Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

tribhirguṇamayairbhāvairebhiḥ sarvamidaṃ jagat |
mohitaṃ nābhijānāti māmebhyaḥ paramavyayam ||13||

The Subodhinī commentary by Śrīdhara

evambhūtamīśvaraṃ tvāmayaṃ janaḥ kimiti na jānātīti ? ata āha tribhiriti | tribhistrividhairebhiḥ pūrvoktairguṇamayaiḥ kāmalobhādibhirguṇavikārairbhāvaiḥ svabhāvairmohitamidaṃ jagat | ato māma nābhijānāti | kathambhūtam ? ebhyo bhāvebhyaḥ param | ebhiraspṛṣṭameteṣāṃ niyantāram | ataevāvyayaṃ nirvikāramityarthaḥ ||13||

The Gūḍhārthadīpikā commentary by Madhusūdana

tava parameśvarasya svātantrye nityaśuddhabuddhamuktasvabhāvatve ca sati kuto jagatastvadātmakasya saṃsāritvam | evaṃvidhamatsvarūpāparijñānāditi cet, tadeva kuta ityata āha tribhiriti | ebhiḥ prāguktaistribhistrividhairguṇamayaiḥ sattvarajastamoguṇavikārairbhāvaiḥ sarvairapi bhavanadharmabhirsarvamidaṃ jagatprāṇijātaṃ mohitaṃ vivekāyogyatvamāpāditaṃ sadebhyo guṇamayebhyo bhāvebhyaḥ parameṣāṃ kalpanādhiṣṭhānamatyantavilakṣaṇamavyayaṃ sarvavikriyāśūnyamaprapañcamānandaghanamātmaprakāśamavyavahitamapi māṃ nābhijānāti | tataśca svarūpāparicayātsaṃsaratīvetyaho daurbhāgyamavivekijanasyety
anukrośaṃ darśayati bhagavān ||13||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanvevambhūtaṃ tvā parameśvaraṃ kathamayaṃ jano na jānātītyata āha tribhiriti | guṇamayaiḥ śamadamādiharṣādiśokādyairbhāvaiḥ svābhāvībhūtairjagajjagajjātajīvavṛndaṃ mohitaṃ satmāṃ nirguṇatvādebhyaḥ paramavyayaṃ nirvikāram ||13||

The Gītābhūṣaṇa commentary by Baladeva

atha śaktidvayaviviktaṃ svasya dhyeyasvarūpaṃ darśayan tasyājñāne tadāsaktimeva hetumāha tribhiriti | ebhiḥ pūrvoditairguṇamayairmanmāyāguṇakāryaistrividhaiḥ sāttvikādibhirbhāvairbhavanadharmibhiḥ kṣaṇapariṇāmibhistattatkarmānuguṇaśarīrendriyaviṣayātmanāvasthitairmohitamavivekitāṃ nītaṃ satsarvamidaṃ jagatsurāsuramanuṣyādyātmanāvasthitaṃ jīvavṛndaṃ kartṛ ebhyaḥ sāttvikādibhyo bhāvebhyaḥ paraṃ tairaspṛṣṭamanantakalyāṇaguṇaratnākaraṃ vijñānānandaghanaṃ sarveśvaramavyayamapracyutasvabhāvaṃ māṃ kṛṣṇaṃ
nābhijānāti pratyāsūyati ||13||

_________________________________________________________

Like what you read? Consider supporting this website: