Bhrigu-samhita [sanskrit]

by Members of the Sansknet Project | 2020 | 45,052 words

The Sanskrit text of the Bhrigu-samhita, an ancient text belonging to the Vaikhanasa Agama section of the Pancaratra tradition and dates to at least 11th century (or earlier). The name “Bhrigusamhita” literally means “The Compendium of Bhrigu” and basically represents a work on Vaishnava theology. The English translation of the Bhrigu-samhita is indicatory only as it was performed by a translation software. Alternative titles: Bhṛgusaṃhitā (भृगुसंहिता), Bhṛgu-saṃhitā (भृगु-संहिता), Bhrgusamhita.

Chapter 3 - vimānabhedāḥ

athavinyāsarūpāṇi pravakṣanteyathākramam |
śrīvatsaṃprathamaṃproktaṃ nandyāvartandvitīyakam || 1 ||
[Analyze grammar]

tṛtīyaṃsvastikaṃvindyāccaturthaṃbhadrakaṃsmṛtam |
daṇḍakaṃpañcamantvāhurvedikaṃṣaṣṭhamucyate || 2 ||
[Analyze grammar]

kuṃbhakaṃsaptamaṃvindyā daṣṭamaṃpadmakantathā |
navamaṃsyādrathapadaṃ daśamantuprakīrṇakam || 3 ||
[Analyze grammar]

eteṣāmākṛtiṃvakṣye yathāvadanupūrvaśaḥ |
nyatradaṇḍakātsarvaṃ bahirvīdhīsamanvitam || 4 ||
[Analyze grammar]

tasyacāstagantaiścihnaiśśrīvatsādyaṃvidhīyate |
ekaprācīnavīdhīka mudīcīnānyavīthikam || 5 ||
[Analyze grammar]

śrīvatsamitivijñeyaṃ sarvavidyāsamaṃmatam |
madhyekoṇaṃ caturdvāraṃ prāgīśādipradakṣiṇam || 6 ||
[Analyze grammar]

tannigantojavīthīkaṃ nandyāvartamitismṛtam |
svastikantvojavīthyantaṃ bhadraṃmadhyapratolikam || 7 ||
[Analyze grammar]

ekaprācīnakandaṇḍaṃ caturaśrantuvedikam |
vṛttaṅkuṃbhakamuddiṣṭaṃ padmakaṃsyāddvivedikam || 8 ||
[Analyze grammar]

brahmakośāṣṭakadvāravīthīrathapadākṛtiḥ |
prāgudakpravaṇañcaiva prakīrṇakamudāhṛtam || 9 ||
[Analyze grammar]

dvidvāraṃvācatudvānraṃ manastoyuktitobhavet |
ayuktadvāradevasya bhajanaṃnābhidhīyate || 10 ||
[Analyze grammar]

daṇḍakastenamānena yonigrahaṇamucyate |
śarīramaṅgaṃpratyaṅgaṃ jñātvāyoniṃprakalpayet || 11 ||
[Analyze grammar]

grāmaṃśarīramaṅgaṃssyāddevadvijaparigraham |
pratyaṅgamaṅgaṃsaṃvṛttaṃ vimānabhavanādikam || 12 ||
[Analyze grammar]

daṇḍenapūrvayorvādaṃ hastenānyatradhīyate |
daṇḍevistāramāyāma mekaikaṅguṇayettribhiḥ || 13 ||
[Analyze grammar]

ekaikaṃṣaṣṭibhihintvā śiṣṭaṃyoniṃsamādiśet |
hastenadvayasaṃsarge triguṇaṃvasubhihanret || 14 ||
[Analyze grammar]

śeṣaṃyoniṃvijāniyāddhvajadhūmādikaṅkramāt |
sarvatrakalpayedyoniṃ tayorvargaphalenavā || 15 ||
[Analyze grammar]

yonermahādiśāśreṣṭhā divisaptatrigahintā |
pravīṇañcaturaśraṃsyācceṣāṇāmāyataṃviduḥ || 16 ||
[Analyze grammar]

aṣṭaṣaṭcaturaṃśāssyu ritareṣāṃyathākramam |
evamāyāmayogastu pratyaṅgasyaivakalpayet || 17 ||
[Analyze grammar]

aṅgedviguṇamāyāmaṃ pādanyūnamadhādhikam |
ardhaṃnavāhayennyūna madhikantuvidhīyate || 18 ||
[Analyze grammar]

ātmāvāstuśarīrasya vistārādadhikaṃviduḥ |
pādāyāmaśikhāvāpi dviguṇaṃvāviśeṣataḥ || 19 ||
[Analyze grammar]

samaṃvāsarvataḥkuryāccarīrandaṇḍakādṛte |
vardhayedadhikāyāmaṃ daṇḍaṣoḍaśakenavā || 20 ||
[Analyze grammar]

daṇḍe aṣṭaguṇaṅkuryā dāyāmaṃyuktito'thavā |
aṅgamāgamavistāro daṇḍabhedo'piyojyate || 21 ||
[Analyze grammar]

anyatradaṇḍanechindyāccareṣutuviśeṣataḥ |
pātaṃvistārasūtreṣu vidussūtradvaye'pivā || 22 ||
[Analyze grammar]

kaṇṭhasūtradvayevāpi pratyaṅgenaiva kārayet |
vidhibhedantukartavyaṃ brahmabhāgeviśeṣataḥ || 23 ||
[Analyze grammar]

evaṅkrameṇa śāstrajñaśśarīraṃ saṃprakalpayet || 24 ||
[Analyze grammar]

viṣṇusthāpanam |
sahasrabhūsurādūrdhve brahmāṃśevāyudeśake |
pañcamūrtividhānena sthāpayitvā janārdhanam || 25 ||
[Analyze grammar]

vaikhānasai mahābhāgairvaidikārcanatatparaiḥ |
vedāntavedibhirviprairañcayetpuruṣottamam || 26 ||
[Analyze grammar]

śaṅkarādi sthāpanamīśāna īśvarañcaiva someśānāvathāpivā |
paścimekeśavasthāna maiśānyāṃśaṅkarālayam || 27 ||
[Analyze grammar]

anukalpaṃvikalpañca kalpañcaivatridhābhavet |
bhūparīkṣādiyatkarma anukalpamitismṛtam || 28 ||
[Analyze grammar]

devādīnāṃmunīnāñca kalpayettuvikalpakam |
gabhenmṛdālayeyatra pratiṣṭhāyāntukalpakam || 29 ||
[Analyze grammar]

evandeśaṃviniścitya mūlasthānañcanirdiśet |
nirmite'travimānasyaco tsedhārthaṃsamantuvā || 30 ||
[Analyze grammar]

jalāstaṃvāśilāntaṃ vākhānayeducitaṃsudhīḥ |
vistārāyāmasīmāntādbāhyekhātvādṛḍhāyaca || 31 ||
[Analyze grammar]

ekahastandvihastaṃvā trihastaṃvādhikaṅkramāt |
vālukairviśvataḥpūrya dṛḍhīkaraṇamādiśet || 32 ||
[Analyze grammar]

bālālayantuśaktānāmaśaktānāṃvinābhavet |
dhruvārcāyāḥpratiṣṭhāce dbālāgāraṃnakalpayet || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Bhrigu-samhita vimānabhedāḥ

Cover of edition (2020)

Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition)
by Members of the Sansknet Project (2020)

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen; Note: The Text is not Proof-read!

Like what you read? Consider supporting this website: