Bhrigu-samhita [sanskrit]

by Members of the Sansknet Project | 2020 | 45,052 words

The Sanskrit text of the Bhrigu-samhita, an ancient text belonging to the Vaikhanasa Agama section of the Pancaratra tradition and dates to at least 11th century (or earlier). The name “Bhrigusamhita” literally means “The Compendium of Bhrigu” and basically represents a work on Vaishnava theology. The English translation of the Bhrigu-samhita is indicatory only as it was performed by a translation software. Alternative titles: Bhṛgusaṃhitā (भृगुसंहिता), Bhṛgu-saṃhitā (भृगु-संहिता), Bhrgusamhita.

Chapter 15 - daśāvatāra kalpaḥ (rāmaḥ) bhārgavaḥ

ataḥ paraśurāmasya sthāpanaṃ vakṣyate'dhunā |
bahubhirbalavadbhistu rājabhirdharaṇī hatā || 1 ||
[Analyze grammar]

tadvadhāya kṛtodyogo jamadagnisuto hariḥ |
bhūtvāvatīrṇo lokesminbhāranirharaṇāya vai || 2 ||
[Analyze grammar]

paraśuṃ ca gṛhītvorvyāṃ nṛpān sarvānpragṛhya ca |
jaghāna kilabhūyo'pi rāmo bhīmaparākramaḥ || 3 ||
[Analyze grammar]

sthāpayecchatrunāśāya rāmaṃ paraśudhāriṇam |
śrīpratiṣṭhitake caiva aṅganākāra eva ca || 4 ||
[Analyze grammar]

madhyamaṃ daśatālena rāmaṃ dvibhujamācaret |
paraśaṃ dakṣiṇe haste dhṛtvācaiva vicakṣaṇam || 5 ||
[Analyze grammar]

vāmamuddeśahastaṃ ca jaṭāmukuṭaśobhitam |
raktavarṇayutaṃ caiva śvetāṃbaradharaṃ tathā || 6 ||
[Analyze grammar]

sarpābharaṇasaṃyuktaṃ sthānakaṃ tatra kārayet |
tadrūpaṃ kautukaṃ kuryādatha vā taṃ caturbhujam || 7 ||
[Analyze grammar]

anvāhārye pradhānāgnau hautraśaṃsanamācaret |
rāmaṃ ṛṣisutaṃ viṣṇuṃ paraśupāṇi'mitīrayet || 8 ||
[Analyze grammar]

ityevamuktvā cāvāhya nirupyājyāhutīryajet |
viṣṇurvariṣṭha'ityuktvā śatamaṣṭādhikaṃ yajet || 9 ||
[Analyze grammar]

utsavasnapanādīni viṣṇuvatsarvamācaretdāśaradhiḥ |
rāvaṇo bahubhiḥ krūrai rākṣasaiśca mahābalaiḥ || 10 ||
[Analyze grammar]

trīn lokānpīḍayāmāsa varadānena garvitaḥ |
devāssaṃpīḍitāssarve munayaścākhilāstathā || 11 ||
[Analyze grammar]

tairdevairmunibhissarvaiḥ saṃstuto hariravyayaḥ |
tadvadhāya kṛtodyogo mānuṣaṃ rūpamāsthitaḥ || 12 ||
[Analyze grammar]

avatīrṇassuto bhūtvā rājño daśarathasya ca'|
rāmastu rākṣasān hatvā sarvān lokānapālayate || 13 ||
[Analyze grammar]

puṣṭyarthī vijayārthī ca vīrārthī ca viśeṣataḥ |
kūṭāgāreṃganākāre phelākāraṃ catuṣphuṭam || 14 ||
[Analyze grammar]

svastikaṃ vā vimānastu kṛtvācaiva vicakṣaṇaḥ |
rāghavaṃ tu pratiṣṭhāpya yathā vatsaṃprapūjayet || 15 ||
[Analyze grammar]

athātassaṃpravakṣyāmi rāmalakṣmaṇa lakṣaṇam |
sītāyā vāyuputrasya bharatasyāsujasya ca || 16 ||
[Analyze grammar]

mānonmānapramāṇāni vakṣye saṃkṣepataḥ kramāt |
uttamaṃ daśatālena madhyamena yathākramam || 17 ||
[Analyze grammar]

uttamaṃ rāghavendrasya madhyamaṃ lakṣmaṇasya ca |
antenai va tu māsena sītāyāstūcchrayo bhavet || 18 ||
[Analyze grammar]

navatālena mānena vāyuputraṃ prakalpayet |
adhamaṃ daśatālena bharatasyānujasya ca || 19 ||
[Analyze grammar]

evaṃ yuktiyutenaiva kriyate śāstravittamaiḥ |
garbhadvāravimānābhyāṃ beramānamihocyate || 20 ||
[Analyze grammar]

utsava pratimāyāntu sarveṣāmālayeṣu vai |
taddevabhedaṃ mūrtīnāṃ tatpramāṇena yojayet || 21 ||
[Analyze grammar]

iṣyate garbhamānantu puṣyamānaṃ vibhajya ca |
uttamaṃ pañcabhāgaṃ tu caturbhāgaṃ tu madhyamam || 22 ||
[Analyze grammar]

tribhāgamadhamaṃ proktaṃ yathāvacchāstravittamāḥ |
garbhamānaṃ pravakṣyanti dvāramānantu vakṣyate || 23 ||
[Analyze grammar]

saptabhāge caturbhāgamuttamaṃ tu vidhīyate |
tṣaṃśaṃ tu madhyamaṃ proktamarthāṃśamadhamaṃ bhavet || 24 ||
[Analyze grammar]

dvāramānamidaṃ proktaṃ kriyāyāntu viśeṣataḥ |
rāmasyātha lalāṭāntaṃ nāsāntaṃ lakṣmaṇocchrayam || 25 ||
[Analyze grammar]

āsyāntamatha vā kuryādvāyuputrasya lakṣaṇam |
bharatasyāmajasyāpi tathā galasamaṃ bhavet || 26 ||
[Analyze grammar]

uṣṇīṣātpādaparyantaṃ caturviṃśacchatāṅgulam |
ṣaṣṭidvigolagaṃ vidyādekatṣaṃśatribhāgīkam || 27 ||
[Analyze grammar]

tālāni daśabhāgaikamuttamaṃ daśatālakam |
caturbhāgāṣṭabhāgaṃ syāccatustālaṃ tathaiva ca || 28 ||
[Analyze grammar]

daśatālasya tṣaṃśena uttamaṃ madhyamādhamam |
madhyamādadhamaṃ hīnaṃ mukhe vārdhāṅgulakṣayam || 29 ||
[Analyze grammar]

uṣṇīṣamaṅgulaṃ netraṃ śirastṣaṅgulamiṣyate |
lalāṭe hanuparyantaṃ trayodaśārdhāṅgulaṃ bhavet || 30 ||
[Analyze grammar]

galaṃ caturyavāḥ proktāgrīvā sārdhatriyaṅgulā |
hikkā hṛdayānābhyantaṃ meḍhramūlaṃ mukhatrayam || 31 ||
[Analyze grammar]

mukhāyāmaṃ caturmātraṃ liṅgaṃ pañcāṅgulāyatam |
nābhirardhāṅgulaṃ jñeyaṃ nimnārdhavaritālakā || 32 ||
[Analyze grammar]

śroṇī bhāgārdhamevaṃ syātkaṭiḥ pañcāṅgulaṃ bhavet |
meḍhramūlādijānvantaṃ saptaviṃśatikāṃgulam || 33 ||
[Analyze grammar]

jānubhāgamiti proktaṃ jaṅghorū susamāyutau |
caraṇaṃ caturaṅgulyaṃ manordeśavidhānataḥ || 34 ||
[Analyze grammar]

brahmāṅgulamūkhāyāmaṃ trayodaśāṃgulameva ca |
kaniṣṭhāṃgulamāyāmamekādaśāṃgulaṃ bhavet || 35 ||
[Analyze grammar]

akṣṇāmuṣṇīṣaparyantaṃ bhāgārdhāṅgulamucchrayam |
hikkāsūtrāntamevaṃ svātskandhamūladvayaṃ bhavet || 36 ||
[Analyze grammar]

skandhaṃ bhujasamotsedhaṃ bhujordhvaṃ golakaṃ bhavet |
bhujadvimukhamāyāmaṃ kūrparaṃ ca kalāyatam || 37 ||
[Analyze grammar]

prakoṣṭhaṃ viṃśadaṅgulyaṃ hastāyāmamiti smṛtam |
nāsyāni nābhivāmebhyo rakṣāntaṃ sūtradakṣiṇam || 38 ||
[Analyze grammar]

ādisūtramidaṃ proktamanyatsūtraṃ ca kārayet |
īṣatkuñcitamātrantu mātrārdhaṃ samakuñcitam || 39 ||
[Analyze grammar]

dvikalākuñcitaṃ jñeyaṃ trividhaṃ kuñcitaṃ bhavet |
pāṣṇonyrantarasaṃyuktaṃ pañcāgulasamanvitam || 40 ||
[Analyze grammar]

pādāṅguṣṭhāntaraṃ caiva trayodaśāṃgulamīritam |
uṣṇīṣātpārśvakarṇāntaṃ vāmahastocchrayaṃ bhavet || 41 ||
[Analyze grammar]

nīvraṃ kaṇṭhayavānānta dvimukhaṃ vistaraṃ bhavet |
dakṣiṇe laṃbahastantu ūrumūlau samaṃ bhavet || 42 ||
[Analyze grammar]

nīvraṃ pañcāṃgulaṃ caivatrayodaśāṃgulamīritam |
hastantu dvyaṅgula ceti kaṭībāhū ṣaḍaṅgulam || 43 ||
[Analyze grammar]

triyujā kuñcitaṃ sthityā tribhaṅgāgra virājitam |
dakṣiṇe kaṭideśe tu vāmamakṣānvitaṃ bhavet || 44 ||
[Analyze grammar]

dakṣiṇaṃ mukhamāśritya tribhaṅgāṅga mathocyate |
śruṅgāraguṇasaṃyuktaṃ kirīṭaṃ vā viśeṣataḥ || 45 ||
[Analyze grammar]

vajraṃ pulliṅgavāyuktaṃ makarakuṇḍalamaṃyutam |
kirīṭamukuṭau jñeyo hārakeyūrasaṃyutam || 46 ||
[Analyze grammar]

uṣṇīṣaṃ keśapṛṣṭhānte trayodaśāṃgulamāyatam |
grīvāyāṃ madhyamaṃ bhāgaṃ kakudbhāgātkramonnatiḥ || 47 ||
[Analyze grammar]

jānakīṃ samabhaṅgena vāmahasteva puṣpadhṛt |
dakṣiṇaṃ saṃprasāryaiva rukmavarṇāntu kārayet || 48 ||
[Analyze grammar]

śyāmavastradharāṃ caiva divyastrīmaṇḍanopamām |
lakṣmaṇaṃ samabhaṅgena taptakāñcanasannibham || 49 ||
[Analyze grammar]

bharataṃ śyāmavarṇantu śatrughnantu suvarṇakam |
lakṣmaṇasyātha vāme tu sthitau bāṇadhanurdharau || 50 ||
[Analyze grammar]

hanūmantaṃ piṅgalābhaṃ vārtāvijñāpane param |
evaṃ sāyudhavargantu vakṣyate'tra nirāyudham || 51 ||
[Analyze grammar]

prasāri dakṣiṇaṃ pādamitaraccaiva kuñcitam |
dakṣiṇe nābhayaṃ hastaṃ vāmaṃ kaṭikamucyate || 52 ||
[Analyze grammar]

sthāpanādikriyāssarvāḥ pūrvavatkārayettataḥ |
dakṣiṇāgnau pradhānetu hautraśaṃsanamācaret || 53 ||
[Analyze grammar]

rāmaṃ dāśarathiṃ viṣṇuṃ kākutstha'miti cāhvayet |
sītāmayonijāṃ lakṣmīṃ vaidehī'miti cāhvayet || 54 ||
[Analyze grammar]

rāmānujaṃ ca saumitriṃ lakṣmaṇaṃ lakṣmivardhanam'|
bharataṃ rāmapriyaṃ ceti kaikaiyīsutameva ca || 55 ||
[Analyze grammar]

sadvṛtta'miti cāvāhya bharatasya viśeṣataḥ |
śatrughnaṃ sumanaskaṃ ca lakṣmaṇānujameva ca || 56 ||
[Analyze grammar]

daśarathodbhava'mityeva śatrughnaṃ ca samāhvayetkapirājaṃ hanūmantaṃ śabdarāśiṃ mahāmatim, || 57 ||
[Analyze grammar]

juṣṭākārādisarvaṃ ca pūrvavatkārayedbudhaḥ |
rāyāmī'śeti mantreṇa śatamaṣṭādhikaṃ yajet || 58 ||
[Analyze grammar]

śriye jāta'śca sītāyā home mantra udīritaḥ |
tanmā yaśogra'mantreṇa bharatasya ca hūyate || 59 ||
[Analyze grammar]

śanno nidhattā'muccārya lakṣmaṇasya hunetsudhīḥ |
bhūmānantogra'ityuktvā śatrughnasya samācaret || 60 ||
[Analyze grammar]

marutaḥ paramā'tmeti mārutasyeva mārute |
sarvatra juhuyānmantraṃ śatamaṣṭādhikaṃ budhaḥ || 61 ||
[Analyze grammar]

arcanaṃ cotsavaṃ caiva snapane ca hareriva |
halī |
daityānāṃ tu vadhārthāya yaduśreṣṭhaṃ malābalam || 62 ||
[Analyze grammar]

balabhadraṃ vidusso'pi vasudevasya saṃbabhau |
bhūbhāramocanārthāya viṣṇussabalabhadrakaḥ || 63 ||
[Analyze grammar]

hatvānarakakaṃsādīn sarvān lokānapālayat |
evaṃ sthāpayituṃ rāmamicchetkārayitaṃ ca yaḥ || 64 ||
[Analyze grammar]

somachandavimāne vā hastipṛṣṭhe'tha vābudhaḥ |
tṛtīyaṃ rāmamāsthāpya dvibhujaṃ svetavarṇakam || 65 ||
[Analyze grammar]

daśatānena mānena kṛtvā rūpaṃ samāhitaḥ |
dakṣiṇetarahastābhyāṃ musalaṃ khaḍgameva ca || 66 ||
[Analyze grammar]

śroṇīnūtrasamenaiva muṣṭiṃ samusalaṃ dṛḍham |
bāhusūtrasamaṃ kuryāddhalaṃ vāme tathaivaca || 67 ||
[Analyze grammar]

tasya dakṣiṇapārśvetu lakṣmīvadrohiṇīṃ caret |
evaṃ tu sāyudhaṃ kuryādvakṣye'haṃ tu nirāyudham || 68 ||
[Analyze grammar]

vāmapādaṃ samākuñcya dakṣiṇaṃ saṃprasārya ca |
abhayaṃ dakṣiṇaṃ hastaṃ vāmamūrau ca vinyaset || 69 ||
[Analyze grammar]

agnāvāhavanīyetu hautraṃ tatra praśaṃsayet |
rāmaṃ yaduvaraṃ viṣṇuṃ halāyudha'mitikramāt || 70 ||
[Analyze grammar]

indirāṃ revatīṃ caiva lakṣmīṃ rāmapriyā'miti |
evamāvāhanaṃ kṛtvājuṣṭākārādi pūrvavat || 71 ||
[Analyze grammar]

kṣmāmekā'miti mantreṇa śatamaṣṭādhikaṃ yajet |
arcanaṃ cotsavaṃ caiva snapanaṃ ca hareriva || 72 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Bhrigu-samhita daśāvatāra kalpaḥ (rāmaḥ) bhārgavaḥ

Cover of edition (2020)

Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition)
by Members of the Sansknet Project (2020)

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen; Note: The Text is not Proof-read!

Like what you read? Consider supporting this website: