Bhrigu-samhita [sanskrit]

by Members of the Sansknet Project | 2020 | 45,052 words

The Sanskrit text of the Bhrigu-samhita, an ancient text belonging to the Vaikhanasa Agama section of the Pancaratra tradition and dates to at least 11th century (or earlier). The name “Bhrigusamhita” literally means “The Compendium of Bhrigu” and basically represents a work on Vaishnava theology. The English translation of the Bhrigu-samhita is indicatory only as it was performed by a translation software. Alternative titles: Bhṛgusaṃhitā (भृगुसंहिता), Bhṛgu-saṃhitā (भृगु-संहिता), Bhrgusamhita.

Chapter 14 - daśāvatārakalpaḥ (vāmanaḥ)

athātassaṃpravakṣyāmi vāmanasya kramaṃ yathā |
vairocanasutohyugro balī ca balināṃ varaḥ || 1 ||
[Analyze grammar]

tadbalasyāpahārārthaṃ kāśyapājjāyate hariḥ |
harirvāmanarūpo'bhūcchatrī daṇḍī ca vedavit || 2 ||
[Analyze grammar]

vaṭabījena sadṛśaḥ kevalaṃ sūtradaṇḍabhṛt |
vartamāne mahāyajñe balervairocaneḥ purā || 3 ||
[Analyze grammar]

tadyajñaśālāṃ saṃprāpya vaṭurūpo mahāhariḥ |
tvaṃ dehi tripadīṃ mahyaṃ gāmityūce svamāyayā || 4 ||
[Analyze grammar]

baliśca tripadaṃ tasmaiprādāttoyasamanvitam |
hastejale patatyāśu bhadraṃ rūpamavāpya ca || 5 ||
[Analyze grammar]

devastraivikramaṃ rūpaṃ sarvaṃ lokaṃ tadāgrahīt |
trivikramapratiṣṭhāyāṃ viśeṣassaṃpravakṣyate || 6 ||
[Analyze grammar]

vasantvimāne vā bhadrake hastibhadrake |
dīrghaśāre mahākūṭe sthāpanaṃ sarvasiddhidam || 7 ||
[Analyze grammar]

daśatālena mānena devadevaṃ prakalpayet |
savyaṃ pādaṃ sthitaṃ kuryāddakṣiṇaṃ codthitaṃ bhavet || 8 ||
[Analyze grammar]

caturbhujaṃ prakurvīta saṃyutaṃ vāṣṭabhirbhujaiḥ |
dakṣiṇe śārṅgamālaṃbya bhūmyāṃ caiva prasrya ca || 9 ||
[Analyze grammar]

śaraṃ ca dakṣiṇe haste khaḍgaṃ caiva tathā bhavet |
gadā vāmakare proktā tathā kheṭakameva ca || 10 ||
[Analyze grammar]

cakraśaṅkhetathā kuryādūrdhvabāhorvicakṣaṇaḥ |
evameva prakurvīta vasuhastaṃ prakalpayan || 11 ||
[Analyze grammar]

sasyaśyāmanibhaṃ kuryāddharṣa vegasamanvitam |
sarvābharaṇa saṃyuktaṃ kīrīṭādivibhūṣitam || 12 ||
[Analyze grammar]

indraṃ sasyanibhaṃ kuryādvāmapārśve ca susthitam |
dakṣiṇe dharmarājaṃ ca puṣpamālādharaṃ punaḥ || 13 ||
[Analyze grammar]

dakṣiṇe bhittiporśve tu brahmāṇaṃ ca prakalbayet |
hastābhyāṃ kuṃbhayoścaiva pādaprakṣālanaṃ caret || 14 ||
[Analyze grammar]

tasyapādāṃbuje caiva jātāṃ gaṅgāṃ ca sundarīm |
prāñjalīkṛtya hastābhyāṃ nābherūlrāvaṃ śarīragau || 15 ||
[Analyze grammar]

pārśvayorubhayoścāpi candrādityau ca pūrvavat |
jāṃbavantaṃ tathā bherīṃ tāḍayastaṃ narākṛtim || 16 ||
[Analyze grammar]

indraṃ śyāmanibhaṃ kuryādyamamañjanasannibham |
ādityaṃ cāgni varṇaṃ ca candraṃ śtetaṃ tathā caret || 17 ||
[Analyze grammar]

pītavarṇaṃ baliṃ kuryānnīlābhaṃ jāṃbavantakam |
brahmāṇaṃ pītavarṇaṃ ca śyāmavarṇāṃ ca jāhnavīm || 18 ||
[Analyze grammar]

evaṃ varṇakrameṇaiva citrābhāsaṃ ca kārayet |
pūjakau tu prakurvīta tathā śakrabṛhaspatī || 19 ||
[Analyze grammar]

śaṅkhaṃ dakṣiṇataḥ kuryāccakraṃ vāme samarcayet |
amūrtaṃ vā samūrtaṃ vā kalpayitvā yathākramam || 20 ||
[Analyze grammar]

śukraṃ śuklanibhaṃ kuryātpītavarṇaṃ bṛhaspatim |
mahīṃ dakṣiṇataḥ pārśvesthitāmevaṃ prakalpayet || 21 ||
[Analyze grammar]

udaṅmukhīṃ ca kurdīta padmahastāṃ ca dakṣiṇe |
vāme prasāritāṃ caiva sarvaratna vibhūṣitām || 22 ||
[Analyze grammar]

tasyāḥpūrve tathā kuryātprahlādaṃ cottarāmukham |
jaṭāmukuṭasaṃyuktaṃ sarvābharaṇabhūṣitam || 23 ||
[Analyze grammar]

hṛdayeṃjalisaṃyuktaṃ śukavatranibhāṃbaram |
tasyacottarapārśve tu brahmāsūtrasya dakṣiṇe || 24 ||
[Analyze grammar]

asurendraṃ tathāsīnaṃ vinataṃ paścimāmukham |
brahmāñjali samāyuktaṃ kīrīṭādivibhūṣitam || 25 ||
[Analyze grammar]

evaṃ vairocaniṃ kuryātpuṣpāṃbaradharaṃparam |
namuciṃ ca samāsīnaṃ pādapīṭhāvalaṃbinam || 26 ||
[Analyze grammar]

vāmapārśve samāsīnaṃ pūrvabhittisamāśrayam |
kalpayitvā yathāmārgaṃ śukraṃ caiva samāgatam || 27 ||
[Analyze grammar]

vāmapādaṃ samāsīnaṃ dakṣiṇaṃ kuñcitaṃ tathā |
abhayaṃ dakṣiṇaṃ hastaṃ vāmaṃ kaṭyavalaṃbitam || 28 ||
[Analyze grammar]

sarvābharaṇa saṃyuktaṃ paścimāmukhameva ca |
tasya cottarapārśvetu pakṣirājaṃ prakalpayet || 29 ||
[Analyze grammar]

dakṣiṇāmukhasaṃyuktaṃ śukremuṣṭiprahāriṇam |
evaṃ garbhagṛhe proktaṃ vidhinā kārayedbudhaḥ || 30 ||
[Analyze grammar]

maṇḍape nimnitasthāne anantaṃ cottarāmukham |
hṛdayeṃjalisaṃyuktaṃ sthitamevaṃ prakalpayet || 31 ||
[Analyze grammar]

phaṇaistu pañcabhiryuktaṃ sarvābharaṇabhūṣitam |
uttare bhittipārśvetu vāsukīṃ ca prakalpayet || 32 ||
[Analyze grammar]

ana ntavattathā kuryāddharṣa vegasamanvitam |
evameva vidhānena kalpayitvā yathākramam || 33 ||
[Analyze grammar]

śyāmavarṇāṃ tathā devīṃ prahgādaṃ pītameva ca |
kanakābhaṃ baliñcaiva namuciṃ ca tathai va ca || 34 ||
[Analyze grammar]

śakraṃ tu pūrvavatkuryātpañcavarṇaṃ khagādhipam |
anantaṃ pītavarṇaṃ ca vāsukiṃ śyāmameva ca || 35 ||
[Analyze grammar]

evaṃ sthānakrameṇaiva kūṭayuktena kārayet |
atha vā bhittipārśve tu citrābhāse'dhamādhamam || 36 ||
[Analyze grammar]

trivikramaṃ pravakṣyāmi yathā kuryājjagattraye |
ekaṃ jānusamaṃ kuryāddvitīyaṃ nābhitassamam || 37 ||
[Analyze grammar]

tṛtīyaṃ tu lalāṭāntaṃ trividhaṃ syāttrivikramam |
mahīṃ devīṃ tathā caiva prahlādaṃ tu baliṃ tathā || 38 ||
[Analyze grammar]

namuciṃ ca tathā śukraṃ garuḍaṃ ca tathā caret |
anantaṃ vāsukīṃ caiva maṣṭāṃgasthāpanaṃ caret || 39 ||
[Analyze grammar]

viṣṇuṃ trivikramaṃ ceti trilokeśamataḥ param |
viśveśvaraṃ trimūrti ca sarpādhāra'mitīrayet || 40 ||
[Analyze grammar]

pītavarṇaṃ guruṃ caiva taiṣyaṃ caiva bṛhaspatim'|
samuciṃ kanakābhaṃ ca pītavāsasamityapi || 41 ||
[Analyze grammar]

śyāmalāṅgamiti proktaṃ'mūrtimantraṃ yathākramam |
hariṇīṃ ca tathā pauṣṇīṃ kṣauṇīñcaiva tathā mahīm.' || 42 ||
[Analyze grammar]

prahlādaṃ vīryavittaṃ ca viṣṇu bhaktaṃ mahābalam'|
asurendraṃ baliṃ ceti vadānyaṃ vīra'meva ca || 43 ||
[Analyze grammar]

śukrasya pūrvamevoktaṃ garuḍasya vidhānataḥ |
kāśyapaṃ garuḍaṃ caiva vainateyaṃ khagādhipam || 44 ||
[Analyze grammar]

sahasraśīrṣaṃ śeṣaṃ ca nāgarājamitīrya ca |
anastaṃ'ca samuccārya śeṣasyāvāhanaṃ caret || 45 ||
[Analyze grammar]

vāsukīṃ nāgarājaṃ ca kādraveyaṃ manoramam |
evaṃ mūrtikramaścaiva maṣṭāṃgasthāpane caret || 46 ||
[Analyze grammar]

pratiṣṭhoktakrameṇaiva sarvaṃ pūrvavadācaret |
trivikramapratiṣṭhāyāmanvāhārye viśeṣataḥ || 47 ||
[Analyze grammar]

tathā hautraṃ praśaṃsyaiva mūrtyāvāhanamācaret |
juṣṭākāraṃ ca kṛtvaiva pūrvavatsarvamācaret || 48 ||
[Analyze grammar]

yo vā trimūrti'rityevaṃ śatamaṣṭādhikaṃ yajet |
karṣaṇādipratiṣṭhāntaṃ pūrvavatsamyagācaret || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Bhrigu-samhita daśāvatārakalpaḥ (vāmanaḥ)

Cover of edition (2020)

Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition)
by Members of the Sansknet Project (2020)

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen; Note: The Text is not Proof-read!

Like what you read? Consider supporting this website: