Bhrigu-samhita [sanskrit]

by Members of the Sansknet Project | 2020 | 45,052 words

The Sanskrit text of the Bhrigu-samhita, an ancient text belonging to the Vaikhanasa Agama section of the Pancaratra tradition and dates to at least 11th century (or earlier). The name “Bhrigusamhita” literally means “The Compendium of Bhrigu” and basically represents a work on Vaishnava theology. The English translation of the Bhrigu-samhita is indicatory only as it was performed by a translation software. Alternative titles: Bhṛgusaṃhitā (भृगुसंहिता), Bhṛgu-saṃhitā (भृगु-संहिता), Bhrgusamhita.

Chapter 2 - śaṅkusthāpanam

ataḥparaṃpravakṣyāmi śaṅkusthāpanamuttamam |
meṣantathaivavṛṣabhaṅgate sūryedinetathā || 1 ||
[Analyze grammar]

kṛtvāsamatalāṃbhūmiṃ gomayenatulevayet |
tadbahibhrāmayetsū tradvayantenai vamānataḥ || 2 ||
[Analyze grammar]

prācīsādhanam |
pūrvāhṇecāparāhṇeca śaṅkuchāyāntulāñchayet |
tatassūtratrayaṃvāthapāti yecchaṅkumathyame || 3 ||
[Analyze grammar]

bhrāmayedadhiker'ṣantu nyūnetāvadvivardhayet |
prācīntatsūtramānena madhyamenai vakalbayet || 4 ||
[Analyze grammar]

udaksūtraṃbhavettatra kṛtvātucaturaśrakam |
pañcagavyenasaṃprokṣya puṇyāhamapivācayet || 5 ||
[Analyze grammar]

vāstupada devatāpūjanam |
ekāśītipadānkṛtvāvāstu devānprapūjayet |
īśānādi samabhyarcya dvātriṃśatbadabhāginaḥ || 6 ||
[Analyze grammar]

īśānañcaivaparjanyaṃ jayastañcamahendrakam |
ādityaṃsatyakaṃbhṛśamanta rikṣañcapūrvagān || 7 ||
[Analyze grammar]

agniḥpūṣācavitatha grahākṣatayamāstathā |
gantharvobhṛṅgarājarṣī dakṣiṇepadadevatāḥ || 8 ||
[Analyze grammar]

paścimenirṛtiścaiva dauvārikastathaivaca |
sugrīvaḥpuṣpadantaśca varuṇaścāsurastathā || 9 ||
[Analyze grammar]

śoṣaṇaścaivarāgaścate cāṣṭaukadhitāssurāḥ |
uttarejavanonāga mukhyaubhallāṭa evaca || 10 ||
[Analyze grammar]

somor'galo'ditiścaiva sūridevastathaivaca |
brahmānavapadaṃbhuṅkai vāstumadhyeviśeṣataḥ || 11 ||
[Analyze grammar]

aryamādaṇḍa bhṛccaivapāśabhṛddhanadastathā |
brahmaṇaścacaturdikṣu sthitāṣṣaṭpadabhāginaḥ || 12 ||
[Analyze grammar]

apaścaivāpavatsaśca savitāsāvitra evaca |
indraścaivatathendrājo rudrorudrāja evaca || 13 ||
[Analyze grammar]

etedvipadabhoktāro vidikṣaṣṭausthitāssurāḥ |
carakīdevatāriśca pūtanāpāparākṣasī || 14 ||
[Analyze grammar]

īśānādiṣukoṇeṣu bāhyasthāḥpadavarjitāḥ |
evaṃ vinyasyadevāṃntu vāstu devaṃ prakalpayet || 15 ||
[Analyze grammar]

vāstupuruṣalakṣaṇaṃ pūjā |
vāstunaśśira īśānepādau nairṛtikecaret |
hastausaritpataujñeyāvagnau bāhurudāhṛtaḥ || 16 ||
[Analyze grammar]

apikaṇṭhaitiproktaṃ hṛdayañcāpavatsake |
nābhirbrahmaṇisaṃkhyātā kukṣassavitṛsaṃjñake || 17 ||
[Analyze grammar]

indraindrājake guhyamūrumūlevidhānataḥ |
pārśvantudakṣiṇaṃ proktaṃvāmamevaṃ prakalpayet || 18 ||
[Analyze grammar]

śetevāstubhuvaṃ prāpyavāstudevastvadhomukhaḥ |
puṇyāhaṃvācayitvātu prokṣaṇaiḥprokṣaṇañcaret || 19 ||
[Analyze grammar]

puṣpairgandhaistathādhūpairdī paiścāpiprapūjayet |
namaskāraiścasaṃyuktaiḥ praṇavādyaissvanāmabhiḥ || 20 ||
[Analyze grammar]

śalyaparīkṣā pūjanāntespṛśetkartā yamaṅgantannirīkṣayet |
vāstudehe'pitatraivaśalyaṃ brūyādyathārthataḥ || 21 ||
[Analyze grammar]

astiśalyaṃśirassparśe taddhastadvayamānataḥ |
kaṇṭhasparśegalecaiva hastamātresamādiśet || 22 ||
[Analyze grammar]

upasparśāttribhirhāstai śśruṅkhalāśalyamādiśet |
hastamātraikarasparśātkhaṭyāpādaṃsamādiśet || 23 ||
[Analyze grammar]

bahusaṃsparśanātkartu raṅgārastutrihastataḥ |
gulbhaisarpādibhirduṣṭaṃ vitastidvayamānataḥ || 24 ||
[Analyze grammar]

pādekaṇṭakamityuktaṃ ṣaḍvitastipramāṇataḥ |
kaniṣṭhāṅguṣṭhayosspṛrśāddhastantatrasamācaret || 25 ||
[Analyze grammar]

vyayādhikecaturhāste jānusparśāttataḥparam |
śalyaṃviśodhyabhūmintāṃ talaṅkṛtvāsamānataḥ || 26 ||
[Analyze grammar]

pañcagavyenasaṃprokṣya vāstudevānprapūjayet |
vāstudevatābaliḥ |
droṇandroṇārthakaṃvāpitaṇḍulānpācayettataḥ || 27 ||
[Analyze grammar]

dadhiguḍājyasaṃyuktaṃ sarveṣāñcabalindadet |
brahmadīnāṃnamostaṃvā svāhāstaṃvābalirbhavet || 28 ||
[Analyze grammar]

kṛtvātu balidānañca puṇyāhamapivācayet || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Bhrigu-samhita śaṅkusthāpanam

Cover of edition (2020)

Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition)
by Members of the Sansknet Project (2020)

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen; Note: The Text is not Proof-read!

Like what you read? Consider supporting this website: