Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu |
sādhuṣvapi ca pāpeṣu samabuddhirviśiṣyate ||9||

The Subodhinī commentary by Śrīdhara

suhṛnmitrādiṣu samabuddhiyuktastu tato'pi śreṣṭha ityāha suhṛditi | suhṛtsvabhāvenaiva hitāśaṃsī | mitraṃ snehavaśenopakārakaḥ | arirghātakaḥ | udāsīno vivadamānayorapyupekṣakaḥ | madhyastho vivadamānayorubhayorapi hitāśaṃsī | dveṣyo dveṣaviṣayaḥ | bandhuḥ saṃbandhī | sādhavaḥ sadācārāḥ | pāpā durācārāḥ | eteṣu samā rāgadveṣādiśūnyā buddhiryasya sa tu viśiṣṭaḥ ||9||

The Gūḍhārthadīpikā commentary by Madhusūdana

suhṛnmitrādiṣu samabuddhistu sarvayogiśreṣṭha ityāha suhṛditi | suhṛtpratyupakāramanapekṣya pūrvasnehaṃ sambandhaṃ ca vinaivopakartā | mitraṃ snehenopakārakaḥ | ariḥ svakṛtāpakāramanapekṣya svabhāvakrauryeṇāpakartā | udāsīno vivadamānayorubhayorapyupekṣakaḥ | madhyastho vivadamānayorubhayorapi hitaiṣī | dveṣyaḥ svakṛtāpakāramapekṣyāpakartā | bandhuḥ saṃbandhenopakartā | eteṣu sādhuṣu śāstravihitakāriṣu pāpeṣu śāstrapratiṣiddhakāriṣvapi | cakārādanyeṣu ca sarveṣu samabuddhiḥ
kaḥ kīdṛkkarmetyavyāpṛtabuddhiḥ sarvatra rāgadveṣaśūnyao viśiṣyate sarvatra utkṛṣṭo bhavati | vimucyate iti pāṭhaḥ ||9||

The Sārārthavarṣiṇī commentary by Viśvanātha

suhṛtsvabhāvenaiva hitāśaṃsī | mitraṃ kenāpi snehena hitakārī | arirghātakaḥ | udāsīno vivadamānayorupekṣakaḥ | madhyastho vivadamānayorvivādāpahārārthī | dveṣyo'pakārakatvātdveṣārhaḥ | bandhuḥ saṃbandhī | sādhavo dhārmikāḥ | pāpā adhārmikāḥ | eteṣu samabuddhistu viśiṣyate | samaloṣṭāśmakāñcanātsakāśādapi śreṣṭhaḥ ||9||

The Gītābhūṣaṇa commentary by Baladeva

suhṛditi | yaḥ suhṛdādiṣu samabuddhiḥ, sa samaloṣṭāśmakāñcanādapi yoginaḥ sakāśādviśiṣyate śreṣṭho bhavati | tatra suhṛtsvabhāvena hitecchuḥ | mitraṃ kenāpi snehena hitakṛt | arirnirmitrato'narthecchuḥ | udāsīno vivadamānayoranapekṣakaḥ | madhyasthastayorvivādāpahārārthī | dveṣo'pakārikatvātdveṣārhaḥ | bandhuḥ saṃbandhena hitecchuḥ | sādhavo dhārmikāḥ | pāpā adhārmikāḥ ||9||

__________________________________________________________

Like what you read? Consider supporting this website: