Brihat-katha-shloka-samgraha [sanskrit]

35,982 words

The Sanskrit edition of the Brihat-katha-shloka-samgraha: an epic story in the form of a narrative detailling Naravahanadatta’s quest to become the emperor of the Vidyadharas. Similair to the Kathasaritsagara, the Brhatkathaslokasamgraha also represents one of the several abridgements of the “Great Story” (Brihatkatha), said to have originally consisted of 700,000 shlokas (metrical verses). Alternative titles: Bṛhatkathāślokasaṃgraha (बृहत्कथाश्लोकसंग्रह), Bṛhatkathāślokasaṅgraha (बृहत्कथाश्लोकसङ्ग्रह), Bṛhat-kathā-śloka-saṃgraha (बृहत्-कथा-श्लोक-संग्रह), Brihatkathashlokasamgraha, Brhatkathaslokasangraha, Brhat-katha-sloka-samgraha (sangraha).

tato divasamāsitvā kāntāmāturahaṃ gṛhe |
priyāṃ navavadhūveṣāṃ pradoṣe pariṇītavān || 1 ||
[Analyze grammar]

prasādādaryapādānāṃ kulastrītvamupāgatām |
tāmādāya svamāvāsaṃ pravṛttotsavamāgamam || 2 ||
[Analyze grammar]

tatra sā sadhanādhyakṣaṃ taṃ yakṣaṃ kusumādibhiḥ |
abhyarcya pānadānena suduṣtoṣamatoṣayat || 3 ||
[Analyze grammar]

padmarāgamayīṃ śuktiṃ padmarāgadravatviṣaḥ |
ādāya madhunaḥ pūrṇāṃ tato māmabravītpriyā || 4 ||
[Analyze grammar]

maṅgalānāṃ pradhānatvātkāryasaṃsiddhidāyinī |
eṣā dhanapateḥ śeṣā svādurāsvādyatāmiti || 5 ||
[Analyze grammar]

mayoktamananujñātastātapādairguṇānapi |
nāhaṃ sevitumicchāmi kiṃ punarvyasanaṃ mahat || 6 ||
[Analyze grammar]

tataḥ sā dṛḍhasaṃrambhā śapathairavyatikramaiḥ |
cirānniruttarīkṛtya māmanicchumapāyayat || 7 ||
[Analyze grammar]

pītaikamadhuśuktiṃ ca māṃ sāpṛcchatkṛtasmitā |
kimāsvādamidaṃ pānamiti pratyabravaṃ tataḥ || 8 ||
[Analyze grammar]

āpāne madhurāsvādamanusvāde tu tiktakam |
kṣaye kaṣāyakaṭukamavacchede manāgiti || 9 ||
[Analyze grammar]

sābravīdvyaktamadyāpi na jānītha rasaṃ punaḥ |
pīyatāmiti pītaṃ ca punastadvacanādmayā || 10 ||
[Analyze grammar]

idaṃ kīdṛśamityasyai pṛcchatyai kathitaṃ mayā |
kimarthamapi me cittaṃ gatamasvasthatāmiti || 11 ||
[Analyze grammar]

tayoktamaparāpyekā śuktirāsvādyatāṃ tataḥ |
gamiṣyatyacirādeva cittaṃ te svasthatāmiti || 12 ||
[Analyze grammar]

tasyāmapi ca pītāyāmapaśyaṃ vegavadbhramān |
taruprāsādaśailādīn sthāvarānapi jaṅgamān || 13 ||
[Analyze grammar]

yathā cāhaṃ tayopāyairagrāmyaiḥ śapathādibhiḥ |
anicchanpāyitaḥ pānaṃ tathā tāmapyapāyayam || 14 ||
[Analyze grammar]

balavadbhyāmathākramya madena madanena ca |
yadeva rucitam tābhyāṃ tattaivāsmi pravartitaḥ || 15 ||
[Analyze grammar]

yaḥ saṃtoṣayituṃ yakṣaṃ vivāhaḥ kṛtrimaḥ kṛtaḥ |
tena kṛtrimamevāsau kanyātvaṃ pratipāditā || 16 ||
[Analyze grammar]

tataḥ prātarupāgamya madhugandhādhivāsitam |
ghrātvā hariśikho veśma saṃbhrāntamatiruktavān || 17 ||
[Analyze grammar]

apūrva iva gandho'yamaryaputra vibhāvyate |
manye'ryaputrayā yūyamanicchāḥ pāyitā iti || 18 ||
[Analyze grammar]

sa mayoktaḥ sakhe sakhyā tavāhaṃ pāyito balāt |
bhavatāpi rucau satyāṃ sthīyatāṃ pīyatāmiti || 19 ||
[Analyze grammar]

so'bravīdvyasanagrāmagrāmaṇyaṃ bhavatāmapi |
pānaṃ sādhu na paśyāmi kiṃ punarmantriṇāmiti || 20 ||
[Analyze grammar]

mayoktamaryapādeṣu samitreṣu samāśatam |
pālayatsu kimasmākamātmabhirvañcitairiti || 21 ||
[Analyze grammar]

tenoktaṃ mantrisacivairvijñāpyaṃ kāryamāgatam |
anuṣṭhāne punastasya svātantryaṃ svāmināmiti || 22 ||
[Analyze grammar]

taṃ pibantaṃ sahāvābhyāmālokya marubhūtikaḥ |
niḥśaṅkaḥ pātumārabdhastaṃ ca dṛṣṭvā tapantakaḥ || 23 ||
[Analyze grammar]

rājamānastato raktairaṅgarāgasragambaraiḥ |
punaruktapriyālāpo māmavandata gomukhaḥ || 24 ||
[Analyze grammar]

tamatyāsannamāsīnamatimātrapriyaṃvadam |
pādau saṃvāhayantaṃ me kruddho hariśikho'bravīt || 25 ||
[Analyze grammar]

unmatta kimasaṃbaddhaṃ bhāṣamāṇaḥ puraḥ prabhoḥ |
udvejayasi bhartāramapasṛtyāsyatāmiti || 26 ||
[Analyze grammar]

tenoktaṃ mūrkha naivedaṃ madasāmarthyajṛmbhitam |
svāmino niḥsapatnau tu pādāvicchāmi sevitum || 27 ||
[Analyze grammar]

yadā tūbhayavaitarddhabhartṛmūrdhabhirarcitau |
bhaviṣyatastadāsmākaṃ sasapatnau bhaviṣyataḥ || 28 ||
[Analyze grammar]

vaitarddhanāmagrahaṇāttato madanamañjukā |
smitasaṃdarśitaprītirabravītsāśrulocanā || 29 ||
[Analyze grammar]

aho cāturyamādhuryapradhānaguṇabhūṣaṇāḥ |
ālāpā nirgatāḥ saumyādgomukhasya mukhāditi || 30 ||
[Analyze grammar]

mayoktaṃ bhaṇa paśyāmastvayā kasmācciraṃ sthitam |
ko vā tavedamākāramujjvalaṃ kṛtavāniti || 31 ||
[Analyze grammar]

tenoktaṃ vayamāhūya māgadhyā rājasaṃnidhau |
ājñāpitāstava bhrātrā pānamāsevitaṃ niśi || 32 ||
[Analyze grammar]

tena pānagṛhātpānaṃ svādyamānaṃ svadeta yat |
svayamāsvādya tadbhrātre tvayā prasthāpyatāmiti || 33 ||
[Analyze grammar]

so'haṃ devīdvayenāpi maṇḍayitvā svapāṇibhiḥ |
pānāgārāya gamitaḥ pānādhyakṣapuraḥsaraḥ || 34 ||
[Analyze grammar]

tatra cāsvādayanneva tattatpānaṃ manāṅ manāk |
matto'haṃ preṣayāmi sma yuṣmabhyamapi saṃtatam || 35 ||
[Analyze grammar]

tasmātpibata niḥśaṅkāḥ kāpiśāyanamāsavam |
anujnātāḥ sahāmātyairgurubhirmuditairiti || 36 ||
[Analyze grammar]

sevamānastataḥ pānaṃ sakāntāmitramaṇḍalaḥ |
divasān gamayāmi sma prahṛṣṭaparicārakaḥ || 37 ||
[Analyze grammar]

kadācidekaparyaṅkasthitā madanamañjukā |
yuṣmābhiḥ sukhasuptāhaṃ na draṣṭavyetyabhāṣata || 38 ||
[Analyze grammar]

mama tvāsītkimityeṣā nivārayati māmiti |
yatsatyaṃ sutarāṃ cetaḥ kutūhalataraṅgitam || 39 ||
[Analyze grammar]

kadācidardharātre'haṃ sthāvarākārajaṅgame |
pāne pariṇatiṃ yāti pratibuddhaḥ pipāsitaḥ || 40 ||
[Analyze grammar]

tataḥ parijanaṃ dṛṣṭvā prasuptamabhavanmama |
na yuktaṃ sukhasuptasya śatrorapi nibodhanam || 41 ||
[Analyze grammar]

bhāryā punaḥ śarīrārdhamato madanamañjukām |
pratibodhya jalaṃ yāce taddhi me na virūpyate || 42 ||
[Analyze grammar]

iti nirdhārya tasyāṃ ca mayā dṛṣṭirnipātitā |
yāvadanyaiva sā kāpi nārīrūpaiva candrikā || 43 ||
[Analyze grammar]

āsīcca mama kiṃ yakṣī kiṃ gandharvī kimapsarāḥ |
mānuṣī syātkulastrī syādgaṇikā syādiyaṃ na hi || 44 ||
[Analyze grammar]

yasmādanyatamāpyāsāṃ lakṣaṇairnopapadyate |
tasmādvidyādharī prāptā kāpi kenāpi hetunā || 45 ||
[Analyze grammar]

iti nirṇīya nipuṇaṃ kariṇītālukomalau |
gāḍhaṃ saṃvāhayāmi sma tasyāścaraṇapallavau || 46 ||
[Analyze grammar]

sā tu saṃtyījatā nidrāṃ sadyaścaraṇapīḍayā |
māmālokya tathābhūtaṃ bhītā bhūmāv upāviśat || 47 ||
[Analyze grammar]

abravīcca na kartavyamaryaputreṇa sāhasam |
tvādṛśāmanukampyo hi balināṃ pramadājanaḥ || 48 ||
[Analyze grammar]

tataḥ śrūtveti yatsatyamātmanyevāsmi lajjitaḥ |
evaṃ kāriṇamapyeṣā saṃbhāvayati māmiti || 49 ||
[Analyze grammar]

sā māṃ lajjitamālokya jānusaṃnihitānanam |
lajjāmapaharantīva tvaritedamabhāṣata || 50 ||
[Analyze grammar]

śrūyatāṃ cāpriyaṃ sā te priyā madanamañjukā |
tvadguṇasmaraṇavyagrā nayate divasāniti || 51 ||
[Analyze grammar]

āsīnme manasi hṛtā na sā mṛtā sā yā dṛṣṭervrajati na gocaraṃ priyā me |
jyotsnā hi sphuṭadhavalāpi kaumudīndorandhānāṃ bahalatamomalīmasaiva || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Brihat-katha-shloka-samgraha Chapter 13

Cover of edition (1990)

Brihat Katha Shloka Samgraha (Hindi translation)
by Shri Budhaswami (श्री बुधस्वामी) (1990)

340 pages; बृहत्कथा श्लोक संग्रह; [Publisher: Bihar Rashtrabhasha Parishad]

Buy now!
Cover of edition (2019)

The Katha Sarit Sagara: The Ocean of the Streams of Story (2 Volumes)
by C.H. Tawney (2019)

1412 pages; (Translated from the Original Sanskrit); [Publisher: Munshiram Manoharlal Publishers Pvt. Lt.]; ISBN: 9788121505017

Buy now!
Like what you read? Consider supporting this website: