Bhrigu-samhita [sanskrit]

by Members of the Sansknet Project | 2020 | 45,052 words

The Sanskrit text of the Bhrigu-samhita, an ancient text belonging to the Vaikhanasa Agama section of the Pancaratra tradition and dates to at least 11th century (or earlier). The name “Bhrigusamhita” literally means “The Compendium of Bhrigu” and basically represents a work on Vaishnava theology. The English translation of the Bhrigu-samhita is indicatory only as it was performed by a translation software. Alternative titles: Bhṛgusaṃhitā (भृगुसंहिता), Bhṛgu-saṃhitā (भृगु-संहिता), Bhrgusamhita.

Chapter 16 - daśāvatārakalpaḥ (kṛṣṇaḥ)

athātassaṃpravakṣyāmi kṛṣṇasya sthāpanaṃ budhāḥ |
kṛṣṇasyālayamuddiṣṭaṃ kuṃbhākāravimānake || 1 ||
[Analyze grammar]

kūṭe vā gopure vāpi parvatākṛtike'pivā |
kṛṣṇasya bālarūpasya vayasā tālamānakam || 2 ||
[Analyze grammar]

ekavarṣaṃ samārabhya yāvatbañcābdamādarāt |
tālatrayakrameṇaiva yathāyogaṃ prakalpayet || 3 ||
[Analyze grammar]

vedavarṣaṃ samārabhyaṣaṭtālatrayameva vā |
saptavarṣaṃ samārabhya saptatālatrayaṃ tathā || 4 ||
[Analyze grammar]

daśavarṣaṃ samārabhya aṣṭatālatrayaṃ tathā |
trayodaśa samārabhya navatālatrayaṃ tathā || 5 ||
[Analyze grammar]

evaṃ vayaḥkrameṇaiva tālamānaṃ tathocyate |
tiṣṭhantamekapīṭhasthaṃ rukmiṇyā satyabhāmayā || 6 ||
[Analyze grammar]

kṛṣṇaṃ ca bālavapuṣaṃ śyāmalaṃ pītavāsasam |
rukmiṇīṃ kanakābhāṃ tāṃ satyabhāmāṃ ca śyāmalām || 7 ||
[Analyze grammar]

vāsudevaṃ guḍākeśaṃ sarvābharaṇabhūṣitam |
krīḍayaṣṭidharaṃ devaṃ tribhaṅgadhyānasaṃyutam || 8 ||
[Analyze grammar]

svastikaṃ dakṣiṇaṃ pādaṃ vāmapādaṃ tu kuñcitam |
tiṣṭhantamaṅgulisthāne cāṃguṣṭhasthitimācaret || 9 ||
[Analyze grammar]

kiñcitkuñcitajānvantavāmapādasthitirbhavet |
vaktraṃ caiva tathā gātraṃ kaṭibhāgaṃ tathaiva ca || 10 ||
[Analyze grammar]

triṣumārgeṣu bhaṅgitvāttribhaṅgitvaṃ vidhīyate |
vaktraṃ dakṣiṇato bhāge madhyabhāgaṃ tu vāmataḥ || 11 ||
[Analyze grammar]

kaṭīrdakṣiṇato bhāge bhaṅgatrayamudāhṛtam |
dakṣiṇaṃ kaṭikaṃ hastaṃ krīḍāyaṣṭisamanvitam || 12 ||
[Analyze grammar]

dakṣiṇe yaṣṭihastantu nābhisūtrādadhonnatam |
bhūtavedaguṇāṅgulyā vidhinā sahitālataḥ || 13 ||
[Analyze grammar]

vāmaṃ devyorbhujāsaktaṃ vāmahastamadhomukham |
hikkāsūtrādadho vāmaṃ kūrparaṃ syāddaśāṅgulam || 14 ||
[Analyze grammar]

ṣaṭsaptāṣṭāṃgulādhikyonnataṃ vā kālayetkramāt |
vāmahastatalāgrantu nābhimātrantu yojayet || 15 ||
[Analyze grammar]

veṇuṃ ca taravegaṃ tu hastābhyāṃ pīḍayetkramāt |
ūrdhvakāyasamaṃ veṇuṃ krīḍāyaṣṭiṃ tu tatsamam || 16 ||
[Analyze grammar]

triṇataṃ śyāmalāṅgaṃ ca dvibhujaṃ raktavāsasam |
caturbhujaṃ vā kurvīta śaṅkhacakradharaṃ param || 17 ||
[Analyze grammar]

susthitaṃ vāmapādena dakṣiṇenaiva bandhayet |
sarvābharaṇasaṃyuktaṃ sundaraṃ saumyalocanam || 18 ||
[Analyze grammar]

devībhyāṃ sahitaṃ kuryā drahitaṃ vātra kecana |
devasya vāme garuḍaṃ prāñjalīkṛtya nusthitam || 19 ||
[Analyze grammar]

pakṣadvayayutaṃ kuryāttālapatrasya mūlavat |
navanītanaṭaṃ kuryāttathā kālīyamardanam || 20 ||
[Analyze grammar]

pārthasārathirūpaṃ tu devyośca rahitaṃ kramāt |
pīṭhaṃ ca pratimotsethaṃ pañcabhāgaṃ tribhāgikaṃ || 21 ||
[Analyze grammar]

navāṃśātsaptabhāgaṃ catribhāgadvayamucyate |
laukikapratimotsedhaṃ mānāṃgulamiti kramāt || 22 ||
[Analyze grammar]

prathamaṃ tu navāṅgulyaṃ dvadvyaṅgulavivardhanam |
navasaṃkhyamiti proktaṃ mānamevaṃ vidhīyate || 23 ||
[Analyze grammar]

etena tu tribhedaṃ syāduttamādhamamadhyamam |
mānaṃpramāṇamunmānaṃ laṃbamānopamānakam || 24 ||
[Analyze grammar]

pañcatālamiti proktaṃ laṃbamānaṃ vidhīyate |
sāttvikaṃ rājasaṃ caiva tāmasaṃ tu vivarjayet || 25 ||
[Analyze grammar]

dakṣiṇaṃ mānamuddhṛtya nābhisūtrapramāṇakam |
kaṭiyonisamaṃ vātha dakṣiṇaṃ pādameva hi || 26 ||
[Analyze grammar]

daṇḍahastantu mānena mūrdhni keśākṣameva vā |
abhayaṃ dakṣiṇaṃ hastaṃ bhrūmātraṃ kūrparādayaḥ || 27 ||
[Analyze grammar]

dakṣiṇena mukhaṃ caiva kiñcitprahasitānanam |
keśakaṃbalamityuktaṃ sūtraṃ vāmāśrayaṃ bhavet || 28 ||
[Analyze grammar]

uṣṇīṣasthapade madhye nāsāgre puṭavāmake |
nābhimadhyagate vāpi muṣkamālorudakṣiṇe || 29 ||
[Analyze grammar]

pāde dakṣiṇapāṇyante agrānmakuṭavāmake |
laṃbayenmadhyasūtraṃ cedanyatsūtraṃ na kārayet || 30 ||
[Analyze grammar]

uṣṇīṣamaṅgulārdhaṃ ca mukhamaṣṭāṃgulaṃ bhavet |
galamarthāṃgulaṃ tasya grīvāntaṃ dvyaṅgulaṃ bhavet || 31 ||
[Analyze grammar]

hikkāntaṃ hṛdayāntaṃ ca nābhyantaṃ meḍhramūlakam |
aṣṭādaśāṃgulaṃ caiva mūrdhvakāyaṃ vidhīyate || 32 ||
[Analyze grammar]

trayodaśāṃgulaṃ caiva mūrudīrṅaṃ vidhīyate |
jānussyāddvyaṅgulaṃ caiva jaṅghā coruśca tatsamā || 33 ||
[Analyze grammar]

caraṇaṃ dvyaṅgulaṃ caiva mānameva na saṃśayaḥ |
hīkkāsūtrāntato bāhurdaśāṅgulamiti smṛtam || 34 ||
[Analyze grammar]

prakoṣṭhamaṣṭāṅgulāyāmaṃ saptāṅgulatalāyatam |
mukhaṃ mukhaviśālaṃ syātkarṇavistāramaṅgulam || 35 ||
[Analyze grammar]

grīvāvistāramevaṃ syāccaturaṅgula caturyavam |
abhayaṃ bāhumānaṃ caturviṃśatiraṅgulam || 36 ||
[Analyze grammar]

kakṣayorantaraṃ caiva caturdaśāṃgula vistaram |
ūrurdaśāṃgulaṃ caiva śroṇirekādaśāṃgulam || 37 ||
[Analyze grammar]

kaṭivistāramevaṃ syāttrayodaśāṃgulamiṣyate |
ūrumūlasuvistāramaṣṭāṃgulamiti kramāt || 38 ||
[Analyze grammar]

ṣaḍaṅgulaṃ jānutāraṃ jaṅghātāraṃ ca saptakam |
tṣaṅgulārdhaṃ ca vijñeyaṃ nālikāvistaraṃ bhavet || 39 ||
[Analyze grammar]

pādavistāramevoktaṃ sarvalakṣaṇasaṃyutam |
kalāpakusumaśyāmaṃ śaṅkhacakragadāmbujam || 40 ||
[Analyze grammar]

anekaratnaṃ sa channaṃ kaustubhodbhāsi vakṣasam |
tārahārāvalīramyaṃ garuḍopari saṃsthitam || 41 ||
[Analyze grammar]

devībhyāṃ sahitaṃ kuryātkṛṣṇaṃ bṛndāvane ratam |
ālola kuntalodbhāsi mukhacandra virājitam || 42 ||
[Analyze grammar]

atiraktādharoṣṭhaṃ ca raktapāṇidvayāṃcitam |
vāmapādaṃ samākuñcya cottānīkṛtya dakṣiṇam || 43 ||
[Analyze grammar]

dakṣiṇaṃ cābhayaṃ hastaṃ navanītayutaṃ tathā |
vāmaṃ prasārya cottānaṃ sarvābharaṇabhūṣitam || 44 ||
[Analyze grammar]

sāṃbaraṃ tu prakurvīta vigatāṃbarameva vā |
evaṃ tu vidhinā kuryānnavanitanaṭaṃ budhaḥ || 45 ||
[Analyze grammar]

evameva prakurvīta kālīyāhiphaṇopari |
nṛtyantaṃ paramātmānamuttānākuñcitāṅghrikam || 46 ||
[Analyze grammar]

dakṣiṇe tu kare kuryānnavanītasya khaṇḍakam |
ahipucchaṃ kare vāpi kuryātkālīyamardanam || 47 ||
[Analyze grammar]

nīlotpaladalaśyāmaṃ pītāṃbarasuśobhitam |
caturbhujaṃ śaṅkhacakramūrdhvapāṇidvaye dhṛtam || 48 ||
[Analyze grammar]

adhaḥpāṇidvaye veṇuṃ vādayantaṃ mudānvitam |
sarvālaṅkārasaṃyuktaṃ garuḍopari saṃsthitam || 49 ||
[Analyze grammar]

devībhyāṃ sahitaṃ devaṃ munibhiḥ pariveṣṭitam |
kṛṣṇamevaṃ prakurvīta santānārthī viśeṣataḥ || 50 ||
[Analyze grammar]

kalāpakusuma śyāmaṃ pūrṇacandranibhānasam |
barhibarhakṛtottaṃsaṃ sarvālaṅkārasaṃyutam || 51 ||
[Analyze grammar]

yuvatīveṣalāvaṇyaṃ śrīvatsāṃkitavakṣasam |
smerāruṇādharanyastaveṇuṃ trailokyamohanam || 52 ||
[Analyze grammar]

akṣamālāṃ ca vidyāṃ ca kuryādūrdhvakaradvaye |
veṇuṃ karadvaye kuryāccaturbhujayutaṃ harim || 53 ||
[Analyze grammar]

tapanīyalasatkāntyābhrājatkamalahantayā |
nirīkṣyamāṇacaraṇaṃ vāmapārśvasthayā śriyā || 54 ||
[Analyze grammar]

hemasiṃhāsane ramye rājñībhistu niṣevitam |
candramaṇḍalasaṃkāśaśvetachatreṇaśobhitam || 55 ||
[Analyze grammar]

nāradādyairmunigaṇaijñānnārthibhirupāsitam |
indrādidevatābṛndhaiḥ praṇataṃ parameśvaram || 56 ||
[Analyze grammar]

evaṃ kṛṣṇaṃ prakurvīta jaganmohanavigraham |
gopībhirāvṛtaṃ gobhiḥ paramānandavigraham || 57 ||
[Analyze grammar]

vyatyasya dakṣiṇaṃ pādaṃ vāme nyasya ca susthitam |
caturbhujaṃ śaṅkhacakradharamūrdhvakaradvaye || 58 ||
[Analyze grammar]

dhṛtvā vedamayaṃ veṇumanyahastadvayena ca |
aṅgulībhirmudā veṇusuṣirāṇi ca pūrayan || 59 ||
[Analyze grammar]

divyagāndharvagītārtaṃ tribhaṅgena ca saṃsthitam |
evaṃ kṛṣṇaṃ prakurvīta veṇunādanaṭaṃ budhaḥ || 60 ||
[Analyze grammar]

sarvabhūṣaṇasaṃyuktaṃ brahmasūtrasamanvitam |
raktāṃbaradharaṃ caiva śyāmalaṃ kamalekṣaṇam || 61 ||
[Analyze grammar]

rukmiṇīsatyabhāmābhyāṃ pārśvayorupaśobhitam |
rukmiṇīṃ rukmavarṇābhāṃ satyāṃ śyāmanibhāṃ tathā || 62 ||
[Analyze grammar]

vasudevaṃ devakīṃ ca purato dakṣiṇe tathā |
yaśodāṃ nandagopaṃ ca deveśaṃ vīkṣya susthitam || 63 ||
[Analyze grammar]

pradyumnaṃ ca tathā sāṃbaṃ vāme kuryātsalakṣaṇam |
dāmaṃ sumanasaṃ caiva kuryādanyāṃ ca gopikām || 64 ||
[Analyze grammar]

karṇāgrāntantu kṛṣṇasya sumantuṃ vāmamāśritam |
kakṣabāhusamaṃ vāpi kārayedyuktitaḥ kramāt || 65 ||
[Analyze grammar]

navatālena mānena kuryāttān samalaṅkṛtān |
devakīṃ vasudevaṃ ca kṛṣṇavarṇau prakalpayet || 66 ||
[Analyze grammar]

yaśodāṃ gauravarṇāñca karburaṃ nandamācaret |
pradyumnaṃ śyāmavarṇaṃ ca sāṃbaṃ kālāñjanaprabham || 67 ||
[Analyze grammar]

dāmaṃ raktanibhaṃ caiva gauraṃ sumanasaṃ tathā |
sumantuṃ śvetavarṇaṃ ca kalbayedvidhinā budhaḥ || 68 ||
[Analyze grammar]

evaṃ kṛṣṇaṃ prakurvīta līlāmānuṣavigraham |
caturmūrtikramaścaiṣāṃ vāsādhikaraṇoktavat || 69 ||
[Analyze grammar]

dhṛtvā puṣpamayīṃ yaṣṭiṃ dakṣiṇevatu pāṇinā |
nyasyānyaṃ caiva bhūmistharājadaṇḍasya mūrdhavi || 70 ||
[Analyze grammar]

rājārhābharaṇairyuktaṃ rukmīṇyā sahitaṃ prabhum |
eve kṛṣṇaṃ prakurvīta rājagopālavigraham || 71 ||
[Analyze grammar]

pītāṃbaradharaṃ devaṃ jñānamudrālasatkaram |
veṇumanyakare dhṛtvā sukhāsīnaṃ śucismitam || 72 ||
[Analyze grammar]

upāsyamānaṃ munibhirdevībhyāṃ rahitaṃ harim |
kṛṣṇamevaṃ prakurvīda jñānagopālavigraham || 73 ||
[Analyze grammar]

svarṇaprabhamudārāṅgamaṣṭabāhuṃ jagatprabhum |
ikṣucāpāṃkuśānveṇuṃ śaṅkhārisumasāyakān || 74 ||
[Analyze grammar]

bibhrantaṃ ramayā śliṣṭadivyamaṅgalavigraham |
sarvābharaṇasaṃyuktaṃ yogināmamṛtapradam || 75 ||
[Analyze grammar]

evaṃ sammohanaṃ kuryātkṛṣṇaṃ gopālavigraham |
gavāṃ gopakumārāṇāṃ gopīnāṃ rakṣaṇāyavai || 76 ||
[Analyze grammar]

nagaṃ govardhanaṃ nāma dadhāra bhagavān hariḥ |
vāmenoddhṛtahastena bibhrantaṃ nagamuttamam || 77 ||
[Analyze grammar]

kaṭinyastānya hastaṃ ca padmahastamadhāpi vā |
śaṅkhacakradharaṃ devaṅkuryāccaiva caturbhujam || 78 ||
[Analyze grammar]

evaṃ kṛṣṇaṃ prakurvīta govardhanadharaṃ harim |
purā mahati saṃgrāme pārthaṃ rakṣitavān hariḥ || 79 ||
[Analyze grammar]

pārthaṃ rathasthitaṃ kuryāccharatūṇīrasaṃyutam |
samīkṣamāṇaṃ deveśaṃ syandanasthaṃ svapārśvagam || 80 ||
[Analyze grammar]

śyāmavarṇaṃ mahābāhu kṛṣṇamudbaddhakuntalam |
bibhrantaṃ dakṣiṇe pāśaṃ śaṅkhaṃ vāmakare tadhā || 81 ||
[Analyze grammar]

arjunasya mukhaṃ vīkṣya smayamānaṃ mahāratham |
evaṃ kṛṣṇaṃ prakurvīta pārthasārathivigraham || 82 ||
[Analyze grammar]

vāmajānusamākuñcya dīrghamanyaṃ prasārya ca |
tathai vāvithya sannyasya bhūmyāṃ vāmakaraṃ puraḥ || 83 ||
[Analyze grammar]

ākuñcitānyapādeva cāsanasthitiśobhinā |
anyahastena saṃdhārya navanītaṃ navaṃ navam || 84 ||
[Analyze grammar]

muhurālokayantaṃ taddarśanīyaṃ viśeṣataḥ |
evaṃ kṛṣṇaṃ prakurvīta bālagaupālavigraham || 85 ||
[Analyze grammar]

purā saṃdartasamaye saṃhṛteṣu jagatsu ca |
vaṭapatre vinidrāṇo babhūva bhagavān hariḥ || 86 ||
[Analyze grammar]

vaṭapatre śayānaṃ tu bālarūpaṃ parātparam |
ākṛṣya dakṣiṇaṃ pādaṃ vāmahastena līlayā || 87 ||
[Analyze grammar]

pādāṅguṣṭhaṃ mukhe nyasya dhāsyantaṃ hasitānanam |
dakṣiṇena tu hastena vahantaṃ dakṣiṇorukam || 88 ||
[Analyze grammar]

prasāritetarapadaṃ divyālaṅkāraśobhitam |
vaṭapatraṃ prakurvīta viśālaṃ cādharāgrakam || 89 ||
[Analyze grammar]

vaṭapatraśayānaṃ tu kṛṣṇamevaṃ prakalpayet |
śaṅkhacakragadāpadma pāśāṃkuśalasatkaram || 90 ||
[Analyze grammar]

karābhyāṃ veṇumādāya dhamantaṃ sarvamohanam |
sūryāyutaśatābhāsaṃ pītāṃbarasuśobhitam || 91 ||
[Analyze grammar]

nānālaṅkārasubhagaṃ sūryamaṇḍalasaṃsthitam |
evaṃ prakalpayetkṛṣṇaṃ mahāntaṃ sarvamohanam || 92 ||
[Analyze grammar]

kṛṣṇarūpamasaṃkhyātaṃsvecchārūpaṃ tu kārayet |
kālīyamardanādau tu nāgakanyādikalpanam || 93 ||
[Analyze grammar]

kalpanaṃ bhogabhedasya caivamādīnprakalpayet |
yuktyā buddhyā ca bhaktyā ca yathā syānmanasaḥ priyam || 94 ||
[Analyze grammar]

evaṃ rūpaṃ ca kṛtvā tu tadrūvaṃ kautukaṃ caret |
athavākautukaṃ biṃbaṃ caturbhujasamanvitam || 95 ||
[Analyze grammar]

abhayaṃ varadaṃ pūrvaṃ śaṅkhacakradharaṃ param |
evaṃ caturbhujaṃ kṛtvā sthāpanāraṃbhamācaret || 96 ||
[Analyze grammar]

pūrvoktayāgaśālāyāṃ pañcāgnīnparikalpya ca |
paiṇḍarīke pradhānāgnau hautraśaṃsanamācaret || 97 ||
[Analyze grammar]

kṛṣṇaṃ nārāyaṇaṃ puṇyaṃ tridaśādhipa'matyapi |
rukmiṇīṃ suṃdarīṃ devīṃ ramā'miti ca rukmiṇīm || 98 ||
[Analyze grammar]

satyarūpāṃ satīṃ caiva sannatīṃ ca kṣamā'miti |
ityevamuktvā cāvāhya garuḍaṃ pūrvavattadhā || 99 ||
[Analyze grammar]

āvāhanakrameṇaiva nirupyājyāhutīryajet |
satyassatyastha'ityuktvā śatamaṣṭādhikaṃ yajet || 100 ||
[Analyze grammar]

śrībhūmyoriva kuryācca rukmiṇīsatyabhāmayoḥ |
pūrvoktena vidhānena sthāpanādīni kārayet || 101 ||
[Analyze grammar]

karkī |
yugāntasamaye viṣṇuḥ karkī nāma bhaviṣyati |
khaḍgakheṭakahastastu mlecchādīn sa haniṣyati || 102 ||
[Analyze grammar]

kūṭe vā gopure vāpi parvatākṛtike'pi vā |
kalkirūpaṃ pratiṣṭhāpya vimāne tu samarcayet || 103 ||
[Analyze grammar]

madhyamaṃ daśatālena bhinnāṃjanacayaprabham |
aśvānanaṃ mukhaṃ kuryādanyaccaiva narākṛti || 104 ||
[Analyze grammar]

caturbhujaṃ ca hasteṣu kramāccaivāyudhānyapi |
cakraṃ śaṅkhaṃ ca khaḍgaṃ ca dadhānaṃ kheṭakaṃ tathā || 105 ||
[Analyze grammar]

athavā kalpayeddevamaśvārūḍhaṃ dvibāhukam |
śuddhasphacikasaṃkāśaṃ khaḍgakheṭaka dhāriṇam || 106 ||
[Analyze grammar]

atraiva kautukaṃ kuryādviṣṇurūpaṃ caturbhujam |
pūrvoktayāgaśālāyāṃ pañcāgnīnparikalpya ca || 107 ||
[Analyze grammar]

paiṇḍarīke pradhānāgnau hautraśaṃsanamācaret |
karkiṇaṃ kāmarūpaṃ ca viṣṇuṃ saṃhārakāraṇam' || 108 ||
[Analyze grammar]

evamāvāhya vidhinā nirupyājyāhutīryajet |
dhūrno vahantā'mityuktvā śatamaṣṭādhikaṃ yajet || 109 ||
[Analyze grammar]

utsavasnapanādīni viṣṇoriva samācaret |
viṣṇordaśāvatārāṇāmevaṃ proktaṃ tu lakṣaṇam || 110 ||
[Analyze grammar]

anādirbhagavān kālo nāsya cānto'pi dṛśyate |
cakravatparivartante sṛṣṭisthityantasaṃyamāḥ || 111 ||
[Analyze grammar]

avatārāśca kīrtyante bhūyāṃsaḥ paramātmanaḥ |
dharmasaṃrakṣaṇārthāya duṣṭasaṃśikṣaṇāya ca || 112 ||
[Analyze grammar]

sadya āvirbhavedviṣṇuryatra bhaktānukaṃpayā |
āvirbhāvaṃ tu taṃ vindyātprādurbhāvamathetarat || 113 ||
[Analyze grammar]

āvirbhāvantu matsyādyāḥ pañca pañcetarāssmṛtāḥ |
gajendramokṣaṇādīnapyāvirbhāvānpracakṣate || 114 ||
[Analyze grammar]

antarāle tathā viṣṇordakṣiṇottarapārśvayoḥ |
kalpayedrāmakṛṣṇau tu mukhamaṇḍapa eva vā || 115 ||
[Analyze grammar]

athāntarmaṇḍape vāpi tathāvaraṇa maṇḍape |
saṃsthāpya kautukaṃ beraṃ dvayameveti ke ca na || 116 ||
[Analyze grammar]

nārasiṃhaṃ varāhaṃ ca vāmanaṃ ca trivikramam |
dhruvaberaṃ vinā kṛtvā kautukaṃ lakṣaṇānvitam || 117 ||
[Analyze grammar]

sthāpayitvā tathā viṣṇoḥ pūjayedagramaṇḍape |
matsyakūrmavarāhāṇāṃ vāmanasya viśeṣataḥ || 118 ||
[Analyze grammar]

kautukaṃ viṣṇurūpaṃ tu kuryāccaiva caturbhujam |
dhruvarūpaṃ na kurvīta yatheṣṭamitaratratu || 119 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Bhrigu-samhita daśāvatārakalpaḥ (kṛṣṇaḥ)

Cover of edition (2020)

Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition)
by Members of the Sansknet Project (2020)

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen; Note: The Text is not Proof-read!

Like what you read? Consider supporting this website: