Bhrigu-samhita [sanskrit]

by Members of the Sansknet Project | 2020 | 45,052 words

The Sanskrit text of the Bhrigu-samhita, an ancient text belonging to the Vaikhanasa Agama section of the Pancaratra tradition and dates to at least 11th century (or earlier). The name “Bhrigusamhita” literally means “The Compendium of Bhrigu” and basically represents a work on Vaishnava theology. The English translation of the Bhrigu-samhita is indicatory only as it was performed by a translation software. Alternative titles: Bhṛgusaṃhitā (भृगुसंहिता), Bhṛgu-saṃhitā (भृगु-संहिता), Bhrgusamhita.

Chapter 4 - adyeṣṭakā sthāpanam

athātassaṃpravakṣyāmi vāstunaḥprathameṣṭakām |
sādhayitvāpūrvarātrau catasraḥprathameṣṭakāḥ || 1 ||
[Analyze grammar]

śilāyāṃmṛṇmayevātha kuryāllakṣaṇasaṃyutāḥ |
śailādoṣavinirmuktāḥ supakvā athamṛṇmayāḥ || 2 ||
[Analyze grammar]

vistāreṇeṣṭakāḥproktā ṣaṭpañcacaturaṅgulāḥ |
uttamādikriyādeva vistāradviguṇāyatāḥ || 3 ||
[Analyze grammar]

vistārārthaṅghanaṃprokta miṣṭakānāṃpramāṇataḥ |
ālayābhimukhecaiva prapāṅkṛtvāvicakṣaṇaḥ || 4 ||
[Analyze grammar]

tanmadhyevedikāṅkṛtvā hastamātrapramāṇataḥ |
vistārantatsamañcauna mutsethantutadardhakam || 5 ||
[Analyze grammar]

sabhyāgniṃ vidhivatkṛtvātu vidhināghoramācaret |
bhūmiyajñañcakṛtvātu kalaśaissaptabhiḥkramāt || 6 ||
[Analyze grammar]

saṃsnāpyanavavastreṇa cācchādyaśayanopari |
kautukaṃbandhayitvātu śayaneśāyayettataḥ || 7 ||
[Analyze grammar]

hutvātupauruṣaṃsūktaṃ viṣṇusūktamataḥparam |
caturvedādimantrāṃśca śrībhūsūkteyajetkramāt || 8 ||
[Analyze grammar]

iṣṭakāvāśilāvātha tannāmādyakṣaraṃsmaret |
nṛttaigenyaiścavādyaiścarātriśeṣaṃnayetkramāt || 9 ||
[Analyze grammar]

prabhātepūjayetpūrvamācāryaṃśilpibhissaha |
ācāryomantrayogyastu śilpibhiḥkarmayogyakaiḥ || 10 ||
[Analyze grammar]

dvārasyadakṣiṇepāśenvsthānamasyapraśasyate |
sumuhūrtenyasedvidvāniṣṭakāṃścaturaḥkramāt || 11 ||
[Analyze grammar]

vinyāsetucaturdikṣu caturvedādimastrataḥ |
teṣāṃmadhyetadāgarte pūrayedudakenatu || 12 ||
[Analyze grammar]

tatraivanavaratnāni vilyasedanupūrvaśaḥ |
gabhannyāsavidhiḥ |
athavakṣyeviśeṣeṇa gabhannyāsavidhikramam || 13 ||
[Analyze grammar]

prāsādogabhansaṃyuktaḥ kurutesarvasaṃpadam |
tasmādādauprakartavyaḥ gabhannyāsassamṛddhidaḥ || 14 ||
[Analyze grammar]

trayaḥprāsādamūlesyātpūrvantuprathameṣṭake |
upānoparimadhyaṃsyātprateruparicāntataḥ || 15 ||
[Analyze grammar]

bhūgataṃśūdrajātīnā mupānenṛpavaiśyayoḥ |
praterupariviprāṇā mānulomyenakārayet || 16 ||
[Analyze grammar]

sarveṣāṃbhūgataṅkāryaṃ sarvasiddhikaraṃśubham |
aindrapāvakayormadhye prāgdvāreṣuprakalpayet || 17 ||
[Analyze grammar]

dvārasyadakṣiṇekuryātpaścimaipitadhaivahi |
kavāṭārgalayogevānya stavyaṅgabhanbhāyanam || 18 ||
[Analyze grammar]

phelā |
tathātāmramayīphelā sphāṭikāvāpraśasyate |
pādaviṣkaṃbhavistārāṃ phelāntattvapadāñcitāṃ || 19 ||
[Analyze grammar]

khaṇḍasphuṭitavajānysā ........ |
ghanaṃviṃśatibhāgaikaṃ tadardhārdhāṃśamevavā || 20 ||
[Analyze grammar]

vistārasyacatubhāngaṃ koṣṭhabhittyucchrayaṃbhavet |
uttamantusamotsedhaṃ tripādaṃmadhyamaṃsmṛtaṃ || 21 ||
[Analyze grammar]

athamañcārdhamutsedhaṃ trividhantatpracakṣate |
tribhāgaikavidhānaṃsyāddvibhāgaṃbhāgikaṃbhavet || 22 ||
[Analyze grammar]

antarecāṃgulāyāmaṃ tadardhaṃbhinnattikam |
saṃyogārdhavihīnaṃsyādvidhāne'bhyantaretathā || 23 ||
[Analyze grammar]

prakṣālyapañcagavyena viśuddhaṅgabhanbhājanam |
ālayātpramukhecaiva maṇṭapesamalaṅkṛte || 24 ||
[Analyze grammar]

gomayenopalipyaiva puṇyāhaṃvācayettataḥ |
raktabījānidhātūṃśca sannyasenmastravittamaḥ || 25 ||
[Analyze grammar]

vaiṣṇavaṃviṣṇusūktañca pauruṣaṃsūktamuccaran |
viṣṇuryoni'mityuktvātu gabhaṃntranidhāpayet || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Bhrigu-samhita adyeṣṭakā sthāpanam

Cover of edition (2020)

Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition)
by Members of the Sansknet Project (2020)

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen; Note: The Text is not Proof-read!

Like what you read? Consider supporting this website: