Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

śrībhagavānuvāca
paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānamuttamam |
yajjñātvā munayaḥ sarve parāṃ siddhimito gatāḥ ||1||

The Subodhinī commentary by Śrīdhara

puṃprakṛtyoḥ svatantratvaṃ vārayan guṇasaṅgataḥ |
prāhuḥ saṃsāravaicitryaṃ vistareṇa caturdaśe ||

yāvatsañjāyate kiñcitsattvaṃ sthāvarajaṅgamam | kṣetrakṣetrajñasaṃyogāttadviddhi bharatarṣabha || ityuktam | sa ca kṣetrakṣetrajñayoḥ saṃyogo nirīśvarasāṅkhyānāmiva na svātantryeṇa | kintu īśvarecchayiveti kathanapūrvakaṃ kāraṇaṃ guṇasaṅgo'sya sadasadyonijanmasu ityanenoktaṃ sattvādiguṇīkṛtaṃ saṃsāravaicitryaṃ prapañcayiṣyanevambhūtaṃ vakṣyamānamarthaṃ stauti bhagavān paraṃ bhūya iti dvābhyām | paraṃ paramātmaniṣṭham | jñāyate aneneti jñānamupadeśaḥ | tajjñānaṃ bhūyo'pi tubhyaṃ prakarṣeṇa vakṣyāmi
| kathambhūtam | jñānānāṃ tapaḥkarmādiviṣayāṇāṃ madhya uttamam | mokṣahetutvāt | tadevāha yajjñātvā munayo mananaśīlāḥ sarve | ito dehabandhanāt | parāṃ siddhiṃ mokṣam | gatāḥ prāptāḥ ||1||

The Gūḍhārthadīpikā commentary by Madhusūdana

pūrvādhyāye yāvatsaṃjāyate kiṃcitsattvaṃ sthāvarajaṅgamam | kṣetrakṣetrajñasaṃyogāttadviddhi [Gītā 13.26] ityuktaṃ tatra nirīśvarasāṅkhyamatinirākaraṇena kṣetrakṣetrajñasaṃyogasyeśvarādhīnatvaṃ vaktavyam | evaṃ kāraṇaṃ guṇasaṅgo'sya sadasadyonijanmasu ityuktaṃ tatra kasmin guṇa kathaṃ saṅgaḥ ke guṇāḥ kathaṃ te badhnantīti vaktavyam | tathā bhūtaprakṛtimokṣaṃ ca ye viduryānti te paramityuktaṃ tatra bhūtaprakṛtiśabditebhyo guṇebhyaḥ kathaṃ mokṣaṇaṃ syānmuktasya ca kiṃ
lakṣaṇamiti vaktavyaṃ, tadetatsarvaṃ vistareṇa vaktuṃ caturdaśo'dhyāya ārabhyate | tatra vakṣyamāṇamarthaṃ dvābhyāṃ stuvan śrotṝṇāṃ rucyutpattaye śrībhagavānuvāca paramiti | jñāyate'nena jñānaṃ paramātmajñānasādhanaṃ paraṃ śreṣṭhaṃ paravastuviṣayatvāt | kīdṛśaṃ tat? jñānānāṃ jñānasādhanānāṃ bahiraṅgāṇāṃ yajñādīnāṃ madhya uttamamuttamaphalatvāt | na tvamānitvādīnāṃ teṣāmantaraṅgatvenottamaphalatvāt | paramityanenotkṛṣṭaviṣayatvamuktam | uttamamityanena tūtkṛṣṭaphalatvamiti bhedaḥ | īdṛśaṃ
jñānamahaṃ pravakṣyāmi bhūyaḥ punaḥ pūrveṣvadhyāyeṣvasakṛduktamapi yajjñānaṃ jñātvānuṣṭhāya munayo mananaśīlāḥ saṃnyāsinaḥ sarve parāṃ siddhiṃ mokṣākhyāmito dehabandhanādgatāḥ prāptāḥ ||1||

The Sārārthavarṣiṇī commentary by Viśvanātha

guṇāḥ syurbandhakāste tu phalairjñeyāścaturdaśe |
guṇātyaye cihatatirheturbhaktiśca varṇitā ||

pūrvādhyāye kāraṇaṃ guṇasaṅgo'sya sadasadyonijanmasu ityuktam | tatra ke guṇāḥ, kīdṛśo guṇasaṅgaḥ, kasya guṇasya saṅgātkiṃ phalaṃ syāt, guṇayuktasya kiṃvā lakṣaṇam | kathaṃ guṇebhyo mocanamityapekṣāyāṃ vakṣyamānamarthaṃ stuvāno vaktuṃ pratijānīte paramiti | jñāyateneneti jñānamupadeśaḥ paramatyuttamam ||1||

The Gītābhūṣaṇa commentary by Baladeva


guṇāḥ syurbandhakāste tu pariceyāḥ phalaistrayaḥ |
madbhaktyā tannivṛttiḥ syāditi proktaṃ caturdaśe ||

pūrvādhyāye mithaḥsampṛktānāṃ prakṛtijīveśvarāṇāṃ svarūpāṇi vivicya jānannamānitvādidharmairviśiṣṭaḥB prakṛtibandhādvimucyate bandhahetuśca guṇasaṅga ityuktam | tatra ke guṇāḥ, kasmin guṇe kathaṃ saṅgaḥ, kasya guṇasya saṅgātkiṃ phalaṃ, guṇasaṅginaḥ kiṃvā lakṣaṇaṃ kathaṃ guṇebhyo muktiḥ ityapekṣāyāṃ vakṣyamāṇamarthamātmarucyutpattaye bhagavān stauti paramiti dvābhyām |

paraṃ pūrvoktādanyaṃ prakṛtijīvāntargatameva guṇaviṣayakaṃ jñānaṃ bhūyo vakṣyāmi yajjñānānāṃ prakṛtijīvaviṣayakāṇāmuttamaṃ śreṣṭhaṃ navanītavaduddhṛtatvāt | yajjñātvopalabhya sarve munayastanmananaśīlā ito loke paramātmayāthātmyopalabdhilakṣaṇāṃ siddhiṃ gatāḥ | yadvā jñāyate'neneti jñānamupadeśam, tacca prāguktamapi bhūyaḥ punarvidhāntareṇa vakṣyāmi | tacca jñānānāṃ tapaḥprabhṛtīnāṃ jñānasādhanānāṃ madhye paramuttamamatyuttamaṃ tadantaraṅgasādhanatvāt | yajjñātvā sarve munaya ito lokātparāṃ mokṣalakṣaṇāṃ
siddhiṃ gatāḥ ||1||

__________________________________________________________

Like what you read? Consider supporting this website: