Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 13.26

yāvatsaṃjāyate kiṃcitsattvaṃ sthāvarajaṅgamam |
kṣetrakṣetrajñasaṃyogāttadviddhi bharatarṣabha ||26||

The Subodhinī commentary by Śrīdhara

atha karmayogasya tṛtīyacaturthapañcameṣu prapañcitatvāddhyānayogasya ca ṣaṣṭhāṣṭhamayoḥ prapañcitatvāddhyānādeśca sāṅkhyaviviktātmaviṣayatvātsāṅkhyameva prapañcayannāha yāvadityādi yāvadadhyāyāntam | yāvatkiñcitvastumātraṃ sattvamutpadyate tatsarvaṃ kṣetrakṣetrajñayoryogādavivekakṛtatādātmyādhyāsādbhavatīti jānīhi ||26||

The Gūḍhārthadīpikā commentary by Madhusūdana

saṃsārasyāvidyakatvādvidyayā mokṣa upapadyata ityetasyārthasyāvadhāraṇāya saṃsāratannivartakajñānayoḥ prapañcaḥ kriyate yāvadadhyāyasamāpti | tatra kāraṇaṃ guṇasaṅgo'sya sadasadyonijanmasv[Gītā 13.21] ityetatprāguktaṃ vivṛṇoti yāvaditi | yāvatkimapi sattvaṃ vastu saṃjāyate sthāvaraṃ jaṅgamaṃ tatsarvaṃ kṣetrakṣetrajñasaṃyogādavidyātatkāryātmakaṃ jaḍamanirvacanīyaṃ sadasattvaṃ dṛśyajātaṃ kṣetraṃ tadvilakṣaṇaṃ tadbhāsakaṃ svaprakāśaparamārthasaccaitanyamasaṅgodāsīnaṃ nirdharmakam
advitīyaṃ kṣetrajñaṃ tayoḥ saṃyogo māyāvaśā itaretarāvivekanimitto mithyātādātmyādhyāsaḥ satyānṛtamithunīkaraṇātmakaḥ | tasmādeva saṃjāyate tatsarvaṃ kāryajātamiti viddhi he bharatarṣabha | ataḥ svarūpājñānanibandhanaḥ saṃsāraḥ svarūpajñānādvinaṃṣṭumarhati svapnādivadityabhiprāyaḥ ||26||

The Sārārthavarṣiṇī commentary by Viśvanātha

uktamevārthaṃ prapañcayati yāvadadhyāyasamāpti | yāvaditi yatpramāṇakaṃ nikṛṣṭamutkṛṣṭaṃ | sattvaṃ prāṇimātram ||26||

The Gītābhūṣaṇa commentary by Baladeva

athānādisaṃyuktayoḥ prakṛtijīvayoryogānusandhānāya tayoḥ saṃyogena sṛṣṭiṃ tāvadāha yāvaditi | sthāvarajaṅgamaṃ kiñcitsattvaṃ prāṇijātaṃ yāvadyatpramāṇakamutkṛṣṭamapakṛṣṭaṃ ca sañjāyate tatkṣetrakṣetrajñasaṃyogādviddhi | kṣetreṇa prakṛtyā saha kṣetrajñayoḥ sambandhājjānīhītyarthaḥ | īśvaraḥ prakṛtijīvau niyamayan pravartayati, tau tu mithaḥ sambadhnīta | tato dehotpattidvārā prāṇisṛṣṭirityarthaḥ ||26||
__________________________________________________________

Like what you read? Consider supporting this website: