Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

dehī nityamavadhyo'yaṃ dehe sarvasya bhārata |
tasmātsarvāṇi bhūtāni na tvaṃ śocitumarhasi ||30||

The Subodhinī commentary by Śrīdhara

tadevamavadhyatvamātmanaḥ saṅkṣepenopadiśanaśocyatvamupasaṃharati dehītyādi | spaṣṭo'rthaḥ ||30||

The Gūḍhārthadīpikā commentary by Madhusūdana

idānīṃ sarvaprāṇisādhāraṇabhramanivṛttisādhanamuktamupasaṃharati dehīti | sarvasya prāṇijātasya dehe vadhyamāne'pyayaṃ dehī liṅgadehopādhirātmā vadhyo na bhavatīti nityaṃ niyataṃ yasmāttasmātsarvāṇi bhūtāni sthūlāni sūkṣmāṇi ca bhīṣmādibhāvāpannānyuddiśya tvaṃ na śocitumarhasi | sthūladehasyāśocyatvamaparihāryatvāt | liṅgadehasyāśocyatvamātmavadevāvadhyatvāditi na sthūladehasya liṅgadehasyātmano śocyatvaṃ yuktamiti bhāvaḥ ||30||

The Sārārthavarṣiṇī commentary by Viśvanātha

tarhi niścitya brūhi kimahaṃ kuryāṃ kiṃ na kuryāmiti | tatra śokaṃ kuru yuddhaṃ tu kurvityāha dehīti dvābhyām ||30||

The Gītābhūṣaṇa commentary by Baladeva

tadevaṃ duradhigamaṃ jīvayāthātmyaṃ samāsenopadiśannaśocyatvamupasaṃharati dehīti | sarvasya jīvagaṇasya dehe hanyamāne'pyayaṃ dehī jīvo nityamavadhyo yasmāttasmāttvaṃ sarvāṇi bhūtāni bhīṣmādibhāvāpannāni śocituṃ nārhasi | ātmanāṃ nityatvādaśocyatvaṃ taddehānāṃ tvavaśyavināśatvāttattvamityarthaḥ ||30||

__________________________________________________________

Like what you read? Consider supporting this website: