Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

ye caiva sāttvikā bhāvā rājasāstāmasāśca ye |
matta eveti tān viddhi na tvahaṃ teṣu te mayi ||12||

The Subodhinī commentary by Śrīdhara

kiṃ ca ye caiveti | ye cānye'pi sāttvikabhāvāḥ śamadamādayaḥ | rājasāśca harṣadarpādayaḥ | tāmasāśca śokamohādayaḥ | prāṇināṃ svakarmavaśājjāyante tānmatta eva jātāniti viddhi | madīyaprakṛtiguṇakāryatvāt | evamapi teṣvahaṃ na varte | jīvavattadadhīno'haṃ na bhavāmītyarthaḥ | te tu madadhīnāḥ santo mayi vartanta ityarthaḥ ||12||

The Gūḍhārthadīpikā commentary by Madhusūdana

kimevaṃ parigaṇanena ye caiveti | ye cānye'pi bhāvāścittapariṇāmāḥ sāttvikāḥ śamadamādayaḥ | ye ca rājasā harṣadarpādayaḥ | ye ca tāmasāḥ śokamohādayaḥ prāṇināmavidyākarmādivaśājjāyante tānmatta eva jāyamānāniti ahaṃ kṛtsnasya jagataḥ prabhava ityādyuktaprakāreṇa viddhi samastāneva | athavā sāttvikā rājasāstāmasāśca bhāvāḥ sarve'pi jaḍavargā vyākhyeyā viśeṣahetvabhāvāt | evakāraśca samastāvadhāraṇārthaḥ | evamapi na tvahaṃ teṣu, matto jātatve'pi tadvaśastadvikārarūṣito rajjukhaṇḍa iva kalpitasarvavikārarūṣito'haṃ na bhavāmi saṃsārīva | te tu bhāvā mayi rajjvām
iva sarpādayaḥ kalpitā madadhīnasattāsphūrtikā madadhīnā ityarthaḥ ||12||

The Sārārthavarṣiṇī commentary by Viśvanātha

evaṃ vastukāraṇabhūtā vastusārabhūtāśca rākṣasādyāśca vibhūtayaḥ kāściduktāḥ | kintvalamativistareṇa | madadhīnaṃ vastumātrameva madvibhūtirityāha ye caiveti | sāttvabhāvāḥ śamadamādayo devādyāśca | rājasā harṣadarpādayo'surādyāśca | tāmasāḥ śokamohādayo rākṣasādyāśca | tānmatta eveti madīyaprakṛtiguṇakāryatvāt | teṣvahaṃ na varte | jīvavattadadhīno'haṃ na bhavāmītyarthaḥ | te tu mayi madadhīnāḥ santa eva vartante ||12||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ kāṃścidvibhūtirabhidhāya samāsena sarvāstāḥ prāha ye caiveti | ye mitho vilakṣaṇasvabhāvāḥ sāttvikādayo bhāvāḥ prāṇināṃ śarīrendriyaviṣayātmanā takāraṇatvena cāvasthitāstān sarvān tattacchaktyupetānmatta evopapannān viddhi | na tvahaṃ teṣu varte naivāhaṃ tadadhīnasthitiḥ | te mayi madadhīnasthitaya ityarthaḥ ||12||

_________________________________________________________

Like what you read? Consider supporting this website: