Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 13.34

kṣetrakṣetrajñayorevamantaraṃ jñānacakṣuṣā |
bhūtaprakṛtimokṣaṃ ca ye viduryānti te param ||34||

The Subodhinī commentary by Śrīdhara

adhyāyārthamupasaṃharati kṣetrakṣetrajñayoriti | evamuktaprakāreṇa kṣetraksetrajñayorantaraṃ bhedaṃ vivekajñānalakṣaṇena cakṣuṣā ye viduḥ tathā xexamuktā bhūtānāṃ prakṛtistasyāḥ sakāśānmokṣaṃ mokṣopāyaṃ dhyānādikaṃ ca ye viduḥ te paraṃ padaṃ yānti ||34||

viviktau yena tattvena miśrau prakṛtipuruṣau |
taṃ vande paramānandaṃ nandanandanamīśvaram ||

iti śrīśrīdharasvāmikṛtāyāṃ bhagavadgītāṭīkāyāṃ subodhinyāṃ
prakṛtipuruṣavivekayogo nāma trayodaśo'dhyāyaḥ ||13||

The Gūḍhārthadīpikā commentary by Madhusūdana

idānīmadhyāyārthaṃ saphalamupasaṃharati kṣetreti | kṣetrakṣetrajñayorprāgvyākhyātayorevamuktena prakāreṇāntaraṃ parasparavailakṣaṇyaṃ jāḍyacaitanyavikāritvanirvikāritvādirūpaṃ jñānacakṣuṣā śāstrācāryopadeśajanitātmajñānarūpeṇa cakṣuṣā ye vidurbhūtaprakṛtimokṣaṃ ca bhūtānāṃ sarveṣāṃ prakṛtiravidyā māyākhyā tasyāḥ paramārthātmavidyayā mokṣamabhāvagamanaṃ ca ye vidurjānanti yānti te paraṃ paramārthātmavastusvarūpaṃ kaivalyaṃ, na punardehaṃ ādadata ityarthaḥ | tadevam
amānitvādisādhananiṣṭhasya kṣetrakṣetrajñavivekavijñānavataḥ sarvānarthanivṛttyā paramapuruṣārthasiddhiriti siddham ||34||

iti śrīmatparamahaṃsaparivrājakācāryaśrīviśveśvarasarasvatīpādaśiṣyaśrīmadhusūdanasarasvatīviracitāyāṃ śrīmadbhagavadgītāgūḍhārthadīpikāyāṃ kṣetrakṣetrajñaviveko nāma trayodaśo'dhyāyaḥ
||13||

The Sārārthavarṣiṇī commentary by Viśvanātha

adhyāyamupasaṃharati kṣetreṇa saha kṣetrajñayorjīvātmaparamātmanorantaraṃ bhedaṃ tathā bhūtānāṃ prāṇināṃ prakṛteḥ sakāśānmokṣaṃ mokṣopāyaṃ dhyānādikaṃ ca ye viduste paraṃ padaṃ yānti ||34||

dvayoḥ kṣetrajñayormadhye jīvātmā kṣetradharmabhāk |
badhyate mucyate jñānādityadhyāyārtha īritaḥ ||
iti sārārthavarṣiṇyāṃ harṣiṇyāṃ bhaktacetasām |
trayodaśo'yaṃ gītāsu saṅgataḥ saṅgataḥ satām ||
||13||

The Gītābhūṣaṇa commentary by Baladeva

adhyāyārthamupasaṃharan tajjñānaphalamāha kṣetreti | kṣetreṇa sahitayoḥ kṣetrajñayorjīveśayorevaṃ maduktividhayāntaraṃ bhedaṃ jñānacakṣuṣā vaidharmyaviṣayakaprajñānetreṇa ye vidustathābhūtānāṃ prakṛteḥ sakāśānmokṣaṃ ca tatsādhanamamānitvādikaṃ ye viduste prakṛteḥ paraṃ sarvotkṛṣṭaṃ paravyomākhyaṃ matpadaṃ yāntīti ||34||

jīveśau dehamadhyasthau tatrādyo dehadharmayuk |
badhyate mucyate bodhāditi jñānaṃ trayodaśāt ||

iti śrīmadbhagavadgītopaniṣadbhāṣye trayodaśo'dhyāyaḥ ||13||

____________________________

[*ENDNOTE] āllthe versesṝuotedhere are foundinṛāmānuja'scommentary.

**********************************************************

Bhagavadgita 14

Like what you read? Consider supporting this website: