Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 13.33

yathā prakāśayatyekaḥ kṛtsnaṃ lokamimaṃ raviḥ |
kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata ||33||

The Subodhinī commentary by Śrīdhara

asaṅgatvāllepo nāstītyākāśadṛṣṭāntena darśitam | prakāśakatvācca prakāśyadharmairna yujyata iti ravidṛṣṭāntenāha yathā prakāśayatīti | spaṣṭo'rthaḥ ||

The Gūḍhārthadīpikā commentary by Madhusūdana

na kevalamasaṅgasvabhāvādātmā nopalipyate prakāśakatvādapi parkāśyadharmairna lipyate iti sadṛṣṭāntamāha yatheti | yathā ravireka eva kṛtsnaṃ sarvamimaṃ lokaṃ dehendriyasaṃghātaṃ rūpavadvastumātramiti yāvatprakāśayati na ca prakāśyadharmairlipyate na prakāśyabhedādbhidyate tathā kṣetrī kṣetrajña eka eva kṛtsnaṃ kṣetraṃ prakāśayati | he bhārata ! ataeva na prakāśyadharmairlipyate na prakāśyabhedādbhidyata ityarthaḥ |

sūryo yathā sarvalokasya cakṣuḥ
na lipyate cākṣuṣairbāhyadoṣaiḥ |
ekastathā sarvabhūtāntarātmā
na lipyate lokaduḥkhena bāhyaḥ || iti [KaṭhU 2.2.11] śruteḥ ||

The Sārārthavarṣiṇī commentary by Viśvanātha

prakāśakatvātprakāśyadharmairna yujyata iti sadṛṣṭāntamāha yatheti | raviryathā prakāśakaḥ prakāśyadharmairna yujyate, tathā kṣetrī paramātmā |

sūryo yathā sarvalokasya cakṣur
na lipyate cākṣuṣairbāhyadoṣaiḥ |
ekastathā sarvabhūtāntarātmā
na lipyate śokaduḥkhena bāhyaḥ || iti [KaṭhU 2.2.11] śruteḥ ||

The Gītābhūṣaṇa commentary by Baladeva

dehadharmeṇālipta evātmā svadharmeṇa dehaṃ puṣṇātītyāha yatheti | yathaiko ravirimaṃ kṛtsnaṃ lokaṃ prakāśayati prabhayā tathaikaḥ kṣetrī jīvaḥ kṛtsnamāpādamastakamidaṃ kṣetraṃ dehaṃ prakāśayati cetayati cetanayetyevamāha guṇādvā lokavad[Vs 2.3.26] iti ||

__________________________________________________________

Like what you read? Consider supporting this website: