Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

kaṣāyapānapathyānnairdaśāha iti laṅghite||81||
sarpirdadyātkaphe mande vātapittottare jvare||82||

pakveṣu doṣeṣvamṛtaṃ tadviṣopamamanyathā||82||
daśāhe syādatīte'pi jvaropadravavṛddhikṛt||83||
laṅghanādikramaṃ tatra kuryādākaphasaṅkṣyāt||83||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kaṣāyasya-mustāparpaṭakādeḥ, pānaṃ kaṣāyapānam, tena| tathā, pathyānnaiḥ-peyāyūṣādibhiḥ, daśāha iti-anena prakāreṇa, laṅghite-atikrānte| tatheti prāyeṇa kṣīṇaḥ kaphaḥ sambhāvyate'to daśāhe laṅghita ityuktam| āmajvarasaṃjñānivṛttistu ṣaḍahādūrdhvaṃ saptame'hnyaṣṭame vā'hani jvarasya jāyate| tathā ca muniḥ (ca. ci. a. 3/272)- "saptāhena hi pach \yante saptadhātugatā malāḥ| nirāmaścāpyataḥ prokto jvaraḥ prāyo'ṣṭame'hani||" iti| tasmāt kaṣāyapānapathyānnairityādito daśāhe laṅghite kaphe mande-kṣīṇaprāye, sarpidadyāt| kimbhūte jvare? vātapittottare,-vātapittādhike| asyāmavasthāyāṃ pakveṣu-nirāmeṣu vātādidoṣeṣu, sarpirdadyāt| pakveṣu sarpirdattamamṛtaṃ-mahāguṇamityarthaḥ| anyathā punaḥ apakveṣu doṣeṣu kaphottare, tatsarpirdattaṃ viṣopamaṃ-viṣatulyaṃ, daśāhe'tikrānte'pi syāt| ato'syāmavasthāyāṃ sarpirdattaṃ jvarasya tadupadravāṇāṃ ca vṛddhiṃ karoti, tasmādasyāmavasthāyāṃ sarpiḥpānamayuktam| tatra-kaphottare jvare sati, laṅghanādikramaṃ kuryāt| kiyantaṃ kālam? ākaphasaṅkṣyāt,yāvatkaphasya-jvarakāriṇo'dhikasya, saṅkṣyaḥ-samyak kṣayaḥ, na dhātukṣayo'pi yāvat| yataḥ kaphajvare'pi viḍaṅgādisarpirvakṣyati (ślo. 93)| atha jīrṇajvaracikitsāmāha§12169

Commentary: Hemādri’s Āyurvedarasāyana

asarpiṣkasya bhojanasyāvadhimāha-kaṣāyapānapathyānnairiti| pakveṣu doṣeṣu daśāhe'natīte'pyamṛtopamaṃ sarpiḥ| apakveṣvatīte'pi viṣopamam, jvaropadravavardhanāt| tatra-tathāvidhe cirapākajvare, laṅghanādikramameva kuryāt, na sasarpiṣkabhojanādiṣṭaṃ [bṛṃ]haṇakramam| siddhayoge tu pathye viśeṣa uktaḥ (jvarādhikāre ślo. 42)"śramopavāsānilaje hito nityaṃ rasaudanaḥ|| mudgayūṣaudanaścāpi deyaḥ kaphasamutthite| sa eva sitayā yuktaḥ śītaḥ pittajvare hitaḥ|| mudgāmalakayūṣastu vātapittātmake hitaḥ| mudgāmalakayūṣastu gāḍhaviṭke vidhīyate|| śuṣkamūlakayūṣastu kaphavātātmake hitaḥ| nimbakūlakayūṣastu hitaḥ pittakaphātmake|| kūlakaḥpaṭolam| laghunā pañcamūlena pippalyā saha dhānyayā| mahatyā pañcamūlyā tu vyāghrīduḥsparśagokṣuraiḥ|| siddhāni bhiṣagannāni prayuñjīta yathākramam| vātapitte śleṣmapitte kaphavāte tridoṣaje|| (ślo. 164)yavakolakulatthānāṃ mudgamūlakaśuṇṭhayoḥ| ekaikaṃ muṣṭimāhṛtya pacedaṣṭaguṇe jale|| pañcamuṣṭika ityeṣa vātapittakaphāpahaḥ| śasyate gulmaśūle ca śvāse kāse kṣaye jvare|| mūlakaśuṇṭhaḥ-śuṣkamūlakam| pañcamuṣṭikayūṣeṇa trikaṇṭakakṛtena | ādoṣaśamanātpathyaṃ trikaṇṭenaiva sādhayet|| mahādāho vidhātavyo yūṣaścaṇakasambhavaḥ| mustāparpaṭakairāto niryūhena prasādhitaḥ|| kaphapittajvaraharo yūṣo dhānyapaṭolayoḥ| (vaṅgasene jvarā. ślo. 416)-yavakoḷakulatthaistu mudgamūlakaśuṇṭhakaiḥ|| dhānyākaviśvaiḥ saṃyuktairyūṣo vātakaphāpahaḥ| saptamuṣṭika ityeṣa sannipātajvarāpahaḥ|| kaphavātāmadoṣaghnaḥ kaṇṭhahṛdvaktrośodhanaḥ||" iti| iti navajvaraḥ|

Like what you read? Consider supporting this website: