṇḍena cetasā |
tasmāddadāmi te'bhīṣṭaṃ dvayoranyataraṃ varam || 77 ||
[Analyze grammar]

brūhi kiṃ mriyase dṛṣṭvā priyāṃ madanamañjukām |
kiṃ mahāsāgarādhāraiḥ pāṭyase makarairiti || 78 ||
[Analyze grammar]

mama tvāsīnmṛṇālīva cikkhalātkaluṣādiyam |
arāterapi niryātā bhāratī svacchakomalā || 79 ||
[Analyze grammar]

yadi nāma priyāṃ dṛṣṭvā nyaseyaṃ kāyaśṛṅkhalām |
tato me śatrumitreṇa bhavedupakṛtaṃ mahat || 80 ||
[Analyze grammar]

yaṃ yameva smaranbhāvaṃ tyajatyante kaḍevaram |
taṃ tameva kilāpnoti tadā tadbhāvabhāvitaḥ || 81 ||
[Analyze grammar]

yastu paśyanpuraḥ prītyā priyāṃ prāṇairviyujyate |
tayānantaramevāsau sukṛtī saṃprayujyate || 82 ||
[Analyze grammar]

iti saṃkalpayanneva raṇantīṃ kiṅkiṇīmadhaḥ |
śṛṇomi sma prabhātendoḥ paśyāmi sma tanuprabhām || 83 ||
[Analyze grammar]

tāṃ diśaṃ prahitākṣeṇa dṛṣṭā vegavatī mayā |
nivārabāṇanistriṃsaprabhādalitacandrikā || 84 ||
[Analyze grammar]

pīvarakrodhasaṃjātaprajvalajjvalanadyutiḥ |
lokāniva didhakṣantī pralayānalasaṃtatiḥ || 85 ||
[Analyze grammar]

sāndraṃ maddarśanādeva prītiniśvasitānilaiḥ |
krodhānalamavicchinnaiḥ sthūlaiśca niravāpayat || 86 ||
[Analyze grammar]

athāṃsayoḥ samāsajya natayorasicarmaṇī |
mūrdhni cāñjalimādhāya lajjādīnamabhāṣata || 87 ||
[Analyze grammar]

vatsarājasutaṃ dāntamākāreṇa tamīdṛśam |
yuvarājaṃ mahārāja mā vadhīrbhaginīpatim || 88 ||
[Analyze grammar]

yathāhaṃ tava mātuśca tathāyaṃ mama vallabhaḥ |
svadārasahitastasmādakṣato mucyatāmiti || 89 ||
[Analyze grammar]

tataḥ saprabalākṣepo daṣṭadantacchedaḥ sphuran |
svasāramabravīdvācā siṃhaphūtkāraghorayā || 90 ||
[Analyze grammar]

svayaṃgṛhītanirvāryadharāgocarabhartṛkām |
dhiktvāṃ śāradacandrābhamanaḥputrikapāṃsanīm || 91 ||
[Analyze grammar]

tasyāḥ puro nihatyainaṃ yāsau māmavamanyate |
tāṃ ca tvāṃ ca tatastasya gamayiṣyāmi pṛṣṭhataḥ || 92 ||
[Analyze grammar]

idānīṃ nihato'sīti sā bhrātaramabhāṣata |
tenāpi tvaritenāhamabhramadhye nipātitaḥ || 93 ||
[Analyze grammar]

atha vegavatī dhyātvā kulavidyāmabhāṣata |
bhagavatyāryaputro'yaṃ svaputra iva rakṣyatām || 94 ||
[Analyze grammar]

vātamaṇḍalikotkṣiptaṃ yathā pattraṃ bhramadbhramat |
śanaiḥ śanairmahīṃ yāyāttathāyaṃ nīyatāmiti || 95 ||
[Analyze grammar]

atha nistriṃśamudgūrya nirdharmākaruṇaḥ khalaḥ |
hantuṃ vegavatīmeva pravṛttaḥ prārthitastayā || 96 ||
[Analyze grammar]

strīṣu svasṛṣu bālāsu lālitāsvaṅkavakṣasi |
nipatanti na nistriṃśāḥ śūrāṇāṃ tvādṛśāmiti || 97 ||
[Analyze grammar]

sa tu vegavatīmadhye dukūlasparśabhīluke |
vajrasthambhacchidādakṣāmasidhārāṃ nyapātayat || 98 ||
[Analyze grammar]

atha vegavatīraṣṭau pracaṇḍāyudhamaṇḍalāḥ |
apaśyaṃ yuddhasaṃnaddhāścaṇḍikāgaṇikā iva || 99 ||
[Analyze grammar]

ekamānasavegasya madhyaṃ kuliśakarkaśam |
rambhāsthambhamivāsāramalunādasidhārayā || 100 ||
[Analyze grammar]

tato mānasavegau dvau vikarālāsibhāsurau |
utpannau sakalāveva śarīraśakaladvayāt || 101 ||
[Analyze grammar]

ekā vegavatī kṛttā bhavantyaṣṭau tathāvidhāḥ |
tathā mānasavegau dvau prāgalbhetāmitastataḥ || 102 ||
[Analyze grammar]

evaṃ mānasavegānāṃ vṛndairambaramāvṛtam |
kṣaṇādvegavatīnāṃ ca yudhyamānaiścaturguṇaiḥ || 103 ||
[Analyze grammar]

ahaṃ tu tanmahāyuddhaṃ paśyanneva śanaiḥ śanaiḥ |
proṣitāmbhasi gambhīre patitaḥ kūpasāgare || 104 ||
[Analyze grammar]

tatastīvraviṣādo'pi vihasya smṛtavānidam |
saṃjayasya vacaḥ kaṣṭe vartamānasya saṃkaṭe || 105 ||
[Analyze grammar]

dhṛṣṭadyumnādahaṃ muktaḥ kathaṃcitkrāntavāhanaḥ |
patitaḥ sātyakānīke duṣkṛtī narake yathā || 106 ||
[Analyze grammar]

kathaṃ duruttarādasmānmamottāro bhavediti |
upāyaṃ cintayanneva smarāmi sma kathāmimām || 107 ||
[Analyze grammar]

babhūvurbhrātaraḥ kecittrayo brāhmaṇadārakāḥ |
ekataḥ pūrvajasteṣāṃ madhyamāntyau dvitatritau || 108 ||
[Analyze grammar]

taiścādhītatrayīvidyairgururvijñāpitaḥ kila |
gurave dātumicchāmaḥ kāṅkṣitāṃ dakṣiṇāmiti || 109 ||
[Analyze grammar]

tenoktaṃ svagṛhān gatvā kṛtvā dāraparigraham |
utpādyatāmapatyaṃ ca kratubhiścejyatāmiti || 110 ||
[Analyze grammar]

tairuktamaparā kāciddakṣiṇā mṛgyatāmiti |
tenoktamalametena graheṇa bhavatāmiti || 111 ||
[Analyze grammar]

tasmānnaivātinirbandhānnivartante sma te yadā |
tadā kruddhena guruṇā yācitā dakṣiṇāmimām || 112 ||
[Analyze grammar]

ekataḥ śvetakarṇānāṃ gavāṃ kokilavarcasām |
kumbhodhnīnāṃ sahasraṃ me datta sthāta ca mā ciram || 113 ||
[Analyze grammar]

te tu bhrāṃtvā mahīṃ kṛtsnāmārūḍhāstuhinācalam |
jñātāḥ kila kuvereṇa kauverīṃ prasthitā diśam || 114 ||
[Analyze grammar]

kuverasyāpi kiṃ nāsti tena te gurudakṣiṇām |
dattvā prasthāpitāḥ prītāstuhinādreravātaran || 115 ||
[Analyze grammar]

saṃcaranto bahūndeśāṃścārayantaśca gāḥ śanaiḥ |
prāptāścaṇḍeśvarāsannāścaṇḍārkakiraṇāḥ sthalīḥ || 116 ||
[Analyze grammar]

kadācidekatenoktau gāḥ saṃprekṣya dvitatritau |
lobhanīyamidaṃ dravyaṃ na parityāgamarhati || 117 ||
[Analyze grammar]

sādhukāraśruterlubdhaḥ kaścidunmattako yathā |
agnipraveśaṃ kurvīta tathedaṃ naścikīrṣitam || 118 ||
[Analyze grammar]

tenedamupapannaṃ ca guruṇā ca mayoditam |
ramaṇīyavipākaṃ ca vākyaṃ naḥ kriyatāmiti || 119 ||
[Analyze grammar]

athovāca dvitaḥ prīto yuktamāryeṇa cintitam |
na hi svārtheṣu muhyanti buddhayastvādṛśāmiti || 120 ||
[Analyze grammar]

ekatastu tritaṃ dṛṣṭvā tūṣṇīmāsīnamuktavān |
yadatra yuktaṃ tadbrūtāṃ kimudāste bhavāniti || 121 ||
[Analyze grammar]

tenoktaṃ ninditaṃ kurvanna kaścinna nivāryate |
pitāpi hi viṣaṃ khādannaiva putrairupekṣyate || 122 ||
[Analyze grammar]

tena vijñāpayāmi tvāṃ kriyatāṃ ca vaco mama |
buddhivṛddhena hi grāhyaṃ bālādapi subhāṣitam || 123 ||
[Analyze grammar]

anāryapriyamāryeṇa na kāryaṃ kāryamīdṛśam |
kāryaṃ cenmahyamātmīyamaṃśamāryaḥ prayacchatu || 124 ||
[Analyze grammar]

tamahaṃ gurave dattvā dakṣiṇāyopakāriṇe |
pratijñābhāravikṣepād yāsyāmi laghutāmiti || 125 ||
[Analyze grammar]

tataḥ kruddhau ca lubdhau ca kaniṣṭhaṃ jyeṣṭhamadhyamau |
dugdhagardhāndhabuddhitvātpramāpayitumicchataḥ || 126 ||
[Analyze grammar]

taiḥ kadācitpipāsāndhaiḥ pānthasaṃhātasaṃkulam |
adṛśyamānapānīyaṃ dṛṣṭaṃ kūparasātalam || 127 ||
[Analyze grammar]

jalamatrāsti nāstīti saṃdehavinivṛttaye |
teṣāmanyatamaḥ pānthaḥ kūpe loṣṭumapātayat || 128 ||
[Analyze grammar]

tataḥ ṣvāditi kṛtvā tajjarjaraṃ ghaṭakarparam |
babhañja sa ca saṃdehaḥ pathikānāṃ nyavartata || 129 ||
[Analyze grammar]

avatīrya tataḥ kūpaṃ tritaḥ karuṇayāvṛtaḥ |
pānthairuttārayāmāsa rajjubhirbhāṇḍamaṇḍalam || 130 ||
[Analyze grammar]

tena gāvaśca pānthāśca bhrātarau ca mahātmanā |
uttāryottārya pānīyaṃ kṛtāḥ snāpitapāyitāḥ || 131 ||
[Analyze grammar]

pathikeṣu tu yāteṣu kṛtārthāvekatadvitau |
kūpae eva tritaṃ tyaktvā sagoyuthau palāyitau || 132 ||
[Analyze grammar]

tritastu ghaṭamālokya rajjvaiva saha pātitam |
nirāśiścintayāmāsa kṣaṇamuttārakāraṇam || 133 ||
[Analyze grammar]

āṃ smṛtaṃ labdhamityuktvā vedavṛttāntapeśalaḥ |
māhendrīmakarodiṣṭiṃ manasaiva mahāmanāḥ || 134 ||
[Analyze grammar]

athānantaramunnamya niśīthadhvāntakarburāḥ |
dhanuṣmantastaḍitvanto ghanā jalamapātayan || 135 ||
[Analyze grammar]

śanakaiḥ śanakaiḥ kūpātpūryamāṇānnavāmbubhiḥ |
prataranpratarandhīraṃ golehyādutthitastritaḥ || 136 ||
[Analyze grammar]

gatvā ca stokamadhvānaṃ gokhurālīṃ nirūpayan |
apavargamivādrākṣīnmūrtimantaṃ tridaṇḍinam || 137 ||
[Analyze grammar]

abhivādya tamaprākṣīnmārge bhagavatā kvacit |
na dṛṣṭāvevamākārau sagoyūthau dvijāviti || 138 ||
[Analyze grammar]

tenoktaṃ na mayā dṛṣṭau tau mahāpāpakāriṇau |
yau tvāṃ pātālagambhire kūpe bhrātaramaujjhatām || 139 ||
[Analyze grammar]

praṣṭavyāvapi na kṣudrau draṣṭavyāvapi na tvayā |
yāvevaṃ ninditācārau praṣṭavyau kuta eva tau || 140 ||
[Analyze grammar]

tamuvāca tritaḥ krodhāddhūrtaṃ kaluṣamānasam |
duṣṭamaskariṇaṃ dhiktvāṃ sādhunindāviśāradam || 141 ||
[Analyze grammar]

jñānendukiraṇavyastasaṃmohadhvāntasaṃcayāḥ |
tādṛśā eva jānanti sādhavaṃ na bhavādṛśāḥ || 142 ||
[Analyze grammar]

tatastasya parivrājaḥ śucitāmraghaṭāruṇam |
jātaṃ vikasitajyotiḥ kirīṭābharaṇaṃ śiraḥ || 143 ||
[Analyze grammar]

śarīraṃ ca sahasrākṣaṃ karaṃ ca kuliśākulam |
kṛtaivamādikākāraḥ sa jātaḥ sarvathā hariḥ || 144 ||
[Analyze grammar]

varaṃ brūhīti tenoktastritastuṣṭastamabravīt |
bhrātarau me sapāpau cedapāpau bhavatāmiti || 145 ||
[Analyze grammar]

punarbrūhīti tenoktaḥ punarapyabravīttritaḥ |
gurū me gurave gāstāḥ prītau vitaratāmiti || 146 ||
[Analyze grammar]

punaḥ prītatamenoktaṃ hariṇā yācyatāmiti |
paryāptamiti tenokte prītaḥ śakro divaṃ yayau || 147 ||
[Analyze grammar]

evaṃ mahendradaivatyāmiṣṭiṃ nirvartya mānasīm |
tasmātpātālagambhīrādavaṭāduttithastritaḥ || 148 ||
[Analyze grammar]

tathāhamapi tāmiṣṭiṃ kiṃ na kuryāṃ manomayīm |
yājakaistu vinā yajñaṃ kṣatriyasya virudhyate || 149 ||
[Analyze grammar]

tasmādasmādupāyena kenottiṣṭheyamityaham |
iti ceti ca nirdhārya smṛtyāmitagatiṃ gataḥ || 150 ||
[Analyze grammar]

śaṅkubandhanamuktena tenāhaṃ yācitastadā |
kaṣṭāmāpadamāpanno vidhaye māṃ smareriti || 151 ||
[Analyze grammar]

asoḍhaprārthanāduḥkhaṃ varaṃ tyaktaṃ śarīrakam |
na tu pratyupakārāśārujājarjaritaṃ dhṛtam || 152 ||
[Analyze grammar]

evaṃ ca cintayanneva kūpe kūpatarostale |
apaśyamahamātmānaṃ taṃ cāmitagatiṃ puraḥ || 153 ||
[Analyze grammar]

māṃ cāvocatsa vanditvā harṣaghargharayā girā |
yuṣmatsmaraṇapūto'yaṃ janaḥ kiṃ kurutāmiti || 154 ||
[Analyze grammar]

khe saṃgrāmayamāṇāyāḥ saha bhrātrā balīyasā |
vegavatyāḥ sahāyatvamācareti tamādiśam || 155 ||
[Analyze grammar]

tenoktamaryaduhiturvegavatyāḥ sahāyatām |
kartumicchati yo mohānmahāgauriṃ sa rakṣati || 156 ||
[Analyze grammar]

ājñā tu prathamaṃ dattā kartavyaivānujīvinā |
ājñāsaṃpattimātreṇa bhṛtyādbhartā hi bhidyate || 157 ||
[Analyze grammar]

tāvatsarojajalajadhvajavajralakṣmyā tvatpādapaṅkajayugaṃ na namāmi yāvat |
śatrorgaladgalasirārudhireṇa mūrdhnā nābhyarcitaṃ madasilūnaśirodhareṇa || 158 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Brihat-katha-shloka-samgraha Chapter 15

Cover of edition (1990)

Brihat Katha Shloka Samgraha (Hindi translation)
by Shri Budhaswami (श्री बुधस्वामी) (1990)

340 pages; बृहत्कथा श्लोक संग्रह; [Publisher: Bihar Rashtrabhasha Parishad]

Buy now!
Cover of edition (2019)

The Katha Sarit Sagara: The Ocean of the Streams of Story (2 Volumes)
by C.H. Tawney (2019)

1412 pages; (Translated from the Original Sanskrit); [Publisher: Munshiram Manoharlal Publishers Pvt. Lt.]; ISBN: 9788121505017

Buy now!
Like what you read? Consider supporting this website: