Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

daṣamūlakaṣāyasya kaṃse pathyāṣataṃ pacet||14||
dattvā guḍatulāṃ tasmin lehe dadyādvicūrṇitam||15||

trijātakaṃ trikaṭukaṃ kiñcicca yavaṣūkajam||15||
kārṣyāmavātāmlakaraktapittam||16||
ṣvāsāruciplīhagarodaraṃ ca||16||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

daṣamūlakaṣāyasyāḍhake pathyāṣataṃ pacet| atra ca sāmānyaparibhāṣayā kvāthyadravyasya ca daṣamūlasya dvātriṃṣat palāni bhavanti| evaṃ ca tantrāntare virodhaḥ| tathā ca tatraivaṃ kathyate, (ca. ci. a. 12|50)- "dvipañcamūlasya tulākaṣāye kaṃse'bhayānāṃ ca ṣataṃ guḍācca|" iti| tadevaṃ virodhaṃ paṣyanto vyākhyāmevaṃvidhāṃ vidvāṃso vidadhati,-daṣamūlasya tulā, tasyāḥ kaṣāyo daṣamūlakaṣāya iti| mayūravyaṃsakāditvāduttarapadalopi samāsaḥ| evaṃ daṣamūlasya palaṣataṃ tatkvāthasyāḍhake pathyāṣataṃ pacet| guḍatulāṃ dattvā tasmin lehe vicūrṇitaṃ trijātakādi dadyāt| eteṣāṃ ca pramāṇaṃ vāsiṣṭhalehavet (hṛ. ci. a. 3|133) kalpyam| yavakṣārasya karṣamātraṃ deyam| tantrāntare hyuktam-"vyoṣāccatuṣpalaṃ dadyāttripalaṃ trisugandhataḥ| karṣamātraṃ yavakṣārāt" iti| ṣīte ca sati mākṣikāt prasthārdhaṃ deyam| tatetat, upayojitaṃ pravṛddhaṣophādīn hanti| kharanādastu jagāda-"daṣamūlāḍhakamabhayāṣatasahitaṃ pācayedapāṃ droṇe| avaṣeṣitacaturaṃṣe tasmin punaḥ prakṣipet pathyāḥ||" iti| upajātivṛttam|

4.17.18

purāṇayavaṣālyannaṃ daṣamūlāmbusādhitam||17||
alpamalpapaṭusnehaṃ bhojanaṃ ṣvayathorhitam||18||
kṣāravyoṣānvitairmaudgaiḥ kaulatthaiḥ sakaṇai rasaiḥ||18||

tathā jāṅgalajaiḥ kūrmagodhāṣalyakajairapi||19||
anamlaṃ mathitaṃ pāne madyānyauṣadhavanti ca||19||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

ṣvayathoḥ purāṇayavādi daṣamūlākvāthasādhitamalpaṃ tathā'lpalavaṇasnehaṃ bhojanaṃ hitam| kaiḥ saha? maudgai rasaiḥ| kimbhūtaiḥ? kṣāratryūṣaṇayuktaiḥ| tathā kaulatthai rasaiḥ| kimbhūtaiḥ? sapippalīkaiḥ| tathā ca muniḥ (ca. ci. a. 12|62)- "kulatthayūṣastu sapippalīko maudgastu satryūṣaṇayāvaṣūkaḥ| rasastathā jāṅgalaviṣkirāṇāṃ sakūrmagodhāṣikhiṣallakānām||" iti| atra ca ṣikhino jāṅgalaviṣkiratvena gṛhītā api pathyataratvapratipādanārthaṃ punarupāttāḥ| tathā'yameva tantrakṛdaṣṭāṅgāvatāre'dhyagīṣṭa (?)-"daṣamūlāmbhasā siddhairvyoṣakṣārarajonvitaiḥ| rasairjāṅgalajairmaudnaiḥ kaulatthairmaulakairapi||" iti| tathetyādi| tathā jāṅgalamāṃsajaistathā kacśapādijaiṣca| pāne mathitamanamlaṃ madyāni ca sauṣadhāni hitāni|

Like what you read? Consider supporting this website: