Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ |
yukta ityucyate yogī samaloṣṭāśmakāñcanaḥ ||8||

The Subodhinī commentary by Śrīdhara

yogārūḍhasya lakṣaṇaṃ śraiṣṭhyaṃ coktamupapādya upasaṃharati jñāneti | jñānamaupadeśikaṃ vijñānamaparokṣānubhavaḥ tābhyāṃ tṛpto nirākāṅkṣa ātmā cittaṃ yasya | ataḥ kūṭastho nirvikāraḥ | ataeva vijitānīndriyāṇi yena | ataeva samāni loṣṭādīni yasya | mṛtpiṇḍapāṣāṇasuvarṇeṣu heyopādeyabuddhiśūnyaḥ | sa yukto yogārūḍha ityucyate ||8||

The Gūḍhārthadīpikā commentary by Madhusūdana

kiṃ ca jñāneti | jñānaṃ śāstroktānāṃ padārthānāmaupadeśikaṃ jñānaṃ vijñānaṃ tadaprāmāṇyaśaṅkānirākaraṇaphalena vicāreṇa tathaiva teṣāṃ svānubhavenāparokṣīkaraṇaṃ tābhyāḥ tṛptaḥ saṃjātālaṃpratyaya ātmā cittaṃ yasya sa tathā | kūṭāstho viṣayasaṃnidhāvapi vikāraśūnyaḥ | ataeva vijitāni rāgadveṣapūrvakādviṣayagrahaṇādvayāvartitānīndriyāṇi yena saḥ | ataeva heyopādeyabuddhiśūnyatvena samāni mṛtpiṇḍapāṣāṇakāñcanāni yasya saḥ | yogī paramahaṃsaparivrājakaḥ paravairāgyayukto yogārūḍha ity
ucyate ||8||

The Sārārthavarṣiṇī commentary by Viśvanātha

jñānamaupadeśikaṃ vijñānamaparokṣānubhavastābhyāṃ tṛpto nirākāṅkṣa ātmā cittaṃ yasya saḥ | kūṭastha ekenaiva svabhāvena sarvakālaṃ vyāpya sthitaḥ sarvavastuṣvanāsaktatvāt | samāni loṣṭādīni yasya saḥ | loṣṭaṃ mṛtpiṇḍaḥ ||8||

The Gītābhūṣaṇa commentary by Baladeva

jñāneti | jñānaṃ śāstrajaṃ vijñānaṃ viviktātmānubhavastābhyāṃ tṛptātmā pūrṇamanāḥ | kūṭastha ekasvabhāvatayā sarvakālaṃ sthitaḥ | ato vijitendriyaḥ prakṛtiviviktātmamātraniṣṭhatvāt | prākṛteṣu loṣṭrādiṣu | loṣṭaṃ mṛtpiṇḍaḥ | īdṛśo yogī niṣkāmakarmī yukta ātmadarśanarūpayogābhyāsayogya ucyate ||8||

__________________________________________________________

Like what you read? Consider supporting this website: